Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dhayyagnih 1
dhayyasme 1
dhayyasya 1
dhehi 47
dhehibhogam 1
dhehicitram 1
dhehima 1
Frequency    [«  »]
48 puruhuta
48 rayah
48 somapitaye
47 dhehi
47 jusasva
47 sada
47 santu

Rig Veda (Sanskrit)

IntraText - Concordances

dhehi

   Book, Hymn
1 1, 9 | vishvAyurdhehyakSitam ~asme dhehi shravo bRhad dyumnaM sahasrasAtamam ~ 2 1, 28 | somaM pavitra A sRja ~ni dhehi goradhi tvaci ~ ~ 3 1, 43 | asme soma shriyamadhi ni dhehi shatasya nRNAm ~mahi shravastuvinRmNam ~ 4 1, 44 | sajUrashvibhyAmuSasA suvIryamasme dhehi shravo bRhat ~adyA dUtaM 5 1, 79 | IshAnaH sahaso yaho ~asme dhehi jAtavedo mahi shravaH ~sa 6 1, 79 | vishvAyupoSasam ~mArDIkaM dhehi jIvase ~pra pUtAstigmashociSe 7 1, 123| bhadram\-bhadraM kratumasmAsu dhehi ~uSo no adya suhavA vyuchAsmAsu 8 2, 22 | indra shreSThAni draviNAni dhehi cittiM dakSasya subhagatvaM 9 2, 33 | shatrUn druhe rISantaM pari dhehi rAjan ~asmAkebhiH satvabhiH 10 3, 1 | sahasAvan tvaM no devatrA dhehi sukrato rarANaH ~pra yaMsi 11 3, 2 | ichamAnAsa ApyamupAsate draviNaM dhehi tebhyaH ~A rodasI apRNadA 12 3, 19 | bRhad vayaH shashamAneSu dhehi ~revadagne vishvAmitreSu 13 3, 20 | aviteha bodhyadhi shravAMsi dhehi nastanUSu ~ ~ 14 3, 22 | devavItaye shreSThaM no dhehi vAryam ~tubhyaM stokA ghRtashcuto. 15 3, 58 | abhi naH sacasva ~balaM dhehi tanUSu no balamindrAnaLutsu 16 3, 58 | vyayasva khadirasya sAramojo dhehi spandane shiMshapAyAm ~akSa 17 5, 4 | invAsme vishvAni draviNAni dhehi || ~asmAkam agne adhvaraM 18 5, 4 | jAtavedo yasho asmAsu dhehi prajAbhir agne amRtatvam 19 6, 7 | vaishvAnara tvamasmAsu dhehi vasUni rAjan spRhayAyyANi ~ 20 6, 8 | gRNadbhyo.agne rayiM yashasaM dhehi navyasIm ~pavyeva rAjannaghashaMsamajara 21 6, 10 | agne rayiM maghavadbhyashca dhehi ~ye rAdhasA shravasA cAtyanyAn 22 6, 19 | vAjAya shravasa iSe ca rAye dhehi dyumata indra viprAn ~bharadvAje 23 6, 39 | ashvashcandrA vAjashravaso adhi dhehi pRkSaH ~pIpihISaH sudughAmindra 24 6, 52 | vRSasva rayisthAno rayimasmAsu dhehi ~indra pra NaH puraeteva 25 6, 72 | gRNate rirIhyurugAyamadhi dhehi shravo naH ~ ~ 26 7, 11 | imaM yajñaM divi deveSu dhehi yUyaM pAta ... ~ ~ 27 7, 25 | martyasyAsme dyumnamadhi ratnaM ca dhehi ~tvAvato hIndra kratve asmi 28 7, 75 | vAvashanta ~nU no gomad vIravad dhehi ratnamuSo ashvAvad purubhojo 29 8, 97 | sunvati dakSiNAvati tasmin taM dhehi mA paNau ~ya indra sastyavrato. 30 9, 19 | shikSApatasthuSo bhiyasamA dhehi shatruSu ~pavamAnavidA rayim ~ 31 9, 32 | agannAjiM yathA hitam ~asme dhehi dyumad yasho maghavadbhyashca 32 9, 113| loke svarhitam ~tasmin mAM dhehi pavamAnAmRte loke akSita 33 10, 14 | svasti cAsmAanamIvaM ca dhehi ~urUNasAvasutRpA udumbalau 34 10, 17 | bhAgaM rAyaspoSaM yajamAneSu dhehi ~apo asmAn mAtaraH shundhayantu 35 10, 24 | vi vo made shreSThaM no dhehi vAryaM vivakSase ~yas patirvAryANAmasi 36 10, 37 | duroNetat sUrya draviNaM dhehi citram ~asmAkaM devA ubhayAya 37 10, 42 | shambaHpuruhUta tena ~asme dhehi yavamad gomadindra kRdhI 38 10, 83 | sahAvAnasmAsvojaH pRtanAsu dhehi ~abhAgaH sannapa pareto 39 10, 85 | kRNu ~dashAsyAM putrAnA dhehi patimekAdashaM kRdhi ~samrAjñI 40 10, 87 | dhatsvAsan ~ubhobhayAvinnupa dhehi daMSTrA hiMsraH shishAno. 41 10, 87 | vRMdhi ~tadagne cakSuH prati dhehi rebhe shaphArujaM yenapashyasi 42 10, 91 | rayimasme suvIraM prashastaM dhehi yashasambRhantam ~ ~ 43 10, 98 | dyumatIMvAcamAsan ~asme dhehi dyumatIM vAcamAsan bRhaspate 44 10, 98 | devayAnAnapyaulAnaM divideveSu dhehi ~agne bAdhasva vi mRdho 45 10, 158| cakSurdhAtA dadhAtu naH ~cakSurno dhehi cakSuSe cakSurvikhyai tanUbhyaH ~ 46 10, 184| garbhaM dadhAtu te ~garbhaM dhehi sinIvAli garbhaM dhehi sarasvati ~ 47 10, 184| garbhaM dhehi sinIvAli garbhaM dhehi sarasvati ~garbhaM teashvinau


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License