Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
patihsindhunamasi 1
patijusteva 1
patilokama 1
patim 46
patimabhyasaksi 1
patimadbhutam 1
patimadityan 1
Frequency    [«  »]
46 mano
46 nahi
46 pati
46 patim
46 vrsabho
46 vrsanam
45 bhuri

Rig Veda (Sanskrit)

IntraText - Concordances

patim

   Book, Hymn
1 1, 9 | tvAmudahAsata ~ajoSA vRSabhaM patim ~saM codaya citramarvAg 2 1, 11 | rathItamaMrathInAM vAjAnAM satpatiM patim ~sakhye ta indra vAjino 3 1, 38 | tanA girA jarAyai brahmaNas patim | ~agnim mitraM na darshatam || ~ 4 1, 56 | na saMcaraNe saniSyavaH ~patiM dakSasya vidathasya nU saho 5 1, 62 | arkairvasUyavo matayo dasma dadruH ~patiM na patnIrushatIrushantaM 6 1, 71 | pra jinvannushatIrushantaM patiM na nityaM janayaH sanILAH ~ 7 1, 89 | tamIshAnaM jagatastasthuSas patiM dhiyaMjinvamavase hUmahe 8 1, 105| u arthina A jAyA yuvate patim ~tuñjAte vRSNyaM payaH paridAya 9 1, 117| ghoSAyai cit pitRSade durone patiM jUryantyA ashvinAvadattam ~ 10 1, 127| medhirah ~vishvAsAM tvA vishAM patiM havAmahe sarvAsAM samAnandampatiM 11 2, 9 | kSumantaM jaritAramagne kRdhi patiM svapatyasya rAyaH ~sainAnIkena 12 2, 28 | shraddhAmanA haviSA brahmaNas patim ~yo asmai havyairghRtavadbhiravidhat 13 3, 43 | matirhRda A vacyamAnAchA patiM stomataSTA jigAti ~yA jAgRvirvidathe 14 3, 45 | somapAmuruM rihanti shavasas patim ~indraM vatsaM na mAtaraH ~ 15 5, 12 | deva RtupA RtUnAM nAham patiM sanitur asya rAyaH || ~ke 16 5, 37 | sindhum || ~vadhUr iyam patim ichanty eti ya IM vahAte 17 5, 41 | arce poSyAvato nR^In vAstoS patiM tvaSTAraM rarANaH | ~dhanyA 18 5, 42 | stanayantaM ruvantam iLas patiM jaritar nUnam ashyAH | ~ 19 5, 46 | viSNum pUSaNam brahmaNas patim bhagaM nu shaMsaM savitAram 20 6, 48 | aprahaNaM gRNISe shavasas patim ~indraM vishvAsAhaM naraM 21 6, 48 | yaM vardhayantId giraH patiM turasya rAdhasaH ~taminnvasya 22 7, 5 | sacante dhunayo ghRtAcIH ~patiM kRSTInAM rathyaM rayINAM 23 7, 41 | prAtarbhagaM pUSaNaM brahmaNas patiM prAtaH somamuta rudraM huvema ~ 24 7, 66 | shIrSNo jagatastasthuSas patiM samayA vishvamA rajaH ~sapta 25 7, 97 | havirbhiH sushevam brahmaNas patiM gRNISe | ~indraM shloko 26 8, 24 | codayAte mahitvanA ~upo harINAM patiM dakSaM pRñcantamabravam ~ 27 8, 27 | RcA yAmi maruto brahmaNas patiM devAnavo vareNyam ~A pashuM 28 8, 68 | hiraNyayam || ~vishvAnarasya vas patim anAnatasya shavasaH | ~evaish 29 8, 69 | odatInAM nadaM yoyuvatInAm | ~patiM vo aghnyAnAM dhenUnAm iSudhyasi || ~ 30 9, 14 | samagmata marjayantIriSas patim ~pRSThA gRbhNata vAjinaH ~ 31 9, 26 | bhurijordhiyA saMvasAnaM vivasvataH ~patiM vAco adAbhyam ~taM sAnAvadhi 32 9, 65 | sUramusrayaH svasAro jAmayas patim ~mahAminduM mahIyuvaH ~pavamAna 33 9, 89 | ayAsaM harimaruSaM divo asya patim ~shUro yutsu prathamaH pRchate 34 9, 97 | varamA vAvashAnA juSTaM patiM kalashe gAva indum ~pra 35 10, 32 | yajjAnampitroradhIyati ~jAyA patiM vahati vagnunA sumat puMsaid 36 10, 43 | pari Svajante janayo yathA patiM maryaMna shundhyuM maghavAnamUtaye ~ 37 10, 44 | satyashuSmamemasmatrA sadhamAdovahantu ~evA patiM droNasAcaM sacetasamUrja 38 10, 61 | ajanayan brahma devAvAstoS patiM vratapAM niratakSan ~sa 39 10, 66 | panthAmanvemisAdhuyA ~kSetrasya patiM prativeshamImahe vishvAn 40 10, 81 | maghavAsUrirastu ~vAcas patiM vishvakarmANamUtaye manojuvaM 41 10, 85 | dyaurbhUmiHkosha AsId yadayAt sUryA patim ~stomA Asan pratidhayaH 42 10, 85 | anomanasmayaM sUryArohat prayati patim ~sUryAyA vahatuH prAgAt 43 10, 85 | kRtyaiSApadvatI bhUtvyA jAyA vishate patim ~ashrIrA tanUrbhavati rushatI 44 10, 92 | gnAbhirvishvAbhiraditimanarvaNamaktoryuvAnaM nRmaNA adhA patim ~rebhadatra januSA pUrvo 45 10, 145| bAdhate yayA saMvindate patim ~uttAnaparNe subhage devajUte 46 10, 145| sahasvati ~sapatnIM me parAdhama patiM me kevalaM kuru ~uttarAhamuttara


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License