Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vajrahastam 2
vajrahastasmanindragni 1
vajrahasto 3
vajram 44
vajramabhibhutyojasam 1
vajramadhi 1
vajramahannenam 1
Frequency    [«  »]
44 atha
44 divas
44 pusa
44 vajram
43 brahmani
43 dhiyam
43 guha

Rig Veda (Sanskrit)

IntraText - Concordances

vajram

   Book, Hymn
1 1, 8 | nyarvatA ~indra tvotAsa A vayaM vajraM ghanA dadImahi ~jayema saM 2 1, 32 | shishriyANaM tvaSTAsmai vajraM svaryaM tatakSa ~vAshrA 3 1, 33 | mAyAbhirdhanadAM paryabhUvan ~yujaM vajraM vRSabhashcakra indro nirjyotiSA 4 1, 55 | bhImastuviSmAñcarSaNibhya AtapaH shishIte vajraM tejase na vaMsagaH ~so arNavo 5 1, 55 | dadhati tviSImata indrAya vajraM nighanighnate vadham ~sa 6 1, 61 | asmA idu tvaSTA takSad vajraM svapastamaM svaryaM raNAya ~ 7 1, 63 | dharI indra vivratA verA te vajraM jaritA bAhvordhAt ~yenAviharyatakrato 8 1, 84 | priyA indrasya dhenavo vajraM hinvanti sAyakaM vasvIr... ~ 9 1, 85 | tveSasandRsho naraH ~tvaSTA yad vajraM sukRtaM hiraNyayaM sahasrabhRSTiM 10 1, 121| vishAmaN^girasAmanu dyUn ~takSad vajraM niyutaM tastambhad dyAM 11 1, 121| vRtrahaNaM pAryaM tatakSa vajram ~tvaM sUro harito rAmayo 12 2, 11 | shuSmaM vardhayantaH shubhraM vajraM bAhvordadhAnAH ~shubhrastvamindra 13 2, 11 | stavAma nUtanA kRtAni ~stavA vajraM bAhvorushantaM stavA harI 14 2, 16 | somaM tanvI saho maho haste vajraM bharati shIrSaNi kratum ~ 15 2, 21 | devebhirarNasAtau ~prati yadasya vajraM bAhvordhurhatvI dasyUn pura 16 3, 48 | haritaM dhatta AyudhamA vajraM bAhvorharim ~indro haryantamarjunaM 17 3, 48 | indro haryantamarjunaM vajraM shukrairabhIvRtam ~apAvRNod 18 4, 16 | vavrivAMsam parAhan prAvat te vajram pRthivI sacetAH | ~prArNAMsi 19 4, 17 | bhinad giriM shavasA vajram iSNann AviSkRNvAnaH sahasAna 20 4, 20 | sahase jAta ugraH | ~AdartA vajraM sthaviraM na bhIma udneva 21 4, 22 | mahadbhish ca shuSmaiH | ~dadhAno vajram bAhvor ushantaM dyAm amena 22 4, 41 | ojiSTham ugrA ni vadhiSTaM vajram | ~yo no durevo vRkatir 23 5, 29 | papivAMsaM sutasya | ~Adatta vajram abhi yad ahiM hann apo yahvIr 24 5, 31 | ratham ashvAya takSan tvaSTA vajram puruhUta dyumantam | ~brahmANa 25 5, 48 | ahanyebhir aktubhir variSThaM vajram A jigharti mAyini | ~shataM 26 6, 19 | adha tvaSTA te maha ugra vajraM sahasrabhRSTiM vavRtacchatAshrim ~ 27 6, 20 | rathamindra tiSTha ~dhiSva vajraM hasta A dakSiNatrAbhi pra 28 6, 23 | vanate apratIto bibhrad vajraM vRtrahaNaM gabhastau ~tiSThad 29 6, 25 | jagatastveSasandRk ~dhiSva vajraM dakSiNa indra haste vishvA 30 6, 50 | tvaMna indra mRLaya ~dhiSva vajraM gabhastyo rakSohatyAya vajrivaH ~ 31 6, 52 | pari gobhirAvRtamindrasya vajraM haviSA rathaM yaja ~indrasya 32 7, 28 | pAsi shavasinnRSINAm ~A yad vajraM dadhiSe hasta ugra ghoraH 33 8, 6 | ni shuSNa indra dharNasiM vajraM jaghantha dasyavi ~vRSAhyugra 34 8, 7 | saM kSoNI samu sUryam ~saM vajraM parvasho dadhuH ~vi vRtraM 35 8, 15 | tava shuSmamuta kratum ~vajraM shishAti dhiSaNA vareNyam ~ 36 8, 61 | vRSaNA shatakrato ni yA vajraM mimikSatuH ~ ~ 37 8, 68 | jmAyantam IyatuH | ~hastA vajraM hiraNyayam || ~vishvAnarasya 38 8, 76 | marutsakhA sutaM somaM diviSTiSu ~vajraM shishAna ojasA ~uttiSThannojasA 39 8, 96 | vRSabhaM carSaNInAm ~A yad vajraM bAhvorindra dhatse madacyutamahaye 40 8, 96 | marutAmanIkaM kasta indra prati vajraM dadharSa ~anAyudhAso asurA 41 10, 23 | avakSNaumi dAsasya nAma cit ~yadA vajraM hiraNyamidathA rathaM harI 42 10, 48 | ahametAñchAshvasato dvA\-dvendraM ye vajraM yudhaye'kRNvata ~AhvayamAnAnava 43 10, 74 | maghavAnaM suvRktiM bhartA yo vajraM naryampurukSuH ~yad vAvAna 44 10, 105| Rbhurna kratubhirmAtarishvA ~vajraM yashcakre suhanAya dasyave


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License