Book, Hymn
1 1, 8 | nyarvatA ~indra tvotAsa A vayaM vajraM ghanA dadImahi ~jayema saM
2 1, 32 | shishriyANaM tvaSTAsmai vajraM svaryaM tatakSa ~vAshrA
3 1, 33 | mAyAbhirdhanadAM paryabhUvan ~yujaM vajraM vRSabhashcakra indro nirjyotiSA
4 1, 55 | bhImastuviSmAñcarSaNibhya AtapaH shishIte vajraM tejase na vaMsagaH ~so arNavo
5 1, 55 | dadhati tviSImata indrAya vajraM nighanighnate vadham ~sa
6 1, 61 | asmA idu tvaSTA takSad vajraM svapastamaM svaryaM raNAya ~
7 1, 63 | dharI indra vivratA verA te vajraM jaritA bAhvordhAt ~yenAviharyatakrato
8 1, 84 | priyA indrasya dhenavo vajraM hinvanti sAyakaM vasvIr... ~
9 1, 85 | tveSasandRsho naraH ~tvaSTA yad vajraM sukRtaM hiraNyayaM sahasrabhRSTiM
10 1, 121| vishAmaN^girasAmanu dyUn ~takSad vajraM niyutaM tastambhad dyAM
11 1, 121| vRtrahaNaM pAryaM tatakSa vajram ~tvaM sUro harito rAmayo
12 2, 11 | shuSmaM vardhayantaH shubhraM vajraM bAhvordadhAnAH ~shubhrastvamindra
13 2, 11 | stavAma nUtanA kRtAni ~stavA vajraM bAhvorushantaM stavA harI
14 2, 16 | somaM tanvI saho maho haste vajraM bharati shIrSaNi kratum ~
15 2, 21 | devebhirarNasAtau ~prati yadasya vajraM bAhvordhurhatvI dasyUn pura
16 3, 48 | haritaM dhatta AyudhamA vajraM bAhvorharim ~indro haryantamarjunaM
17 3, 48 | indro haryantamarjunaM vajraM shukrairabhIvRtam ~apAvRNod
18 4, 16 | vavrivAMsam parAhan prAvat te vajram pRthivI sacetAH | ~prArNAMsi
19 4, 17 | bhinad giriM shavasA vajram iSNann AviSkRNvAnaH sahasAna
20 4, 20 | sahase jAta ugraH | ~AdartA vajraM sthaviraM na bhIma udneva
21 4, 22 | mahadbhish ca shuSmaiH | ~dadhAno vajram bAhvor ushantaM dyAm amena
22 4, 41 | ojiSTham ugrA ni vadhiSTaM vajram | ~yo no durevo vRkatir
23 5, 29 | papivAMsaM sutasya | ~Adatta vajram abhi yad ahiM hann apo yahvIr
24 5, 31 | ratham ashvAya takSan tvaSTA vajram puruhUta dyumantam | ~brahmANa
25 5, 48 | ahanyebhir aktubhir variSThaM vajram A jigharti mAyini | ~shataM
26 6, 19 | adha tvaSTA te maha ugra vajraM sahasrabhRSTiM vavRtacchatAshrim ~
27 6, 20 | rathamindra tiSTha ~dhiSva vajraM hasta A dakSiNatrAbhi pra
28 6, 23 | vanate apratIto bibhrad vajraM vRtrahaNaM gabhastau ~tiSThad
29 6, 25 | jagatastveSasandRk ~dhiSva vajraM dakSiNa indra haste vishvA
30 6, 50 | tvaMna indra mRLaya ~dhiSva vajraM gabhastyo rakSohatyAya vajrivaH ~
31 6, 52 | pari gobhirAvRtamindrasya vajraM haviSA rathaM yaja ~indrasya
32 7, 28 | pAsi shavasinnRSINAm ~A yad vajraM dadhiSe hasta ugra ghoraH
33 8, 6 | ni shuSNa indra dharNasiM vajraM jaghantha dasyavi ~vRSAhyugra
34 8, 7 | saM kSoNI samu sUryam ~saM vajraM parvasho dadhuH ~vi vRtraM
35 8, 15 | tava shuSmamuta kratum ~vajraM shishAti dhiSaNA vareNyam ~
36 8, 61 | vRSaNA shatakrato ni yA vajraM mimikSatuH ~ ~
37 8, 68 | jmAyantam IyatuH | ~hastA vajraM hiraNyayam || ~vishvAnarasya
38 8, 76 | marutsakhA sutaM somaM diviSTiSu ~vajraM shishAna ojasA ~uttiSThannojasA
39 8, 96 | vRSabhaM carSaNInAm ~A yad vajraM bAhvorindra dhatse madacyutamahaye
40 8, 96 | marutAmanIkaM kasta indra prati vajraM dadharSa ~anAyudhAso asurA
41 10, 23 | avakSNaumi dAsasya nAma cit ~yadA vajraM hiraNyamidathA rathaM harI
42 10, 48 | ahametAñchAshvasato dvA\-dvendraM ye vajraM yudhaye'kRNvata ~AhvayamAnAnava
43 10, 74 | maghavAnaM suvRktiM bhartA yo vajraM naryampurukSuH ~yad vAvAna
44 10, 105| Rbhurna kratubhirmAtarishvA ~vajraM yashcakre suhanAya dasyave
|