Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
jusantatha 1
jusantedam 1
jusantemau 1
jusasva 47
jusasvagna 1
jusasvaharyashva 1
jusasvelas 1
Frequency    [«  »]
48 rayah
48 somapitaye
47 dhehi
47 jusasva
47 sada
47 santu
47 sarasvati

Rig Veda (Sanskrit)

IntraText - Concordances

jusasva

   Book, Hymn
1 1, 12 | vishvAbhirdevahUtibhiH ~imaM stomaM juSasva naH ~ ~ 2 1, 75 | HYMN 75~~juSasva saprathastamaM vaco devapsarastamam ~ 3 1, 101| vahantUshan havyAni prati no juSasva ~marutstotrasya vRjanasya 4 1, 144| vakvarI barhirAshAte ~agne juSasva prati harya tad vaco mandra 5 2, 35 | pRthuSTuke yA devAnAmasi svasA ~juSasva havyamAhutaM prajAM devi 6 2, 46 | naH ~imA brahma sarasvati juSasva vAjinIvati ~yA te manma 7 3, 15 | ashret ~ayAmi te namauktiM juSasva RtAvastubhyaM cetate sahasvaH ~ 8 3, 16 | janmeva nityaM tanayaM juSasva stomaM me agne tanvA sujAta ~ 9 3, 22 | yajñamamRteSu dhehImA havyA jAtavedo juSasva ~stokAnAmagne medaso ghRtasya 10 3, 22 | kavishasto bRhatA bhAnunAgA havyA juSasva medhira ~ojiSThaM te madhyato 11 3, 25 | samidhyase vItihotro amartyaH ~juSasva sU no adhvaram ~agne dyumnena 12 3, 30 | HYMN 30~~agne juSasva no haviH puroLAshaM jAtavedaH ~ 13 3, 30 | pacatastubhyaM vA ghA pariSkRtaH ~taM juSasva yaviSThya ~agne vIhi puroLASamAhutaM 14 3, 30 | jAtavedaH puroLAshamiha kave juSasva ~agne yahvasya tava bhAgadheyaM 15 3, 30 | AhutiM puroLAshaM jAtavedaH ~juSasva tiroahnyam ~ ~ 16 3, 36 | yugAni ~uktheSu kAro prati no juSasva mA no ni kaH puruSatrA namaste ~ 17 3, 38 | hastAd dhoturvA yajñaM haviSo juSasva ~shunaM huvema ... ~ ~ 18 3, 44 | parAvatashca vRtrahan ~imA juSasva no giraH ~yadantarA parAvatamarvAvataM 19 3, 55 | tubhyaM satrA dadhire harivo juSasva ~bodhyApiravaso nUtanasya 20 3, 56 | puroLAshaM sanashruta prAtaHsAve juSasva naH ~indra kraturhi te bRhan ~ 21 3, 67 | vAjena vAjini pracetA stomaM juSasva gRNato maghoni ~purANI devi 22 3, 68 | bhAratI dakSiNAbhiH ~bRhaspate juSasva no havyAni vishvadevya ~ 23 3, 69 | asmAbhistubhyaM shasyate ~tAM juSasva giraM mama vAjayantImavA 24 4, 2 | vedho 'vocAma kavaye tA juSasva | ~uc chocasva kRNuhi vasyaso 25 4, 3 | uta brahmANy aN^giro juSasva saM te shastir devavAtA 26 5, 4 | yatamAno rashmibhiH sUryasya | ~juSasva naH samidhaM jAtaveda A 27 5, 4 | asmAkam agne adhvaraM juSasva sahasaH sUno triSadhastha 28 5, 8 | namasopa sedima | ~sa no juSasva samidhAno aN^giro devo martasya 29 5, 29 | indra brahma kriyamANA juSasva yA te shaviSTha navyA akarma | ~ 30 6, 2 | vishAm ~samRdho vishpate kRNu juSasva havyamaN^giraH ~achA no 31 6, 68 | spharIH payasA mA na Adhak ~juSasva naH sakhyA veshyA ca mA 32 7, 2 | HYMN 2~~juSasva naH samidhamagne adya shocA 33 7, 22 | arcatiprashastim ~imA brahma sadhamAde juSasva ~shrudhI havaM vipipAnasyAdrerbodhA 34 7, 42 | vAryamiyatyai ~imaM no agne adhvaraM juSasva marutsvindre yashasaM kRdhI 35 7, 54 | yat tvemahe prati tan no juSasva shaM no bhava dvipade shaM 36 7, 54 | syAma piteva putrAn prati no juSasva ~vAstoS pate shagmayA saMsadA 37 7, 95 | namobhiH prati stomaM sarasvati juSasva ~tava sharman priyatame 38 7, 97 | viSNav Asa A kRNomi tan me juSasva shipiviSTa havyam | ~vardhantu 39 7, 98 | viSNav Asa A kRNomi tan me juSasva shipiviSTa havyam | ~vardhantu 40 8, 6 | imAM ma indra suSTutiM juSasva pra su mAmava ~uta pravardhayA 41 8, 12 | nusadya ojasA vavakSitha ~imaM juSasva girvaNaH samudra iva pinvate ~ 42 8, 44 | havyAjuhotana ~agne stomaM juSasva me vardhasvAnena manmanA ~ 43 8, 44 | ghRtAcIryantu haryata ~agne havyA juSasva naH ~mandraM hotAraM RtvijaM 44 8, 102| cidA te dArUNi dadhmasi ~tA juSasva yaviSThya ~yadattyupajihvikA 45 10, 15 | svadhAbhiryajñaM sukRtaM juSasva ~ye agnidagdhA ye anagnidagdhA 46 10, 69 | tadidaMnavIyaH ~sa revacchoca sa giro juSasva sa vAjaM darSisa iha shravo 47 10, 122| svAbhuvA yasta AnaTsamidhA taM juSasva ~yajñasya ketuM prathamaM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License