Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
isa 18
isadhyai 1
isah 6
isam 46
isama 1
isamanah 1
isamasmabhyamabhitah 1
Frequency    [«  »]
47 suviryam
47 tvamagne
46 brhat
46 isam
46 kratum
46 mano
46 nahi

Rig Veda (Sanskrit)

IntraText - Concordances

isam

   Book, Hymn
1 1, 47 | adhvarashriyo vahantu savanedupa ~iSaM pRñcantA sukRte sudAnava 2 1, 92 | samAnena yojanenA parAvataH ~iSaM vahantIH sukRte sudAnave 3 1, 168| vavrAso na ye svajAH svatavasa iSaM svarabhijAyanta dhUtayaH ~ 4 1, 168| hanveva jihvayA ~dhanvacyuta iSAM na yAmani purupraiSA ahanyo 5 2, 38 | brahma citayad dive\-dive ~iSaM stotRbhyo vRjaneSu kArave 6 4, 16 | nU STuta indra nU gRNAna iSaM jaritre nadyo na pIpeH | ~ 7 4, 17 | nU STuta indra nU gRNAna iSaM jaritre nadyo na pIpeH | ~ 8 4, 19 | nU STuta indra nU gRNAna iSaM jaritre nadyo na pIpeH | ~ 9 4, 20 | nU STuta indra nU gRNAna iSaM jaritre nadyo na pIpeH | ~ 10 4, 21 | nU STuta indra nU gRNAna iSaM jaritre nadyo na pIpeH | ~ 11 4, 22 | nU STuta indra nU gRNAna iSaM jaritre nadyo na pIpeH | ~ 12 4, 23 | nU STuta indra nU gRNAna iSaM jaritre nadyo na pIpeH | ~ 13 4, 24 | nU STuta indra nU gRNAna iSaM jaritre nadyo na pIpeH | ~ 14 4, 32 | gomataH | ~sa no yandhi mahIm iSam || ~na tvA varante anyathA 15 4, 53 | dadhAtu naH savitA suprajAm iSam | ~sa naH kSapAbhir ahabhish 16 5, 6 | Ashavo 'staM nityAso vAjina iSaM stotRbhya A bhara || ~so 17 5, 6 | raghudruvaH saM sujAtAsaH sUraya iSaM stotRbhya A bhara || ~agnir 18 5, 6 | svAbhuvaM sa prIto yAti vAryam iSaM stotRbhya A bhara || ~A 19 5, 6 | havyavAT tubhyaM hUyata iSaM stotRbhya A bhara || ~pro 20 5, 6 | invire ta iSaNyanty AnuSag iSaM stotRbhya A bhara || ~tava 21 5, 6 | shaphAnAM vrajA bhuranta gonAm iSaM stotRbhya A bhara || ~navA 22 5, 6 | AnRcus tvAdUtAso dame-dama iSaM stotRbhya A bhara || ~ubhe 23 5, 6 | pupUryA uktheSu shavasas pata iSaM stotRbhya A bhara || ~evAM 24 5, 6 | suvIryam uta tyad Ashvashvyam iSaM stotRbhya A bhara ||~ ~ 25 5, 7 | sakhAyaH saM vaH samyañcam iSaM stomaM cAgnaye | ~varSiSThAya 26 5, 38 | yad Im indra shravAyyam iSaM shaviSTha dadhiSe | ~paprathe 27 5, 41 | devAH sumatim UrjayantIm iSam ashyAma vasavaH shasA goH | ~ 28 5, 76 | bRhataH parvatAd Adbhyo yAtam iSam UrjaM vahantA || ~sam ashvinor 29 5, 86 | bRhad rayiM gRNatsu didhRtam iSaM gRNatsu didhRtam ||~ ~ 30 6, 14 | bhasan nuSa pra pUrvya iSaM vurItAvase ~agnirid dhi 31 6, 70 | purubhujA deSNaM dhenuM na iSaM pinvatamasakrAm ~stutashca 32 7, 7 | IshAnaM sUno sahaso vasUnAm ~iSaM stotRbhyo maghavadbhya AnaD 33 7, 24 | mahIM sumatiM vevidAma ~iSaM pinva maghavadbhyaH suvIrAM 34 7, 42 | rAyaskAmo vishvapsnyasya staut ~iSaM rayiM paprathad vAjamasme 35 7, 48 | vishve.avase sajoSAH ~samasme iSaM vasavo dadIran yUyaM pAta ... ~ ~ 36 7, 66 | te mitra sUribhiH saha ~iSaM svashca dhImahi ~bahavaH 37 7, 69 | ghRtavartaniH pavibhI rucAna iSAM voLhA nRpatirvAjinIvAn ~ 38 7, 77 | devi pratirantI na AyuH ~iSaM ca no dadhatI vishvavAre 39 8, 69 | pra-pra vas triSTubham iSam mandadvIrAyendave | ~dhiyA 40 8, 70 | UtibhiH || ~na sIm adeva Apad iSaM dIrghAyo martyaH | ~etagvA 41 8, 71 | kSaitrAya sAdhase || ~agnir iSAM sakhye dadAtu na Ishe yo 42 9, 8 | svarvidam | ~bhakSImahi prajAm iSam || ~ ~ 43 9, 20 | maghavadbhyo dhruvaM rayim ~iSaM stotRbhya A bhara ~tvaM 44 9, 65 | marudbhyaH ~somo arSati viSNave ~iSaM tokAya no dadhadasmabhyaM 45 10, 11 | sahasaH sUno ati sa prashRNve ~iSaM dadhAno vahamAno ashvairA 46 10, 122| stomebhirbhRgavo vi rurucuH ~iSaM duhan sudughAM vishvadhAyasaM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License