Book, Hymn
1 1, 16 | 16~~A tvA vahantu harayo vRSaNaM somapItaye ~indra tvA sUracakSasaH ~
2 1, 82 | vashAnanu yojA ... ~sa ghA taM vRSaNaM rathamadhi tiSThAti govidam ~
3 1, 85 | sadaH ~viSNuryad dhAvad vRSaNaM madacyutaM vayo na sIdannadhi
4 1, 101| nirahannRjishvanA ~avasyavo vRSaNaM vajradakSiNaM marutvantaM
5 1, 118| abhibhUtimugraM sahasrasAM vRSaNaM vIDvaN^gam ~tA vAM narA
6 1, 127| carSaNInAm ~shociSkeshaM vRSaNaM yamimA vishaH prAvantu jUtaye
7 1, 129| na vAjinam ~dasmo hi SmA vRSaNaM pinvasi tvacaM kaM cid yAvIrararuM
8 1, 131| samUhasi ~AviS karikrad vRSaNaM sacAbhuvaM vajramindra sacAbhuvam ~
9 1, 177| indra some ~A tiSTha rathaM vRSaNaM vRSA te sutaH somaH pariSiktA
10 1, 179| amutaH kutashcit ~lopAmudra vRSaNaM nI riNati dhIramadhIra dhayati
11 2, 16 | vRSaNAdhvaryU vRSabhAso adrayo vRSaNaM somaM vRSabhAya suSvati ~
12 3, 29 | devavAhanaH ~taM haviSmanta ILate ~vRSaNaM tvA vayaM vRSan vRSaNaH
13 3, 31 | cikitvAn sadyaH pravItA vRSaNaM jajAna ~aruSastUpo rushadasya
14 3, 31 | vayo dhAH ~kRNota dhUmaM vRSaNaM sakhAyo.asredhanta itana
15 4, 17 | sakhyAya viprA ashvAyanto vRSaNaM vAjayantaH | ~janIyanto
16 4, 24 | ucathAni haryan tasmin dadhad vRSaNaM shuSmam indraH || ~yadA
17 4, 24 | akhyad aryaH | ~acikradad vRSaNam patny achA duroNa A nishitaM
18 5, 36 | mA vi venaH || ~vRSA tvA vRSaNaM vardhatu dyaur vRSA vRSabhyAM
19 5, 40 | vRtrahantama || ~vRSA tvA vRSaNaM huve vajriñ citrAbhir UtibhiH | ~
20 5, 75 | prati priyatamaM rathaM vRSaNaM vasuvAhanam | ~stotA vAm
21 6, 21 | jigIvAMsastvotAH ~A no bhara vRSaNaM shuSmamindra dhanaspRtaM
22 7, 20 | madeSu vAuvoca ~vRSA jajAna vRSaNaM raNAya tamu cin nArI naryaM
23 7, 23 | savane mAdayasva ~evedindraM vRSaNaM vajrabAhuM vasiSThAso abhyarcantyarkaiH ~
24 7, 24 | sthavirebhiH sushiprAsme dadhad vRSaNaM shuSmamindra ~eSa stomo
25 7, 88 | karate yajatraM sahasrAmaghaM vRSaNaM bRhantam ~adhA nvasya sandRshaM
26 8, 1 | riSaNyata ~indramitstotA vRSaNaM sacA sute muhurukthA ca
27 8, 13 | yaminvasi vRSA havaH ~vRSA tvA vRSaNaM huve vajriñcitrAbhirutibhiH ~
28 8, 15 | yantave ~taM te madaM gRNImasi vRSaNaM pRtsu sAsahim ~u lokakRtnumadrivo
29 8, 33 | vRSannRjIpinnA bhara ~vRSA dadhanve vRSaNaM nadISvA tubhyaM sthAtarharINAm ~
30 8, 61 | jaLhavaH ~yadin nvindraM vRSaNaM sacA sute sakhAyaM kRNavAmahai ~
31 8, 94 | mArutaM gaNaM giriSThAM vRSaNaM huve ~asyasomasya pItaye ~ ~
32 9, 34 | marudbhyaH ~somo arSati viSNave ~vRSANaM vRSabhiryataM sunvanti somamadribhiH ~
33 9, 63 | avasyavaH ~vRSA kanikradarSati ~vRSaNaM dhIbhirapturaM somaM Rtasya
34 9, 90 | hastayorAdadhAnaH ~abhi tripRSThaM vRSaNaM vayodhAmAN^gUSANAmavAvashanta
35 9, 97 | dhIjavanaM ratheSThAmabhIndraM vRSaNaM vajrabAhum ~abhi vastrA
36 9, 106| 106~~indramacha sutA ime vRSaNaM yantu harayaH ~shruSTI jAtAsa
37 9, 106| gRbhNIta sAnasim ~vajraMca vRSaNaM bharat samapsujit ~pra dhanvA
38 9, 106| bharA svarvidam ~indrAya vRSaNaM madaM pavasva vishvadarshataH ~
39 10, 27 | yaccatuSpAtsaMsRjAni ~strIbhiryo atra vRSaNaM pRtanyAdayuddhoasya vi bhajAni
40 10, 47 | shUra gonAmasmabhyaMcitraM vRSaNaM rayiM dAH ~svAyudhaM svavasaM
41 10, 47 | bhUrivAramasmabhyaMcitraM vRSaNaM rayiM dAH ~subrahmANaM devavantaM
42 10, 47 | pUrbhidamindra satyamasmabhyaMcitraM vRSaNaM rayiM dAH ~ashvAvantaM rathinaM
43 10, 47 | vipravIraM svarSAmasmabhyaMcitraM vRSaNaM rayiM dAH ~pra saptaguM
44 10, 47 | dyAvApRthivI gRNItAmasmabhyaMcitraM vRSaNaM rayiM dAH ~ ~
45 10, 67 | nAnadataMsadhasthe ~bRhaspatiM vRSaNaM shUrasAtau bhare\-bhare
46 10, 67 | dyAmarukSaduttarANisadma ~bRhaspatiM vRSaNaM vardhayanto nAnA santobibhrato
|