Book, Hymn
1 1, 25 | manyave ~vi mRLIkAya te mano rathIrashvaM na sanditam ~
2 1, 32 | na bhinnamamuyA shayAnaM mano ruhANA ati yantyApaH ~yAshcid
3 1, 48 | ye te pra yAmeSu yuñjate mano dAnAya sUrayaH ~atrAha tat
4 1, 54 | vyashnuhi tarpayA kAmameSAmathA mano vasudeyAya kRSva ~apAmatiSThad
5 1, 71 | svAdhyaM janayat sUdayacca ~mano na yo.adhvanaH sadya etyekaH
6 1, 84 | brahmaNA harI ~arvAcInaM su te mano grAvA kRNotu vagnunA ~imamindra
7 1, 159| prabhUSataH ~uta manye pituradruho mano mAturmahi svatavastad dhavImabhiH ~
8 1, 170| manyase ~vidmA hi teyathA mano.asmabhyamin na ditsasi ~
9 1, 187| tve pito mahAnAM devAnAM mano hitAm ~akAri cAru ketunA
10 5, 36 | na vRttam puruhUta vepate mano bhiyA me amater id adrivaH | ~
11 5, 39 | yat te ditsu prarAdhyam mano asti shrutam bRhat | ~tena
12 6, 9 | jyotirnihitaM dRshaye kaM mano javiSThaM patayatsvantaH ~
13 6, 17 | indubhiH ~yatra kva ca te mano dakSaM dadhasa uttaram ~
14 7, 20 | sa bhreSate jano na reSan mano yo asya ghoramAvivAsAt ~
15 7, 25 | didyun naryasya bAhvormA te mano viSvadryag vi cArIt ~ni
16 7, 27 | rAye varivas kRdhI na A te mano vavRtyAma maghAya ~gomadashvAvad
17 8, 11 | gIrbhirhavAmahe ~A te vatso mano yamat paramAccit sadhasthAt ~
18 8, 13 | yahvaM pratneSu dhAmasu ~mano yatrAvi tad dadhurvicetasaH ~
19 8, 31 | kAsu cit ~devAnAM ya in mano yajamAna iyakSatyabhIdayajvano
20 8, 31 | na devayo ~devAnAM ya in mano ... ~nakiS TaM karmaNA nashan
21 8, 31 | na yoSati ~devAnAM ya in mano ... ~asadatra suvIryamuta
22 8, 99 | kAmaM vidhato na roSati mano dAnAya codayan ~tvamindra
23 10, 10 | tyajasaM martyasya ~ni te mano manasi dhAyyasme janyuH
24 10, 10 | bato batasi yama naiva te mano hRdayaM cAvidAma ~anyA kilatvAM
25 10, 25 | 25~~bhadraM no api vAtaya mano dakSamuta kratum ~adhA tesakhye
26 10, 57 | prasAdhanastanturdeveSvAtataH ~tamAhutaM nashImahi ~mano nvA huvAmahe nArAshaMsena
27 10, 57 | casUryaM dRshe ~punarnaH pitaro mano dadAtu daivyo janaH ~jIvaM
28 10, 58 | yat te yamaM vaivasvataM mano jagAma dUrakam ~tat ta AvartayAmasIha
29 10, 58 | yat te divaM yat pRthivIM mano jagAma dUrakam ~tat ta ... ~
30 10, 58 | yat te bhUmiM caturbhRSTiM mano jagAma dUrakam ~tat ta... ~
31 10, 58 | yat te catasraH pradisho mano jagAma dUrakam ~tat ta ... ~
32 10, 58 | yat te samudramarNavaM mano jagAma dUrakam ~tat ta ... ~
33 10, 58 | yat te marIcIH pravato mano jagAma dUrakam ~tat ta ... ~
34 10, 58 | yat te sUryaM yaduSasaM mano jagAma dUrakam ~tat ta ... ~
35 10, 58 | yat te parvatAn bRhato mano jagAma dUrakam ~tat ta ... ~
36 10, 58 | yat te vishvamidaM jagan mano jagAma dUrakam ~tat ta ... ~
37 10, 58 | yat te parAH parAvato mano jagAma dUrakam ~tat ta ... ~
38 10, 58 | te bhUtaM ca bhavyaM ca mano jagAma dUrakam ~tat ta... ~ ~
39 10, 59 | sunir{R}tirjihItAm ~asunIte mano asmAsu dhAraya jIvAtave
40 10, 60 | dharuNAya kam ~evAdAdhAra te mano jIvAtave na mRtyave.atho
41 10, 60 | vanaspatIn ~evAdAdhAra te mano jIvAtave na mRtyave.atho
42 10, 61 | kSodo na reta itaUtisiñcat ~mano na yeSu havaneSu tigmaM
43 10, 85 | shaMsantIM manasA savitAdadAt ~mano asyA ana AsId dyaurAsIduta
44 10, 119| HYMN 119~~iti vA iti me mano gAmashvaM sanuyAmiti ~kuvitsomasyApAmiti ~
45 10, 145| tvAdhAM sahIyasA ~mAmanupra te mano vatsaM gauriva dhAvatu pathA
46 10, 152| gamayA tamaH ~apendra dviSato mano.apa jijyAsato vadham ~vi
|