1-500 | 501-928
Book, Hymn
501 6, 71 | divo duhitariSayadhyai ~sA vaha yokSabhiravAtoSo varaM
502 6, 73 | vide hi mAtA maho mahI SA set pRshniH subhve garbhamAdhAt ~
503 6, 73 | toke vA goSu tanaye yamapsu sa vrajaM dartA pArye adha
504 6, 76 | dyaushca pRthivi bhUtamurvI ~sa it sudAnuH svavAn RtAvendrA
505 6, 76 | varuNa dAshatitman ~iSA sa dviSastared dAsvAn vaMsad
506 6, 76 | vasumantaM purukSum ~asme sa indrAvaruNAvapi SyAt pra
507 6, 78 | rodasI marto dadAsha dhiSaNe sa sAdhati ~pra prajAbhirjAyate
508 6, 83 | anAviddhayA tanvA jaya tvaM sa tvA varmaNo mahimA pipartu ~
509 7, 1 | devasya sUno sahaso nashanta ~sa marto agne svanIka revAnamartye
510 7, 4 | janUMSyantarvishvAni vidmanA jigAti ~sa gRtso agnistaruNashcidastu
511 7, 4 | marteSvagniramRto ni dhAyi ~sa mA no atra juhuraH sahasvaH
512 7, 4 | u ~adhA cidokaH punarit sa etyA no vAjyabhISAL etu
513 7, 5 | sindhUnAM vRSabha stiyAnAm ~sa mAnuSIrabhi visho vi bhAti
514 7, 5 | uru jyotirjanayannAryAya ~sa jAyamAnaH parame vyoman
515 7, 6 | aryapatnIruSasashcakAra ~sa nirudhyA nahuSo yajvo agnirvishashcakre
516 7, 9 | deveSu draviNaM sukRtsu ~sa sukraturyo vi duraH paNInAM
517 7, 10 | yaviSThamagniM visha ILate adhvareSu ~sa hi kSapAvAnabhavad rayINAmatandro
518 7, 12 | svAhutaM vishvataH pratyañcam ~sa mahnA vishvA duritAni sAhvAnagniH
519 7, 12 | STave dama A jAtavedAH ~sa no rakSiSad duritAdavadyAdasmAn
520 7, 15 | dame ~kavirgRhapatiryuvA ~sa no vedo amAtyamagnI rakSatu
521 7, 15 | shukrashociramartyaH ~shuciH pAvaka IDyaH ~sa no rAdhAMsyA bhareshAnaH
522 7, 16 | svadhvaraM vishvasya dUtamamRtam ~sa yojate aruSA vishvabhojasA
523 7, 16 | yojate aruSA vishvabhojasA sa dudravat svAhutaH ~subrahmA
524 7, 16 | naH sharma dIrghashrut ~sa mandrayA ca jihvayA vahnirAsA
525 7, 20 | astInaH satvA gaveSaNaH sa dhRSNuH ~nU cit sa bhreSate
526 7, 20 | gaveSaNaH sa dhRSNuH ~nU cit sa bhreSate jano na reSan mano
527 7, 20 | indre dadhate duvAMsi kSayat sa rAya RtapA RtejAH ~yadindra
528 7, 20 | shakra vasva Ashako naH ~sa na indra tvayatAyA iSe dhAstmanA
529 7, 21 | vandanA shaviSTha vedyAbhiH ~sa shardhadaryo viSuNasya jantormA
530 7, 21 | abhItimaryo vanuSAM shavAMsi ~sa na indra tvayatAyA ... ~ ~
531 7, 22 | vRtrANi haryashva haMsi ~sa tvAmindra prabhUvaso mamattu ~
532 7, 23 | vasiSThAso abhyarcantyarkaiH ~sa na stuto vIravat pAtu gomad
533 7, 32 | dadan nakirditsantamA minat ~sa vIro apratiSkuta indreNa
534 7, 32 | yasyAvitA yasya maruto gamat sa gomati vraje ~gamad vAjaM
535 7, 33 | devAH puSkare tvAdadanta ~sa praketa ubhayasya pravidvAn
536 7, 38 | cid vishve vasavo gRNanti ~sa na stomAn namasyashcano
537 7, 40 | bhagashca ~sedugro astu marutaH sa shuSmI yaM martyaM pRSadashvA
538 7, 41 | tvA bhaga sarva ijjohavIti sa no bhaga puraetA bhaveha ~
539 7, 42 | suprIto agniH sudhito dama A sa vishe dAti vAryamiyatyai ~
540 7, 45 | sUrashcidasmA anu dAdapasyAm ~sa ghA no devaH savitA sahAvA
541 7, 46 | tigmAyudhAya bharatA shRNotu naH ~sa hi kSayeNa kSamyasya janmanaH
542 7, 56 | pRshniryadUdho mahI jabhAra ~sA viT suvIrA marudbhirastu
543 7, 57 | samAnamañjyañjate shubhe kam ~Rdhak sA vo maruto didyudastu yad
544 7, 58 | tadena Imahe turANAm ~prA sA vAci suSTutirmaghonAmidaM
545 7, 59 | IjAnastarati dviSaH ~pra sa kSayaM tirate vi mahIriSo
546 7, 59 | jighAMsati ~druhaH pAshAn prati sa mucISTa tapiSThena hanmanAhantanA
547 7, 61 | yo vishvA bhuvanAni caSTe sa manyuM martyeSvA ciketa ~
548 7, 61 | martyeSvA ciketa ~pra vAM sa mitrAvaruNAv RtAvA vipro
549 7, 62 | kRtaH sukRtaHkartRbhirbhUt ~sa sUrya prati puro na ud gA
550 7, 66 | savitAbhagaH ~suprAvIrastu sa kSayaH pra nu yAman sudAnavaH ~
551 7, 69 | voLhA nRpatirvAjinIvAn ~sa paprathAno abhi pañca bhUmA
552 7, 70 | sedathurdhruvase na yonim ~siSakti sA vAM sumatishcaniSThAtApi
553 7, 85 | vRtrANyanyo apratIni hanti ~sa sukratur{R}tacidastu hotA
554 7, 85 | Avavartadavase vAM haviSmAnasadit sa suvitAya prayasvAn ~iyamindraM
555 7, 86 | vatsaM na dAmno vasiSTham ~na sa svo dakSo varuNa dhrutiH
556 7, 86 | svo dakSo varuNa dhrutiH sA surA manyurvibhIdakoacittiH ~
557 7, 95 | bhUrerghRtaM payo duduhe nAhuSAya ~sa vAvRdhe naryo yoSaNAsu vRSA
558 7, 95 | shishurvRSabho yajñiyAsu ~sa vAjinaM maghavadbhyo dadhAti
559 7, 96 | andhasI adhikSiyanti pUravaH ~sA no bodhyavitrI marutsakhA
560 7, 97 | brahmaNo devakRtasya rAjA || ~sa A no yoniM sadatu preSTho
561 7, 97 | rUpam aruSaM vasAnAH || ~sa hi shuciH shatapatraH sa
562 7, 97 | sa hi shuciH shatapatraH sa shundhyur hiraNyavAshIr
563 7, 97 | iSiraH svarSAH | ~bRhaspatiH sa svAvesha RSvaH purU sakhibhya
564 7, 98 | duhre madhudogham UdhaH | ~sa vatsaM kRNvan garbham oSadhInAM
565 7, 98 | vishvasya jagato deva Ishe | ~sa tridhAtu sharaNaM sharma
566 7, 98 | supippalA oSadhIr devagopAH || ~sa retodhA vRSabhaH shashvatInAM
567 7, 99 | gAyata divas putrAya mILhuSe ~sa no yavasamichatu ~yo garbhamoSadhInAM
568 7, 101| stena steyakRd dabhrametu ni Sa hIyatAntanvA tanA ca ~paraH
569 7, 101| vAyustatapa pUruSasya ~adhA sa vIrairdashabhirvi yUyA yo
570 7, 101| gUhamAnA ~vavrAnanantAnava sA padISTa grAvANo ghnantu
571 8, 1 | puru devo martAya dAshuSe ~sa sunvate castuvate ca rAsate
572 8, 1 | mahAnugro abhi vrataiH ~gamat sa shiprI na sa yoSadA gamad
573 8, 1 | vrataiH ~gamat sa shiprI na sa yoSadA gamad dhavaM na pari
574 8, 4 | jagAma vRtrahA ~svayaM cit sa manyate dAshurirjano yatrA
575 8, 4 | vRNImahe yujyAya purUvasum ~sa shakra shikSa puruhUta no
576 8, 11 | agne rathIradhvarANAm ~sa tvamasmadapa dviSo yuyodhi
577 8, 13 | vRdhasyadakSaso mahAn hi SaH ~sa prathame vyomani devAnAM
578 8, 15 | girInrajrAnapaH svarvRSatvanA ~sa rAjasi puruSTuta eko vRtrANi
579 8, 16 | mahAn mahIbhiH shacIbhiH ~sa stomyaH sa havyaH satyaH
580 8, 16 | mahIbhiH shacIbhiH ~sa stomyaH sa havyaH satyaH satvA tuvikUrmiH ~
581 8, 16 | sAsahvAMsaM yudhAmitrAn ~sa naH papriH pArayAti svasti
582 8, 16 | indro vishvA ati dviSaH ~sa tvaM na indra vAjebhirdashasyA
583 8, 18 | divA matiraditirUtyA gamat ~sA shantAti mayas karadapa
584 8, 19 | sudIditimagniM shreSThashociSam ~sa no mitrasya varuNasya so
585 8, 19 | dAshvadhvaro.agne martaH subhaga sa prashaMsyaH ~sa dhIbhirastu
586 8, 19 | subhaga sa prashaMsyaH ~sa dhIbhirastu sanitA ~yasya
587 8, 19 | adhvarAya tiSThasi kSayadvIraH sa sAdhate ~so arvadbhiH sanitA
588 8, 19 | sAdhate ~so arvadbhiH sanitA sa vipanyubhiH sa shUraiH sanitA
589 8, 19 | arvadbhiH sanitA sa vipanyubhiH sa shUraiH sanitA kRtam ~yasyAgnirvapurgRhe
590 8, 19 | dhAmabhirasya martyaH ~vishvet sa dhIbhiH subhago janAnati
591 8, 20 | mahnA tadeSAm ~subhagaH sa va UtiSvAsa pUrvAsu maruto
592 8, 20 | havyA vItaye gatha ~abhi Sa dyumnairuta vAjasAtibhiH
593 8, 21 | havAmahe ~upa tvA karmannUtaye sa no yuvograshcakrAma yo dhRSat ~
594 8, 21 | haryashvaM satpatiM carSaNIsahaM sa hi SmA yo amandata ~A tu
595 8, 21 | SmA yo amandata ~A tu naH sa vayati gavyamashvyaM stotRbhyo
596 8, 23 | iva vRSaNastaviSIyavaH ~sa tvaM na UrjAM pate rayiM
597 8, 24 | maghairmaghono ati shUra dAshasi ~sa na stavAna A bhara rayiM
598 8, 24 | navyaM daMsiSTha sanyase ~sa tvaMno vishvA abhimAtIH
599 8, 26 | grAvANaM nAshvapRSThaM maMhanA ~sa tvaM no deva manasA vAyo
600 8, 27 | vo dhAmabhyo.avidhat ~pra sa kSayaM tirate vi mahIriSo
601 8, 27 | paryariSTaH sarva edhate ~Rte sa vindate yudhaH sugebhiryAtyadhvanaH ~
602 8, 31 | dyumAnasad ratho devajUtaH sa shUshuvat ~vishvA vanvannamitriyA ~
603 8, 32 | gireradhi ~huvesushipramUtaye ~sa gorashvasya vi vrajaM mandAnaH
604 8, 32 | jaritRbhyaH purUvasuH ~sa naH shakrashcidA shakad
605 8, 39 | kaM ghRtaM na juhva Asani ~sa deveSu pra cikiddhi tvaM
606 8, 39 | devahUtyai nabhantAmanyake same ~sa ciketa sahIyasAgnishcitreNa
607 8, 39 | sahIyasAgnishcitreNa karmaNA ~sa hotA shashvatInAM dakSiNAbhirabhIvRta
608 8, 39 | same ~agnirdeveSu saMvasuH sa vikSu yajñiyAsvA ~sa mudA
609 8, 39 | saMvasuH sa vikSu yajñiyAsvA ~sa mudA kAvyA puru vishvaM
610 8, 39 | tridhAtUnyA kSeti vidathA kaviH sa trInrekAdashAniha yakSacca
611 8, 40 | shaviSThaM nRNAM naram ~sa naH kadA cidarvatA gamadA
612 8, 41 | sindhUnAmupodaye saptasvasA sa madhyamo nabhantAmanyake
613 8, 41 | madhyamo nabhantAmanyake same ~sa kSapaH pari Sasvaje nyusro
614 8, 41 | Sasvaje nyusro mAyayA dadhe sa vishvaM pari darshataH ~
615 8, 41 | pRthivyAmadhi darshataH ~sa mAtA pUrvyaM padaM tad varuNasya
616 8, 41 | padaM tad varuNasya saptyaM sa hi gopA iveryonabhantAmanyake
617 8, 41 | usrANAmapIcyA veda nAmAniguhyA ~sa kaviH kAvyA puru rUpaM dyauriva
618 8, 41 | vrataM nabhantAmanyake same ~sa samudro apIcyasturo dyAmiva
619 8, 41 | rohati ni yadAsu yajurdadhe ~sa mAyA arcinA padAstRNAn nAkamAruhan
620 8, 41 | papraturvaruNasya dhruvaM sadaH sa saptAnAmirajyati nabhantAmanyake
621 8, 41 | shvetAnadhinirNijashcakre kRSNAnanu vratA ~sa dhAma pUrvyaM mame ya skambhena
622 8, 42 | namasyA dhIramamRtasya gopAm ~sa naH sharma trivarUthaM vi
623 8, 43 | sakhA sakhyA samidhyase ~sa tvaM viprAya dAshuSe rayiM
624 8, 43 | dharmaNAmimam ~agnimILe sa u shravat ~agniM vishvAyuvepasaM
625 8, 43 | manuSvadaN^girastama ~agne sa bodhime vacaH ~yadagne divijA
626 8, 43 | hRdbhirmandrebhirImahe ~sa tvamagne vibhAvasuH sRjan
627 8, 44 | citrabhAnuM vibhAvasum ~agnimILe sa u shravat ~pratnaM hotAramIDyaM
628 8, 44 | asmin yajñe svadhvare ~sa no mitramahastvamagne shukreNa
629 8, 46 | gIrbhirgRNanti kAravaH ~sunItho ghA sa martyo yaM maruto yamaryamA ~
630 8, 46 | RSvaH shrAvayatsakhA vishvet sa veda janimA puruSTutaH ~
631 8, 46 | havante taviSaM yatasrucaH ~sa no vAjeSvavitA purUvasuH
632 8, 46 | bhujyuM vAjeSu pUrvyam ~A sa etu ya IvadAnadevaH pUrtamAdade ~
633 8, 48 | vayaM praminAma vratAni sa no mRLa suSakhAdeva vasyaH ~
634 8, 51 | saptashIrSANamAnRcustridhAtumuttame pade ~sa tvimA vishvA bhuvanAni cikradadAdijjaniSTa
635 8, 51 | tvaM vaso dAnAya shikSasi sa rAyas poSamashnute ~taM
636 8, 52 | shravasyavaH ~yo no dAtA sa naH pitA mahAnugra IshAnakRt ~
637 8, 52 | tvaM vaso dAnAya maMhase sa rAyas poSaminvati ~vasUyavo
638 8, 56 | acetyagnishcikiturhavyavAT sa sumadrathaH ~agniH shukreNa
639 8, 60 | shardhatastaranto arya AdishaH ~sa tvaM no vardha prayasA shacIvaso
640 8, 61 | yadavidhad vipro vendra te vacaH ~sa pra mamandattvAyA shatakrato
641 8, 61 | vRtrahA paraspA no vareNyaH ~sa no rakSiSaccaramaM sa madhyamaM
642 8, 61 | vareNyaH ~sa no rakSiSaccaramaM sa madhyamaM sa pashcAt pAtu
643 8, 61 | rakSiSaccaramaM sa madhyamaM sa pashcAt pAtu naH puraH ~
644 8, 63 | HYMN 63~~sa pUrvyo mahAnAM venaH kratubhirAnaje ~
645 8, 63 | ukthA brahmaca shaMsyA ~sa vidvAnaN^girobhya indro
646 8, 63 | stuSe tadasyapauMsyam ~sa pratnathA kavivRdha indro
647 8, 63 | barhaNA vipo.aryo mAnasya sa kSayaH ~iyamu te anuSTutishcakRSe
648 8, 66 | ashvyo yo vA kIjo hiraNyayaH ~sa Urvasya rejayatyapAvRtimindro
649 8, 69 | tiSThan navaM ratham | ~sa pakSan mahiSam mRgam pitre
650 8, 71 | tvam id asi kSapAvAn || ~sa no vishvebhir devebhir Urjo
651 8, 71 | medhasAtAv agne hinoSi dhanAya | ~sa tavotI goSu gantA || ~tvaM
652 8, 71 | tvam IshiSe vasUnAm || ~sa no vasva upa mAsy Urjo napAn
653 8, 74 | sukrato.amUra dasmAtithe ~sA te agne shantamA caniSThA
654 8, 74 | tayA vardhasva suSTutaH ~sA dyumnairdyumninI bRhadupopa
655 8, 74 | caniSThadagne aN^giraH ~sa pAvakashrudhI havam ~yaM
656 8, 74 | ILate sabAdho vAjasAtaye ~sa bodhi vRtratUrye ~ahaM huvAna
657 8, 78 | vishvaM shRNoti pashyati ~sa manyuM martyAnAmadabdho
658 8, 80 | purAvithAmRdhro vAjasAtaye ~sa tvaM na indra mRLaya ~kimaN^ga
659 8, 87 | A gatam ~madhvaHsutasya sa divi priyo narA pAtaM gaurAviveriNe ~
660 8, 92 | na tvAmindrAtiricyate ~sa no vRSan saniSThayA saM
661 8, 93 | ahiM ca vRtrahAvadhIt ~sa na indraH shivaH sakhAshvAvad
662 8, 93 | vAjayAmasi mahe vRtrAya hantave ~sa vRSA vRSabho bhuvat ~indraH
663 8, 93 | vRSA vRSabho bhuvat ~indraH sa dAmane kRta ojiSThaH sa
664 8, 93 | sa dAmane kRta ojiSThaH sa made hitaH ~dyumnIshlokI
665 8, 93 | made hitaH ~dyumnIshlokI sa somyaH ~girA vajro na sambhRtaH
666 8, 93 | yadindra mRLayAsi naH ~sa no vishvAnyA bhara suvitAni
667 8, 96 | tvamapo ajayodAsapatnIH ~sa sukratU raNitA yaH suteSvanuttamanyuryo
668 8, 96 | eka in naryapAMsi kartA sa vRtrahA pratIdanyamAhuH ~
669 8, 96 | vRtrahA pratIdanyamAhuH ~sa vRtrahendrashcarSaNIdhRt
670 8, 96 | suSTutyA havyaM huvema ~sa prAvitA maghavA no.adhivaktA
671 8, 96 | prAvitA maghavA no.adhivaktA sa vAjasya shravasyasyadAtA ~
672 8, 96 | vAjasya shravasyasyadAtA ~sa vRtrahendra RbhukSAH sadyo
673 8, 97 | anuSvApamadevayuH ~svaiH Sa evairmumurat poSyaM rayiM
674 8, 97 | vRtrahantama yadantarikSa A gahi ~sa naH someSu somapAH suteSu
675 8, 98 | vAjayantamupa bruve shatakrato ~sa norAsva suvIryam ~ ~
676 8, 99 | apIpyan vajrin bhUrNayaH ~sa indra stomavAhasAmiha shrudhyupa
677 8, 100| vishvarUpAH pashavo vadanti ~sA no mandreSamUrjaM duhAnA
678 8, 101| HYMN 101~~RdhagitthA sa martyaH shashame devatAtaye ~
679 8, 102| dAshuSe ~kavirgRhapatiryuvA ~sa na ILAnayA saha devAnagne
680 8, 103| marto yaste vaso dAshat ~sa vIraM dhatte agna ukthashaMsinaM
681 8, 103| ukthashaMsinaM tmanA sahasrapoSiNam ~sa dRLhe cidabhi tRNatti vAjamarvatA
682 8, 103| cidabhi tRNatti vAjamarvatA sa dhatte akSiti shravaH ~tve
683 9, 7 | rebho vanuSyate matI || ~sa vAyum indram ashvinA sAkam
684 9, 9 | vIty arSa caniSThayA || ~sa sUnur mAtarA shucir jAto
685 9, 9 | mahAn mahI RtAvRdhA || ~sa sapta dhItibhir hito nadyï
686 9, 11 | devaM devAya devayu || ~sa naH pavasva shaM gave shaM
687 9, 18 | vAjebhirarSati ~madeSu ... ~sa shuSmI kalasheSvA punAno
688 9, 20 | sAhvAn vishvAabhi spRdhaH ~sa hi SmA jaritRbhya A vAjaM
689 9, 20 | cetasA mRshase pavase matI ~sa naH soma shravo vidaH ~abhyarSa
690 9, 20 | viveshitha ~punAno vahne adbhuta ~sa vahnirapsu duSTaro mRjyamAno
691 9, 36 | kArSman vAjInyakramIt ~sa vahniH soma jAgRviH pavasva
692 9, 36 | abhi koshaM madhushcutam ~sa no jyotIMSi pUrvya pavamAna
693 9, 36 | gabhastyoH ~pavate vAre avyaye ~sa vishvA dAshuSe vasu somo
694 9, 37 | HYMN 37~~sa sutaH pItaye vRSA somaH
695 9, 37 | vighnan rakSAMsi devayuH ~sa pavitre vicakSaNo harirarSati
696 9, 37 | dharNasiH ~abhi yoniMkanikradat ~sa vAjI rocanA divaH pavamAno
697 9, 37 | dhAvati ~rakSohA vAramavyayam ~sa tritasyAdhi sAnavi pavamAno
698 9, 37 | arocayat ~jAmibhiH sUryaM saha ~sa vRtrahA vRSA suto varivovidadAbhyaH ~
699 9, 37 | varivovidadAbhyaH ~somo vAjamivAsarat ~sa devaH kavineSito.abhi droNAni
700 9, 39 | vicakSANo virocayan ~ayaM sa yo divas pari raghuyAmA
701 9, 40 | bhara ~vidAH sahasriNIriSaH ~sa naH punAna A bhara rayiM
702 9, 41 | ashvAvad vAjavat sutaH ~sa pavasva vicarSaNa A mahI
703 9, 44 | A ~somo yAti vicarSaNiH ~sa naH pavasva vAjayushcakrANashcArumadhvaram ~
704 9, 44 | vAjayushcakrANashcArumadhvaram ~barhiSmAnA vivAsati ~sa no bhagAya vAyave vipravIraH
705 9, 44 | sadAvRdhaH ~somo deveSvA yamat ~sa no adya vasuttaye kratuvid
706 9, 45 | HYMN 45~~sa pavasva madAya kaM nRcakSA
707 9, 45 | devavItaye ~indavindrAyapItaye ~sa no arSAbhi dUtyaM tvamindrAya
708 9, 46 | gobhiH shrINIta matsaram ~sa pavasva dhanaMjaya prayantA
709 9, 49 | asmabhyaM vRSTimA pava ~sa na Urje vyavyayaM pavitraM
710 9, 50 | kave ~arkasya yonimAsadam ~sa pavasva madintama gobhirañjAno
711 9, 55 | jIyate hanti shatrumabhItya ~sa pavasva sahasrajit ~ ~
712 9, 57 | arSati ~haristuñjAna AyudhA ~sa marmRjAna Ayubhiribho rAjeva
713 9, 57 | shyeno na vaMsu SIdati ~sa no vishvA divo vasUto pRthivyA
714 9, 58 | HYMN 58~~tarat sa mandI dhAvati dhArA sutasyAndhasaH ~
715 9, 58 | dhArA sutasyAndhasaH ~tarat sa mandI dhAvati ~usrA veda
716 9, 58 | martasya devyavasaH ~tarat sa mandI dhAvati ~dhvasrayoH
717 9, 58 | sahasrANi dadmahe ~tarat sa mandI dhAvati ~A yayostriMshataM
718 9, 61 | tebhirnaH soma mRLaya ~sa naH punAna A bhara rayiM
719 9, 61 | saM sUryasyarashmibhiH ~sa no bhagAya vAyave pUSNe
720 9, 61 | mAnuSANAm ~siSAsanto vanAmahe ~sa na indrAya yajyave varuNAya
721 9, 61 | sIdañchyeno na yonimA ~sa pavasva ya AvithendraM vRtrAya
722 9, 62 | vicarSaNirhitaH pavamAnaH sa cetati ~hinvAna ApyaM bRhat ~
723 9, 64 | paryakSarat ~sIdannRtasya yonimA ~sa no arSa pavitra A mado yo
724 9, 65 | tIvraM duhantyadribhiH ~sa pavasvAbhimAtihA ~rAjA medhAbhirIyate
725 9, 65 | suteSvAbhuvo hinvire devatAtaye ~sa pavasvAnayA rucA ~A te dakSaM
726 9, 66 | sUro na vishvadarshataH ~sa marmRjAna AyubhiH prayasvAn
727 9, 68 | parisrutamusriyAnirNijaM dhire ~sa roruvadabhi pUrvA acikradadupAruhaH
728 9, 68 | vivevidadabhivrajannakSitaM pAja A dade ~sa mAtarA vicaran vAjayannapaH
729 9, 70 | cakre yad Rtairavardhata ~sa bhikSamANo amRtasya cAruNa
730 9, 70 | rAjAnaM mananA agRbhNata ~sa mRjyamAno dashabhiH sukarmabhiH
731 9, 70 | nRcakSAanu pashyate vishau ~sa marmRjAna indriyAya dhAyasa
732 9, 70 | durmatIrAdedishAnaH sharyaheva shurudhaH ~sa mAtarA na dadRshAna usriyo
733 9, 71 | gabhastyorvRSAyate nabhasA vepate matI ~sa modate nasate sAdhate girA
734 9, 71 | rUpaM kRNute varNo asya sa yatrAshayat samRtA sedhati
735 9, 72 | hRdepavate cAru matsaraH ~sa tU pavasva pari pArthivaM
736 9, 73 | samarantanAbhayaH ~trIn sa mUrdhno asurashcakra Arabhe
737 9, 73 | gopA na dabhAya sukratustrI Sa pavitrA hRdyantarA dadhe ~
738 9, 73 | hRdyantarA dadhe ~vidvAn sa vishvA bhuvanAbhi pashyatyavAjuSTAn
739 9, 74 | vAraM vi pavamAna dhAvati ~sa mRjyamAnaH kavibhirmadintama
740 9, 76 | koshamarSasyapAmupasthe vRSabhaH kanikradat ~sa indrAya pavase matsarintamo
741 9, 77 | arSantipayaseva dhenavaH ~sa pUrvyaH pavate yaM divas
742 9, 77 | mathAyadiSitastiro rajaH ~sa madhva A yuvate vevijAna
743 9, 79 | uta svasyA arAtyA arirhi Sa utAnyasyA arAtyA vRko hi
744 9, 80 | shravase sumaN^galaH ~pratyaM sa vishvA bhuvanAbhi paprathe
745 9, 86 | rihanti matayaH panipnatam ~sa sUryasya rashmibhiH pari
746 9, 86 | pavamAna vRSabha tA vi dhAvasi ~sa naH pavasva vasumad dhiraNyavad
747 9, 86 | sahasrabhRSTirjayati shravo bRhat ~sa bhandanA udiyarti prajAvatIrvishvAyurvishvAH
748 9, 87 | RbhurdhIra ushanA kAvyena ~sa cid viveda nihitaM yadAsAmapIcyaM
749 9, 88 | induM madAya yujyAya somam ~sa IM ratho na bhuriSAL ayoji
750 9, 91 | anti dUrAdupanAyameSAm ~sa pratnavan navyase vishvavAra
751 9, 93 | shrINanti vasubhirna niktaiH ~sa no devebhiH pavamAna radendo
752 9, 96 | vidvAnenA sumatiM yAtyacha ~sa no deva devatAte pavasva
753 9, 96 | tiSThati vRSabho goSu jAnan ~sa matsaraH pRtsu vanvannavAtaH
754 9, 96 | na saptiH samanA jigAti ~sa pUrvyo vasuvijjAyamAno mRjAno
755 9, 97 | sAkaM pravadanti vANam ~sa raMhata urugAyasya jUtiM
756 9, 97 | sAtimachendrasya vAyorabhi vItimarSa ~sa naH sahasrA bRhatIriSo dA
757 9, 97 | vi bhAsyamRtasya dhAma ~sa indrAya pavase matsaravAn
758 9, 97 | adhvaryavo rathirAsaH suhastAH ~sa punAna upa sUre na dhAtobhe
759 9, 97 | dhAtobhe aprA rodasI vi Sa AvaH ~priyA cid yasya priyasAsa
760 9, 97 | cid yasya priyasAsa UtI sa tU dhanaM kAriNena pra yaMsat ~
761 9, 97 | dhanaM kAriNena pra yaMsat ~sa vardhitA vardhanaH pUyamAnaH
762 9, 98 | adhvare bhrAjA naiti gavyayuH ~sa hi tvaM deva shashvate vasu
763 9, 98 | shravobRhad dadhe svarNa haryataH ~sa vAM yajñeSu mAnavI indurjaniSTa
764 9, 99 | pUrvacittaya A shAsate manISiNaH ~sa punAno madintamaH somashcamUSu
765 9, 99 | Adadhat patirvacasyate dhiyaH ~sa mRjyate sukarmabhirdevo
766 9, 101| yoSaNAM varo na yonimAsadam ~sa vIro dakSasAdhano vi yastastambha
767 9, 104| Te varNamabhi vAsayAmasi ~sa no madAnAM pata indo devapsarA
768 9, 105| varNamadhi goSu dIdharam ~sa no harINAM pata indo devapsarastamaH ~
769 9, 107| dhariH sado vaneSu dadhiSe ~sa mAmRje tiro aNvAni meSyo
770 9, 107| devebhyaH soma matsaraH ~sa tU pavasva pari pArthivaM
771 9, 108| vRSAyate.asya pItA svarvidaH ~sa supraketo abhyakramIdisho.
772 9, 108| pratapañ jyotiSA tamaH ~sa suSTutaH kavibhirnirNijaM
773 9, 108| dadhe tridhAtvasya daMsasA ~sa sunve yo vasUnAM yo rAyAmAnetA
774 9, 109| evAmRtAya mahe kSayAya sa shukro arSa divyaH pIyUSaH || ~
775 9, 109| pavitraM vi vAram avyam || ~sa vAjy akSAH sahasraretA adbhir
776 9, 110| vAjAya shravase dhiyandadhuH ~sa tvaM no vIra vIryAya codaya ~
777 9, 110| vAjasanirvarivovid vayodhAH ~sa pavasva sahamAnaH pRtanyUn
778 10, 1 | jAtovishvA sadmAnyaprAH ~sa jAto garbho asi rodasyoragne
779 10, 1 | tvagnimatithiM janAnAm ~sa tu vastrANyadha peshanAni
780 10, 2 | tadanupravoLum ~agnirvidvAn sa yajAt sedu hotA so adhvarA.
781 10, 2 | ketuM janitAtvA jajAna ~sa A yajasva nRvatIranu kSA
782 10, 3 | rebhadbhiraratirbhAti vibhvA ~sa A vakSi mahi na A ca satsi
783 10, 6 | HYMN 6~~ayaM sa yasya sharmannavobhiragneredhate
784 10, 6 | raghupatvAjigAti ~mandro hotA sa juhvA yajiSThaH sammishlo
785 10, 7 | trAyase dama AnityahotA ~RtavA sa rohidashvaH purukSurdyubhirasmAahabhirvAmamastu ~
786 10, 8 | kakudmAnasremA vatsaH shimIvAnarAvIt ~sa devatAtyudyatAni kRNvan
787 10, 8 | jAmi bruvANaAyudhAni veti ~sa pitryANyAyudhani vidvanindreSita
788 10, 10 | gandharvo apsvapyA ca yoSA sA no nAbhiHparamaM jAmi tan
789 10, 10 | tasya vA tvaM mana ichA sa vA tavAdhA kRNuSvasaMvidaM
790 10, 11 | aditeradAbhyaH ~vishvaM sa veda varuNo yathA dhiyA
791 10, 11 | marto akSat sahasaH sUno ati sa prashRNve ~iSaM dadhAno
792 10, 11 | dadhAno vahamAno ashvairA sa dyumAnamavAn bhUSati dyUn ~
793 10, 14 | dhavirjuhota pra ca tiSThata ~sa nodeveSvA yamad dIrghamAyuH
794 10, 16 | harAmi pitRyajñAya devaM sa gharmaminvAt parame sadhasthe ~
795 10, 17 | vidvAnanaSTapashurbhuvanasya gopAH ~sa tvaitebhyaH pari dadat pitRbhyo.
796 10, 20 | minvan sadma pura eti ~sa hi kSemo haviryajñaH shruSTIdasya
797 10, 25 | yudhyamanastokasAtauvivakSase ~ayaM gha sa turo mada indrasya vardhata
798 10, 26 | vaMsaddhItibhishciketa suSTutInAm ~sa veda suSTutInAmindurna pUSa
799 10, 26 | pratyardhiryajñanAmashvahayo rathAnAm ~RSiH sa yomanurhito viprasya yAvayatsakhaH ~
800 10, 27 | bRbUkaM vahataHpurISam ~sA te jIvAturuta tasya viddhi
801 10, 27 | svaH kRNute gUhate busaM sa pAdurasyanirNijo na mucyate ~ ~
802 10, 28 | svAshitaH punarastaM jagAyAt ~sa roruvad vRSabhastigmashRngo
803 10, 29 | asicannamatramindrAya pUrNaM sa hisatyarAdhAH ~sa vAvRdhe
804 10, 29 | pUrNaM sa hisatyarAdhAH ~sa vAvRdhe varimannA pRthivyA
805 10, 30 | napAtaM haviSA yajadhvam ~sa vo dadadUrmimadyA supUtaM
806 10, 31 | carushchadayaduta syAt ~iyaM sA bhUyA uSasAmiva kSa yad
807 10, 31 | bharaNebibhramANAH ~kiM svid vanaM ka u sa vRkSa Asa yato dyAvApRthivIniSTatakSuH ~
808 10, 31 | naitAvadenA paro anyadastyukSA sa dyAvApRthivIbibharti ~tvadaM
809 10, 32 | akSetravit kSetravidaM hyaprAT sa praitikSetravidAnushiSTaH ~
810 10, 35 | savitarvareNyaM bhAgamA suva sa hiratnadhA asi ~rAyo janitrIM
811 10, 37 | putrAyasUryAya shaMsata ~sA mA satyoktiH pari pAtu vishvato
812 10, 38 | viSvakpatanti didyavo nRSAhye ~sa naH kSumantaM sadane vyUrNuhi
813 10, 43 | viSUvRdindro amateruta kSudhaH sa id rAyo maghavAvasva Ishate ~
814 10, 43 | aryapatnIrakRNodimA apaH ~sa sunvate maghavA jIradAnave.
815 10, 46 | sIdadapAmupasthe ~dadhiryo dhAyi sa te vayAMsi yantA vasUni
816 10, 46 | vaibhUvaso mUrdhanyaghnyAyAH ~sa shevRdho jAta A harmyeSu
817 10, 46 | puruspRho mAnuSAsoyajatram ~sa yAmannagne stuvate vayo
818 10, 48 | antargopA nemamAvirasthAkRNoti ~sa tigmashRN^gaM vRSabhaM yuyutsan
819 10, 49 | paDgRbhimarandhayam ~ahaM sa yo navavAstvaM bRhadrathaM
820 10, 51 | ko mA dadarsha katamaH sa devo yo me tanvo bahudhAparyapashyat ~
821 10, 52 | bhavatisAhutirvAm ~ayaM yo hotA kiru sa yamasya kamapyUhe yat samañjantidevAH ~
822 10, 53 | vidvAnparuSashcikitvAn ~sa no yakSad devatAtA yajIyAn
823 10, 53 | yajñasya jihvAmavidAmaguhyAm ~sa AyurAgAt surabhirvasAno
824 10, 53 | yoSAmadadhurvatsamAsanyapIcyena manasotajihvayA ~sa vishvAhA sumanA yogyA abhi
825 10, 54 | prabruvANo janeSu ~mAyet sA te yAni yuddhAnyAhurnAdya
826 10, 55 | kAvyaM mahitvAdyA mamAra sa hyaHsamAna ~shAkmanA shAko
827 10, 61 | parSatpakthe ahannA sapta hotR^In ~sa id dAnAya dabhyAya vanvañcyavAnaH
828 10, 61 | patiM vratapAM niratakSan ~sa IM vRSA na phenamasyadAjau
829 10, 61 | sanitedhmaM sanitota vAjaM sa dhartAjajñe sahasA yavIyut ~
830 10, 61 | va viprastaratisvasetuH ~sa kakSIvantaM rejayat so agniM
831 10, 61 | nacakramarvato raghudru ~sa dvibandhurvaitaraNo yaSTA
832 10, 61 | nAbhAnediSTho rapatipra venan ~sA no nAbhiH paramAsya vA ghAhaM
833 10, 61 | kAravejaraNyuH ~vipraH preSThaH sa hyeSAM babhUva parA cavakSaduta
834 10, 61 | pUrvIva gatUrdAshat sUnRtAyai ~sa gRNAno adbhirdevavAniti
835 10, 63 | sharmayachatA svastaye ~ariSTaH sa marto vishva edhate pra
836 10, 63 | rekNasvatyabhi yAvAmameti ~sA no amA so araNe ni pAtu
837 10, 64 | pitRbhishca siñcataH ~vi SA hotrA vishvamashnoti vAryaM
838 10, 65 | duhAnA vratanIravArataH ~sA prabruvANA varuNAya dAshuSe
839 10, 67 | arodayat paNimAgA amuSNAt ~sa IM satyebhiH sakhibhiH shucadbhirgodhAyasaM
840 10, 68 | vRkSAdbRhaspatirviraveNA vikRtya ~soSAmavindat sa svaH so agniM so arkeNa
841 10, 68 | pUrvIranvAnonavIti ~bRhaspatiH sa hi gobhiH so ashvaiH sa
842 10, 68 | sa hi gobhiH so ashvaiH sa vIrebhiH sanRbhirno vayo
843 10, 69 | samIdhe agne tadidaMnavIyaH ~sa revacchoca sa giro juSasva
844 10, 69 | tadidaMnavIyaH ~sa revacchoca sa giro juSasva sa vAjaM darSisa
845 10, 69 | revacchoca sa giro juSasva sa vAjaM darSisa iha shravo
846 10, 69 | vadhryashvaH samIdhe agne sa idaMjuSasva ~sa na stipA
847 10, 69 | samIdhe agne sa idaMjuSasva ~sa na stipA uta bhavA tanUpA
848 10, 69 | sanakAt preddhonamasopavAkyaH ~sa no ajAmInruta vA vijAmInabhitiSTha
849 10, 70 | yadaN^girasAmabhavaH sacAbhUH ~sa devAnAM pAtha upa pra vidvAnushan
850 10, 77 | na mAnuSo dadAshat ~revat sa vayo dadhate suvIraM sa
851 10, 77 | sa vayo dadhate suvIraM sa devAnAmapi gopItheastu ~
852 10, 81 | RSirhotA nyasIdatpitA naH ~sa AshiSA draviNamichamAnaH
853 10, 81 | ekaH ~kiM svid vanaM ka u sa vRkSa Asa yato dyAvApRthivIniSTatakSuH ~
854 10, 81 | manojuvaM vAje adyAhuvema ~sa no vishvAni havanAni joSad
855 10, 85 | anyAmicha pitRSadaM vyaktAM sa te bhAgojanuSA tasya viddhi ~
856 10, 85 | sUryAM yo brahmA vidyAt sa id vAdhUyamarhati ~AshasanaM
857 10, 87 | agniH kratubhiH samiddhaH sa nodivA sa riSaH pAtu naktam ~
858 10, 87 | kratubhiH samiddhaH sa nodivA sa riSaH pAtu naktam ~ayodaMSTro
859 10, 88 | samañjannAjyenAvRNAnaH ~sa patatrItvaraM stha jagad
860 10, 88 | tvahema matibhirgIrbhirukthaiH sa yajñiyo abhavorodasiprAH ~
861 10, 88 | prathamamAdidagnimAdid dhavirajanayantadevAH ~sa eSAM yajño abhavat tanUpastaM
862 10, 88 | akRNvan tredhA bhuve kaM sa oSadhIHpacati vishvarUpAH ~
863 10, 88 | shIrSato jAtaM manasAvimRSTam ~sa pratyaM vishvA bhuvanAni
864 10, 89 | prasindhubhyo riricAno mahitvA ~sa sUryaH paryurU varAMsyendro
865 10, 89 | ajihatajAyamAnam ~karhi svit sA ta indra cetyAsadaghasya
866 10, 90 | ajAyata virAjo adhi pUruSaH ~sa jAtoatyaricyata pashcAd
867 10, 91 | vibhurvibhAvAsuSakhA sakhIyate ~sa darshatashrIratithirgRhe\-
868 10, 93 | pAtaMshUSaNi ~yajñe\-yajñe sa martyo devAn saparyati ~
869 10, 93 | dhAmabhirmitrAvaruNAuruSyatAm ~mahaH sa rAya eSate.ati dhanveva
870 10, 93 | kRdhI no ahrayo deva savitaH sa ca stuSe maghonAm ~saho
871 10, 95 | mAyuM citayantadhunayaH ~sA vasu dadhatI shvashurAya
872 10, 97 | yaM jIvamashnavAmahai na sa riSyAti pUruSaH ~yA oSadhIH
873 10, 98 | AdityairvA yad vasubhirmarutvAn sa parjanyaMshantanave vRSAya ~
874 10, 98 | devApirdevasumatiMcikitvAn ~sa uttarasmAdadharaM samudramapo
875 10, 99 | takSadvajraM vRtraturamapinvat ~sa hi dyutA vidyutA veti sAma
876 10, 99 | pRthuM yonimasuratvAsasAda ~sa sanILebhiH prasahAno asya
877 10, 99 | bhrAturna Rtesaptathasya mAyAH ~sa vAjaM yAtApaduSpadA yan
878 10, 99 | ghnañchishnadevAnabhi varpasA bhUt ~sa yahvyo.avanIrgoSvarvA juhoti
879 10, 99 | droNyashvAsa Irate ghRtaMvAH ~sa rudrebhirashastavAra RbhvA
880 10, 99 | annamabhItyArodayanmuSAyan ~sa id dAsaM tuvIravaM patirdan
881 10, 99 | vipAvarAhamayoagrayA han ~sa druhvaNe manuSa UrdhvasAna
882 10, 99 | sAviSadarshasAnAyasharum ~sa nRtamo nahuSo.asmat sujAtaH
883 10, 99 | shyeno.ayopASTirhantidasyUn ~sa vrAdhataH shavasAnebhirasya
884 10, 99 | paDbhirupa sarpadindram ~sa iyAnaH karati svastimasmA
885 10, 100| dveSAMsi sanutaryuyota ~sa no devaH savitA pAyurIDya
886 10, 101| nRpANam ~vrajaM kRNudhvaM sa hi vo nRpANo varma sIvyadhvaM
887 10, 101| devIM yajatAMyajñiyAmiha ~sA no duhIyad yavaseva gatvI
888 10, 103| yudho naraiSuhastena vRSNA ~sa iSuhastaiH sa niSaN^gibhirvashI
889 10, 103| naraiSuhastena vRSNA ~sa iSuhastaiH sa niSaN^gibhirvashI saMsraSTA
890 10, 103| niSaN^gibhirvashI saMsraSTA sa yudhaindro gaNena ~saMsRSTajit
891 10, 107| brahmANamAhuryajñanyaM sAmagAmukthashAsam ~sa shukrasya tanvo veda tisro
892 10, 108| taM veda dabhyaM dabhat sa yasyedaM dUtIrasaraM parAkAt ~
893 10, 109| brahmacArI carati veviSad viSaH sa devAnAM bhavatyekamaN^gam ~
894 10, 110| tvaM devAnAmasi yahva hotA sa enAn yakSISito yajIyAn ~
895 10, 111| satyairerayAmA kRtebhiH sa hivIro girvaNasyurvidAnaH ~
896 10, 111| indraH kila shrutyA asya veda sa hi jiSNuH pathikRtsUryAya ~
897 10, 112| shatrUnanAnukRtyA raNyAcakartha ~sa te purandhiM taviSImiyarti
898 10, 112| purandhiM taviSImiyarti sa te madAyasuta indra somaH ~
899 10, 114| dadhirebhAgadheyam ~ekaH suparNaH sa samudramA viveSa sa idaM
900 10, 114| suparNaH sa samudramA viveSa sa idaM vishvambhuvanaM vi
901 10, 114| manasApashyamantitastammAtA reLi sa u reLi mAtaram ~suparNaM
902 10, 115| tritaMnashanta pra shiSanta iSTaye ~sa idagniH kanvvatamaH kaNvasakhAryaH
903 10, 117| kRNute sevate purotocit sa marDitAraM na vindate ~sa
904 10, 117| sa marDitAraM na vindate ~sa id bhojo yo gRhave dadAtyannakAmAya
905 10, 117| utAparISu kRNute sakhAyam ~na sa sakhA yo na dadAti sakhye
906 10, 118| yat tvA srucaHsamasthiran ~sa Ahuto vi rocate.agnirILenyo
907 10, 118| daha ~gopA RtasyadIdihi ~sa tvamagne pratIkena pratyoSa
908 10, 121| bhUtasya jAtaH patirekaAsIt ~sa dAdhAra pRthivIM dyAmutemAM
909 10, 122| shevamatithimadviSeNyam ~sa rAsate shurudho vishvadhAyaso.
910 10, 122| dUtaH prathamo vareNyaH sa hUyamAno amRtAyamatsva ~
911 10, 127| devyAyatI ~apedu hAsatetamaH ~sA no adya yasyA vayaM ni te
912 10, 128| have puruhUtaHpurukSuH ~sa naH prajAyai haryashva mRLayendra
913 10, 131| bhadre saumanase syAma ~sa sutrAmA svavAnindro asme
914 10, 139| ApaprivAn rodasIantarikSam ~sa vishvAcIrabhi caSTe ghRtAcIrantarApUrvamaparaM
915 10, 147| medhasAtA vAjinamahraye dhane ~sa in nu rAyaH subhRtasya cAkanan
916 10, 147| maghavan dAshvadhvaro makSU sa vAjambharate dhanA nRbhiH ~
917 10, 149| saviturgarutmAn pUrvo jAtaH sa u asyAnudharma ~gAva iva
918 10, 153| tvamindrAbhibhUrasi vishvA jAtAnyojasA ~sa vishvAbhuva AbhavaH ~ ~
919 10, 164| jAgratsvapnaHsaMkalpaH pApo yaM dviSmastaM sa Rchatu yo no dveSTitaM Rchatu ~ ~
920 10, 177| parA ca pathibhishcarantam ~sa sadhrIcIH sa viSUcIrvasAna
921 10, 177| pathibhishcarantam ~sa sadhrIcIH sa viSUcIrvasAna A varIvartibhuvaneSvantaH ~ ~
922 10, 186| uta bhrAtota naH sakhA ~sa nojIvAtave kRdhi ~yadado
923 10, 187| vAcamIraya vRSabhAya kSitInAm ~sa naHparSadati dviSaH ~yaH
924 10, 187| parAvatastiro dhanvAtirocate ~sa naHparSadati dviSaH ~yo
925 10, 187| nijUrvati vRSA shukreNa shociSA ~sa naHparSadati dviSaH ~yo
926 10, 187| bhuvanA saM ca pashyati ~sa naHparSadati dviSaH ~yo
927 10, 187| rajasaH shukro agnirajAyata ~sa naH parSadati dviSaH ~ ~
928 10, 191| vishvAnyarya A ~iLas padesamidhyase sa no vasUnyA bhara ~saM gachadhvaM
1-500 | 501-928 |