Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
santidhanah 1
santo 8
santobibhrato 1
santu 47
santubahavo 1
santubhagah 1
santusakhya 1
Frequency    [«  »]
47 dhehi
47 jusasva
47 sada
47 santu
47 sarasvati
47 suviryam
47 tvamagne

Rig Veda (Sanskrit)

IntraText - Concordances

santu

   Book, Hymn
1 1, 5 | indra girvaNaH ~shaM te santu pracetase ~tvAM stomA avIvRdhan 2 1, 26 | ubhayeSAmamRta martyAnAm ~mithaH santu prashastayaH ~vishvebhiragne 3 1, 30 | revatIrnaH sadhamAda indre santu tuvivAjAH ~kSumanto yAbhirmadema ~ 4 1, 38 | akhidrayAmabhiH || ~sthirA vaH santu nemayo rathA ashvAsa eSAm | ~ 5 1, 54 | manISA pra somapA apasA santu neme ~ye ta indra daduSo 6 1, 73 | agna ucathAni vedho juSTAni santu manase hRde ca ~shakema 7 1, 131| vishvA savanAni mAnuSA rAtAni santu mAnuSA ~vishveSu hi tvA 8 1, 132| shIrSNopavAcyaH ~asmatrA te sadhryak santu rAtayo bhadrA bhadrasya 9 1, 135| yamashvatthamupatiSThanta jAyavo.asme te santu jAyavaH ~sAkaM gAvaH suvate 10 1, 171| mbhaviSThaH ~UrdhvA naH santu komyA vanAnyahAni vishvA 11 3, 62 | dULabhAsastrirA divo vidathe santu devAH ~ ~ 12 4, 10 | RtAvaH || ~shivA naH sakhyA santu bhrAtrAgne deveSu yuSme | ~ 13 4, 37 | ahnAm || ~te vo hRde manase santu yajñA juSTAso adya ghRtanirNijo 14 5, 28 | saubhagAya tava dyumnAny uttamAni santu | ~saM jAspatyaM suyamam 15 5, 41 | tuje nas tane parvatAH santu svaitavo ye vasavo na vIrAH | ~ 16 5, 73 | brahmANi vardhanAshvibhyAM santu shaMtamA | ~yA takSAma rathAM 17 6, 1 | asme bhadrA saushravasAni santu ~purUNyagne purudhA tvAyA 18 6, 16 | asthUri no gArhapatyAni santu tigmena nastejasA saM shishAdhi ~ ~ 19 6, 58 | tapUMSi tasmai vRjinAni santu brahmadviSamabhi taM shocatu 20 6, 82 | parAcairasme bhadrA saushravasAni santu ~somArudrA yuvametAnyasme 21 7, 1 | shUrA vishvA adevIrabhi santu mAyAH ~ye me dhiyaM panayanta 22 7, 3 | vishvA stotRbhyo gRNate ca santu yUyaM pAta ... ~ ~ 23 7, 12 | matibhirvasiSThAH ~tve vasu suSaNanAni santu yUyaM pAta ... ~ ~ 24 7, 16 | tve agne svAhuta priyAsaH santu sUrayaH ~yantAro ye maghavAno 25 7, 22 | janayanta viprAH ~asme te santu sakhyA shivAni yUyaM pAta ... ~ ~ 26 7, 28 | vidvAnarvAñcaste harayaH santu yuktAH ~vishve cid dhi tvA 27 7, 35 | shaM naH purandhiHshamu santu rAyaH ~shaM naH satyasya 28 7, 35 | shaM nodevAnAM suhavAni santu ~shaM no agnirjyotiranIko 29 7, 35 | shaM naH sukRtAM sukRtAni santu shaM na iSiroabhi vAtu vAtaH ~ 30 7, 35 | naH shaM no grAvANaHshamu santu yajñAH ~shaM naH svarUNAM 31 7, 35 | bhavantu shaM no arvantaH shamu santu gAvaH ~shaM na RbhavaH sukRtaH 32 7, 51 | varuNo rajiSThAH ~asmAkaM santu bhuvanasya gopAH pibantu 33 7, 62 | sugA no vishvA supathAni santu yUyaM pAta ... ~ ~ 34 8, 2 | traya indrasya somAH sutAsaH santu devasya ~sve kSaye sutapAvnaH ~ 35 8, 33 | mahAmaha ~asmAkaM te savanA santu shantamA madAya dyukSa somapAH ~ 36 8, 60 | mahAnasi ~devAnAM sharman mama santu sUrayaH shatrUSAhaH svagnayaH ~ 37 8, 77 | shavasyabravIdaurNavAbhamahIshuvam ~te putra santu niSTuraH ~samit tAn vRtrahAkhidat 38 8, 83 | vRSNAmasmabhyamUtaye ~te naH santu yujaH sadA varuNo mitro 39 9, 70 | shravasA sado viduH ~te asya santu ketavo.amRtyavo.adAbhyAso 40 9, 74 | ava tA asashcatastRtIye santu rajasi prajAvatIH ~catasro 41 10, 22 | vajrivaH ~asme tA ta indra santu satyAhiMsantIrupaspRshaH ~ 42 10, 38 | ciketati ~asmAbhiS Te suSahAH santu shatravastvayA vayaM tAnvanuyAma 43 10, 44 | kepayaH ~evaivApAgapare santu dUDhyo.ashvA yeSAM duryujaAyuyujre ~ 44 10, 66 | trivarUthamaMhasaH ~vRSA yajño vRSaNaH santu yajñiyA vRSaNo devAvRSaNo 45 10, 85 | patyA sRja ~anRkSarA RjavaH santu panthA yebhiH sakhAyo yanti 46 10, 108| paNayo vacAMsyaniSavyAstanvaH santu pApIH ~adhRSTo va etavA 47 10, 128| jayema ~mama devA vihave santu sarva indravanto maruto


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License