Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kratubhirnaprn^kte 1
kratubhiryatana 1
kratuh 4
kratum 46
kratumabhivi 1
kratumagnimhotaram 1
kratumajjanesu 1
Frequency    [«  »]
47 tvamagne
46 brhat
46 isam
46 kratum
46 mano
46 nahi
46 pati

Rig Veda (Sanskrit)

IntraText - Concordances

kratum

   Book, Hymn
1 1, 2 | mitrAvaruNAv RtAvRdhAv RtaspRshA ~kratuM bRhantamAshAthe ~kavI no 2 1, 19 | devo na martyo mahastava kratuM paraH ~ma... ~ye maho rajaso 3 1, 68 | mahitvA ~Adit te vishve kratuM juSanta shuSkAd yad deva 4 1, 68 | svairdakSairamUrAH ~piturna putrAH kratuM juSanta shroSan ye asya 5 1, 80 | paraH ~tasmin nRmNamuta kratuM devA ojAMsi saM dadhurarcann... ~ 6 1, 123| anavadyAstriMshataM yojanAnyekaikA kratuM pariyanti sadyaH ~jAnatyahnaH 7 1, 151| dadhire svAbhuvaH ~adha kratuM vidataM gatumarcata uta 8 1, 156| tamasya rAjA varuNastamashvinA kratuM sacanta mArutasya vedhasaH ~ 9 2, 16 | vajraM bharati shIrSaNi kratum ~na kSoNIbhyAM paribhve 10 2, 16 | hyasmai yajatAya dhRSNave kratuM bharanti vRSabhAya sashcate ~ 11 2, 33 | kRNutAdindra gonAm ~pra hi kratuM vRhatho yaM vanutho radhrasya 12 3, 1 | shukrebhiraN^gai raja AtatanvAn kratuM punAnaH kavibhiH pavitraiH ~ 13 3, 49 | cidArujaH ~gambhIrAnudadhInriva kratuM puSyasi gA iva ~pra sugopAyavasaM 14 4, 10 | tam adyAshvaM na stomaiH kratuM na bhadraM hRdispRsham | ~ 15 4, 20 | indra puro dadhat saniSyasi kratuM naH | ~shvaghnIva vajrin 16 4, 40 | baddho apikakSa Asani | ~kratuM dadhikrA anu saMtavItvat 17 4, 42 | vishve amRtA yathA naH | ~kratuM sacante varuNasya devA rAjAmi 18 4, 42 | asuryANi prathamA dhArayanta | ~kratuM sacante varuNasya devA rAjAmi 19 5, 31 | riNAti puro dadhat saniSyati kratuM naH || ~AyaM janA abhicakSe 20 5, 85 | arvatsu paya usriyAsu | ~hRtsu kratuM varuNo apsv agniM divi sUryam 21 6, 17 | tava pra yakSi sandRshamuta kratuM sudAnavaH ~vishve juSanta 22 6, 40 | syUmagRbhe dudhaye.arvate ca kratuM vRñjantyapi vRtrahatye ~ 23 7, 3 | agne saubhagA didIhyapi kratuM sucetasaM vatema ~vishvA 24 7, 5 | asuryaM vasavo ny RNvan kratuM hi te mitramaho juSanta ~ 25 7, 11 | adhvarasyAgnirvishvasya haviSaH kRtasya ~kratuM hyasya vasavo juSantAthA 26 7, 32 | bhavA vRdhaH sakhInAm ~indra kratuM na A bhara pitA putrebhyo 27 7, 60 | ciccitayanti dakSaiH ~api kratuM sucetasaM vatantastirashcidaMhaH 28 8, 7 | yudhyataH shuSmamAvannuta kratum ~anvindraM vRtratUrye ~vidyuddhastA 29 8, 12 | garbho yajñasya devayuH kratuM punIta AnuSak ~stomairindrasya 30 8, 13 | 13~~indraH suteSu someSu kratuM punIta ukthyam ~vide vRdhasyadakSaso 31 8, 15 | tyadindriyaM bRhat tava shuSmamuta kratum ~vajraM shishAti dhiSaNA 32 8, 33 | ashAsyaM manaH ~uto aha kratuM raghum ~saptI cid ghA madacyutA 33 8, 42 | dhiyaM shikSamANasya deva kratuM dakSaM varuNa saM shishAdhi ~ 34 8, 53 | shacIbhirye ta ukthinaH kratuM punata AnuSak ~yaste sAdhiSTho. 35 8, 62 | ta indra vIryaM devA anu kratuM daduH ~bhuvo vishvasya gopatiH 36 8, 62 | te shava ut tvAmut tava kratum ~bhUrigo bhUri vAvRdhurmaghavan 37 8, 63 | gantvavase ~AdU nu te anu kratuM svAhA varasya yajyavaH ~ 38 8, 70 | gRbhAyAsmayuH || ~sakhAyaH kratum ichata kathA rAdhAma sharasya | ~ 39 9, 86 | añjate vyañjate samañjate kratuM rihanti madhunAbhyañjate ~ 40 10, 25 | api vAtaya mano dakSamuta kratum ~adhA tesakhye andhaso vi 41 10, 25 | dhItayaH sargAso.avatAniva ~kratuM naHsoma jivase vi vo made 42 10, 30 | revatIH kSayathA hi vasvaH kratuM ca bhadrambibhRthAmRtaM 43 10, 36 | Imahetad dadAtana ~jaitraM kratuM rayimad vIravad yashastaddevAnAM ... ~ 44 10, 37 | taM no devAanu maMsIrata kratum ~taM no dyAvApRthivI tan 45 10, 48 | vajramatakSadAyasaM mayi devAso.avRjannapi kratum ~mamAnIkaM sUryasyeva duSTaraM 46 10, 140| vi rAjasi pRNakSi sAnasiM kratum ~iSkartAramadhvarasya pracetasaM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License