Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
usasavehasidatam 1
usashcoda 1
usasi 2
usaso 45
usasonashanta 1
usasovyustisu 1
usasoyathanah 1
Frequency    [«  »]
45 bhuri
45 indragni
45 pate
45 usaso
44 atha
44 divas
44 pusa

Rig Veda (Sanskrit)

IntraText - Concordances

usaso

   Book, Hymn
1 1, 79 | iva dhrajImAn ~shucibhrAjA uSaso navedA yashasvatIrapasyuvo 2 1, 94 | catuSpadaktubhiH ~citraH praketa uSaso mahAnasya agne ... ~tvamadhvaryuruta 3 1, 113| udiyarti vahni stavAno rebha uSaso vibhAtIH ~adyA taducha gRNate 4 1, 113| vishvavAre ~yaccitramapna uSaso vahantIjAnAya shashamAnAya 5 1, 118| rAtahavyaH shashvattamAyA uSaso vyuSTau ~ ~ 6 1, 121| taraNirmamattu pra rocyasyA uSaso na sUraH ~induryebhirASTa 7 1, 131| shravasyantaH saniSNata ~uto no asyA uSaso juSeta hyarkasya bodhi haviSo 8 1, 137| dadhyAshiraH | ~uta vAm uSaso budhi sAkaM sUryasya rashmibhiH | ~ 9 2, 2 | shukramuSaso vi didyutaH ~sa idhAna uSaso rAmyA anu svarNa dIdedaruSeNa 10 3, 7 | draviNaH suvAcaH suketava uSaso revadUSuH ~uto cidagne mahinA 11 3, 16 | suhavasya praNItau ~tvaM no asyA uSaso vyuSTau tvaM sUra udite 12 3, 32 | kRNute tat tvasya ~didRkSanta uSaso yAmannaktorvivasvatyA mahi 13 4, 1 | vamo bhavotI nediSTho asyA uSaso vyuSTau | ~ava yakSva no 14 4, 1 | vavre antar ud usrA Ajann uSaso huvAnAH || ~te marmRjata 15 4, 1 | dudhitaM rocata dyaur ud devyA uSaso bhAnur arta | ~A sUryo bRhatas 16 4, 2 | svapaso abhUma Rtam avasrann uSaso vibhAtIH | ~anUnam agnim 17 4, 14 | HYMN 14~~praty agnir uSaso jAtavedA akhyad devo rocamAnA 18 4, 14 | te vahantu rathA ashvAsa uSaso vyuSTau | ~ime hi vAm madhupeyAya 19 4, 23 | jujoSat || ~kathA kad asyA uSaso vyuSTau devo martasya sakhyaM 20 4, 23 | RNayA na ugro dUre ajñAtA uSaso babAdhe || ~Rtasya hi shurudhaH 21 4, 39 | dadhikrAvNo akArIt samiddhe agnA uSaso vyuSTau | ~anAgasaM tam 22 4, 45 | madhumanta Irate rathA ashvAsa uSaso vyuSTiSu | ~aporNuvantas 23 4, 51 | vibhAtIr gAtuM kRNavann uSaso janAya || ~asthur u citrA 24 4, 51 | sanayo navo vA yAmo babhUyAd uSaso vo adya | ~yenA navagve 25 4, 51 | sadaso budhAnA gavAM na sargA uSaso jarante || ~tA in nv eva 26 4, 51 | duhitaro vibhAtIr upa bruva uSaso yajñaketuH | ~vayaM syAma 27 5, 37 | svañcAH | ~tasmA amRdhrA uSaso vy uchAn ya indrAya sunavAmety 28 5, 45 | viSyann adrim ukthair AyatyA uSaso arcino guH | ~apAvRta vrajinIr 29 5, 59 | vItaye naH saM dAnucitrA uSaso yatantAm | ~Acucyavur divyaM 30 5, 62 | adhigartyasya || ~hiraNyarUpam uSaso vyuSTAv ayasthUNam uditA 31 5, 81 | savitA vareNyo 'nu prayANam uSaso vi rAjati || ~yasya prayANam 32 6, 15 | yashcitayantyA kRpA kSAman ruruca uSaso na bhAnunA ~tUrvan na yAmannetashasya 33 6, 71 | HYMN 71~~udu shriya uSaso rocamAnA asthurapAM normayo 34 6, 72 | vAjamiSamUrjaM vahantIrni dAshuSa uSaso martyAya ~maghonIrvIravat 35 7, 18 | na rAyaH saMcakSe pUrvA uSaso na nUtnAH ~devakaM cin mAnyamAnaM 36 7, 41 | vahantu ~ashvAvatIrgomatIrna uSAso vIravatIH sadamuchantu bhadrAH ~ 37 7, 75 | bhAnavo darshatAyAshcitrA uSaso amRtAsa AguH ~janayanto 38 7, 79 | anteSvaktUn visho na yuktA uSaso yatante ~saM te gAvastama 39 7, 80 | yajñamagnim ~ashvAvatIrgomatIrna uSAso ... ~ ~ 40 9, 10 | ApAnAso vivasvato jananta uSaso bhagam | ~sUrA aNvaM vi 41 9, 75 | dohanA anUSatAdhi tripRSTha uSaso vi rAjati ~adribhiH suto 42 9, 86 | sakhyAya kartave ~ayaM punAna uSaso vi rocayadayaM sindhubhyo 43 10, 41 | vidathyaM suvRktibhirvayaMvyuSTA uSaso havAmahe ~prAtaryujaM nAsatyAdhi 44 10, 89 | kSitibhyaH ~pra shoshucatyA uSaso na keturasinvA te vartatAmindrahetiH ~ 45 10, 122| sukratUyase ~tvAmidasyA uSaso vyuSTiSu dUtaM kRNvAnA ayajantamAnuSAH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License