Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
manmasadhanah 1
manmashastva 1
manmopa 1
mano 46
manodhrtah 1
manojava 6
manojavasa 2
Frequency    [«  »]
46 brhat
46 isam
46 kratum
46 mano
46 nahi
46 pati
46 patim

Rig Veda (Sanskrit)

IntraText - Concordances

mano

   Book, Hymn
1 1, 25 | manyave ~vi mRLIkAya te mano rathIrashvaM na sanditam ~ 2 1, 32 | na bhinnamamuyA shayAnaM mano ruhANA ati yantyApaH ~yAshcid 3 1, 48 | ye te pra yAmeSu yuñjate mano dAnAya sUrayaH ~atrAha tat 4 1, 54 | vyashnuhi tarpayA kAmameSAmathA mano vasudeyAya kRSva ~apAmatiSThad 5 1, 71 | svAdhyaM janayat sUdayacca ~mano na yo.adhvanaH sadya etyekaH 6 1, 84 | brahmaNA harI ~arvAcInaM su te mano grAvA kRNotu vagnunA ~imamindra 7 1, 159| prabhUSataH ~uta manye pituradruho mano mAturmahi svatavastad dhavImabhiH ~ 8 1, 170| manyase ~vidmA hi teyathA mano.asmabhyamin na ditsasi ~ 9 1, 187| tve pito mahAnAM devAnAM mano hitAm ~akAri cAru ketunA 10 5, 36 | na vRttam puruhUta vepate mano bhiyA me amater id adrivaH | ~ 11 5, 39 | yat te ditsu prarAdhyam mano asti shrutam bRhat | ~tena 12 6, 9 | jyotirnihitaM dRshaye kaM mano javiSThaM patayatsvantaH ~ 13 6, 17 | indubhiH ~yatra kva ca te mano dakSaM dadhasa uttaram ~ 14 7, 20 | sa bhreSate jano na reSan mano yo asya ghoramAvivAsAt ~ 15 7, 25 | didyun naryasya bAhvormA te mano viSvadryag vi cArIt ~ni 16 7, 27 | rAye varivas kRdhI na A te mano vavRtyAma maghAya ~gomadashvAvad 17 8, 11 | gIrbhirhavAmahe ~A te vatso mano yamat paramAccit sadhasthAt ~ 18 8, 13 | yahvaM pratneSu dhAmasu ~mano yatrAvi tad dadhurvicetasaH ~ 19 8, 31 | kAsu cit ~devAnAM ya in mano yajamAna iyakSatyabhIdayajvano 20 8, 31 | na devayo ~devAnAM ya in mano ... ~nakiS TaM karmaNA nashan 21 8, 31 | na yoSati ~devAnAM ya in mano ... ~asadatra suvIryamuta 22 8, 99 | kAmaM vidhato na roSati mano dAnAya codayan ~tvamindra 23 10, 10 | tyajasaM martyasya ~ni te mano manasi dhAyyasme janyuH 24 10, 10 | bato batasi yama naiva te mano hRdayaM cAvidAma ~anyA kilatvAM 25 10, 25 | 25~~bhadraM no api vAtaya mano dakSamuta kratum ~adhA tesakhye 26 10, 57 | prasAdhanastanturdeveSvAtataH ~tamAhutaM nashImahi ~mano nvA huvAmahe nArAshaMsena 27 10, 57 | casUryaM dRshe ~punarnaH pitaro mano dadAtu daivyo janaH ~jIvaM 28 10, 58 | yat te yamaM vaivasvataM mano jagAma dUrakam ~tat ta AvartayAmasIha 29 10, 58 | yat te divaM yat pRthivIM mano jagAma dUrakam ~tat ta ... ~ 30 10, 58 | yat te bhUmiM caturbhRSTiM mano jagAma dUrakam ~tat ta... ~ 31 10, 58 | yat te catasraH pradisho mano jagAma dUrakam ~tat ta ... ~ 32 10, 58 | yat te samudramarNavaM mano jagAma dUrakam ~tat ta ... ~ 33 10, 58 | yat te marIcIH pravato mano jagAma dUrakam ~tat ta ... ~ 34 10, 58 | yat te sUryaM yaduSasaM mano jagAma dUrakam ~tat ta ... ~ 35 10, 58 | yat te parvatAn bRhato mano jagAma dUrakam ~tat ta ... ~ 36 10, 58 | yat te vishvamidaM jagan mano jagAma dUrakam ~tat ta ... ~ 37 10, 58 | yat te parAH parAvato mano jagAma dUrakam ~tat ta ... ~ 38 10, 58 | te bhUtaM ca bhavyaM ca mano jagAma dUrakam ~tat ta... ~ ~ 39 10, 59 | sunir{R}tirjihItAm ~asunIte mano asmAsu dhAraya jIvAtave 40 10, 60 | dharuNAya kam ~evAdAdhAra te mano jIvAtave na mRtyave.atho 41 10, 60 | vanaspatIn ~evAdAdhAra te mano jIvAtave na mRtyave.atho 42 10, 61 | kSodo na reta itaUtisiñcat ~mano na yeSu havaneSu tigmaM 43 10, 85 | shaMsantIM manasA savitAdadAt ~mano asyA ana AsId dyaurAsIduta 44 10, 119| HYMN 119~~iti vA iti me mano gAmashvaM sanuyAmiti ~kuvitsomasyApAmiti ~ 45 10, 145| tvAdhAM sahIyasA ~mAmanupra te mano vatsaM gauriva dhAvatu pathA 46 10, 152| gamayA tamaH ~apendra dviSato mano.apa jijyAsato vadham ~vi


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License