Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
purvyo 3
puryama 1
puryamanamavahannabhi 1
pusa 44
pusabhavat 1
pusan 10
pusana 1
Frequency    [«  »]
45 usaso
44 atha
44 divas
44 pusa
44 vajram
43 brahmani
43 dhiyam

Rig Veda (Sanskrit)

IntraText - Concordances

pusa

   Book, Hymn
1 1, 23 | AjA naSTaM yathA pashum ~pUSA rAjAnamAghRNirapagULhaM 2 1, 89 | dhiyaMjinvamavase hUmahe vayam ~pUSA no yathA vedasAmasad vRdhe 3 1, 89 | vRddhashravAH svasti naH puSA vishvavedAH ~svasti nastArkSyo 4 1, 90 | suvitAya ciyantvindro marutaH ~pUSA bhago vandyAsaH ~uta no 5 2, 1 | vAtairaruNairyAsi shaMgayastvaM pUSA vidhataH pAsi nu tmanA ~ 6 2, 34 | bhago bRhaddivota rodasI pUSA purandhirashvinAvadhA patI ~ 7 2, 44 | vishvAH pRtanA jayema ~dhiyaM pUSA jinvatu vishvaminvo rayiM 8 3, 63 | panitAro asyAH ~indraH su pUSA vRSaNA suhastA divo na prItAH 9 4, 30 | devo dadAtv aryamA | ~vAmam pUSA vAmam bhago vAmaM devaH 10 5, 41 | divaH sajoSA vAto agniH | ~pUSA bhagaH prabhRthe vishvabhojA 11 5, 46 | nAsatyA rudro adha gnAH pUSA bhagaH sarasvatI juSanta || ~ 12 5, 49 | adatrayA dayate vAryANi pUSA bhago aditir vasta usraH | ~ 13 5, 51 | aditir anarvaNaH | ~svasti pUSA asuro dadhAtu naH svasti 14 5, 81 | prasavasya tvam eka id uta pUSA bhavasi deva yAmabhiH | ~ 15 6, 19 | pacacchataM mahiSAnindra tubhyam ~pUSA viSNustrINi sarAMsi dhAvan 16 6, 54 | dhiyaM\-dhiyaM sISadhAti pra pUSA ~prathamabhAjaM yashasaM 17 6, 55 | yeSu rodasI nu devI siSakti pUSA abhyardhayajvA ~shrutvA 18 6, 57 | indraH pRthivI kSAma vardhan pUSA bhago aditiH pañca janAH ~ 19 6, 60 | mRSyate ~prathamo vidate vasu ~pUSA gA anvetu naH puSA rakSatvarvataH ~ 20 6, 60 | vasu ~pUSA gA anvetu naH puSA rakSatvarvataH ~pUSA vAjaM 21 6, 60 | naH puSA rakSatvarvataH ~pUSA vAjaM sanotu naH ~ ~ 22 6, 61 | stotArasta iha smasi ~pari pUSA parastAd dhastaM dadhAtu 23 6, 65 | bhuvane vishve arpitaH ~aSTrAM pUSA shithirAmudvarIvRjat saMcakSANobhuvanA 24 6, 65 | kAmena kRta shrava ichamAnaH ~pUSA subandhurdiva A pRthivyA 25 6, 84 | no dyAvApRthivI anehasA ~pUSA naH pAtu duritAd RtAvRdho 26 7, 35 | svarkAH ~shaM no viSNuH shaM u pUSA no astu shaM no bhavitraM 27 7, 39 | vishAmaktoruSasaH pUrvahUtau vAyuH pUSA svastaye niyutvAn ~jmayA 28 8, 31 | viSNoH sacAbhuvaH ~aitu pUSA rayirbhagaH svasti sarvadhAtamaH ~ 29 8, 54 | gamañchRNvantu maruto havam ~pUSA viSNurhavanaM me sarasvatyavantu 30 9, 67 | samasvaran ~avitA no ajAshvaH pUSA yAmani\-yAmani ~A bhakSat 31 9, 81 | asmat parA sicaH ~A naH pUSA pavamAnaH surAtayo mitro 32 9, 101| sakhendrasya dive\-dive ~ayaM pUSA rayirbhagaH somaH punAno 33 10, 17 | tadasIdajahAdu dvAmithunA saraNyUH ~pUSA tvetashcyAvayatu pra vidvAnanaSTapashurbhuvanasya 34 10, 17 | AyurvishvAyuH pari pAsati tvA pUSA tvA pAtu prapathepurastAt ~ 35 10, 17 | prapathe pathamajaniSTa pUSA prapathe divaH prapathepRthivyAH ~ 36 10, 26 | niyutaH ~pra dasrAniyudrathaH pUSA aviSTu mAhinaH ~yasya tyan 37 10, 26 | sa veda suSTutInAmindurna pUSa vRSA ~abhi psuraHpruSAyati 38 10, 26 | anapacyutaH ~asmakamurjA rathaM pUSA aviSTu mAhinaH ~bhuvadvajanAM 39 10, 65 | varuNo mitro aryamA vAyuH pUSA sarasvatIsajoSasaH ~AdityA 40 10, 66 | dhIbhirvaruNo dhRtavratH pUSA viSNurmahimAvAyurashvinA ~ 41 10, 85 | vAmajAnan putraHpitarAvavRNIta pUSA ~yadayAtaM shubhas patI 42 10, 85 | mIDhvaH suputrA subhagAsati ~pUSA tveto nayatu hastagRhyAshvinA 43 10, 92 | dhiyAshamInahuSI asya bodhatam ~pra naH pUSA carathaM vishvadevyo.apAM 44 10, 139| jyotirudayAnajasram ~tasya pUSA prasave yAti vidvAn sampashyanvishvA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License