Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vrtraghne 2
vrtraghni 1
vrtraghno 1
vrtraha 43
vrtrahabhih 1
vrtrahadista 1
vrtrahakhidat 1
Frequency    [«  »]
43 kada
43 krtam
43 sakam
43 vrtraha
43 vy
42 brahmanas
42 cana

Rig Veda (Sanskrit)

IntraText - Concordances

vrtraha

   Book, Hymn
1 1, 16 | sutamindro madAya gachati ~vRtrahA somapItaye ~semaM naH kAmamA 2 1, 81 | indro madAya vAvRdhe shavase vRtrahA nRbhiH ~tamin mahatsvAjiSUtemarbhe 3 1, 91 | somAsi satpatistvaM rAjota vRtrahA ~tvaM bhadro asi kratuH ~ 4 1, 100| sUryasyeva yAmo bhare\-bhare vRtrahA shuSmo asti ~vRSantamaH 5 2, 1 | SatahimAsi dakSase tvaM vRtrahA vasupate sarasvatI ~tvamagne 6 3, 21 | daivInAM deva RtupA RtAvA ~sa vRtrahA sanayo vishvavedAH parSad 7 3, 32 | shravobhireko dRLhamavado vRtrahA san ~ime cidindra rodasI 8 3, 33 | kRNuhi gojito naH ~adediSTa vRtrahA gopatirgA antaH kRSNAnaruSairdhAmabhirgAt ~ 9 3, 51 | sagaNo marudbhiH somaM piba vRtrahA shUra vidvAn ~jahi shatrUnrapa 10 3, 56 | sagaNo marudbhiH somaM piba vRtrahA shUra vidvAn ~prati dhAnA 11 3, 59 | rodasI mahitvA ~purandaro vRtrahA dhRSNuSeNaH saMgRbhyA na 12 5, 40 | vRSabhas turASAT chuSmI rAjA vRtrahA somapAvA | ~yuktvA haribhyAm 13 6, 17 | vanavase ~AgniragAmi bhArato vRtrahA purucetanaH ~divodAsasya 14 6, 52 | piba kalashe somamindra vRtrahA shUra samare vasUnAm ~mAdhyandine 15 8, 2 | somaM vIraya shUraya ~pAtA vRtrahA sutamA ghA gaman nAre asmat ~ 16 8, 4 | vRSaNA harI A ca jagAma vRtrahA ~svayaM cit sa manyate dAshurirjano 17 8, 6 | dyavi vRSA vajryaroravIt ~vRtrahA somapAtamaH ~RSirhi pUrvajA 18 8, 24 | hyasi shruto vRtrahatyena vRtrahA ~maghairmaghono ati shUra 19 8, 27 | prathamaH saniSyubhirvRSA yo vRtrahA gRNe ~vi no devAso adruho. 20 8, 32 | cicchatakraturAdIM kRNoti vRtrahA ~jaritRbhyaH purUvasuH ~ 21 8, 45 | yeSAmindro yuvA sakhA ~A bundaM vRtrahA dade jAtaH pRchad vi mAtaram ~ 22 8, 45 | saro gauro yathA piba ~yA vRtrahA parAvati sanA navA ca cucyuve ~ 23 8, 46 | purUvasuH puraHsthAtA maghavA vRtrahA bhuvat ~abhi vo vIramandhaso 24 8, 61 | havAmahe ~indra spaL uta vRtrahA paraspA no vareNyaH ~sa 25 8, 66 | rejayatyapAvRtimindro gavyasya vRtrahA ~nikhAtaM cid yaH purusambhRtaM 26 8, 66 | na shushruve januSaH pari vRtrahA ~kadU mahIradhRSTA asya 27 8, 70 | tarutA pRtanAnAM jyeSTho yo vRtrahA gRNe || ~indraM taM shumbha 28 8, 89 | brahmArcata ~vRtraM hanati vRtrahA shatakraturvajreNa shataparvaNA ~ 29 8, 90 | bhUSatu ~upa brahmANi savanAni vRtrahA paramajyA RcISamaH ~tvaM 30 8, 93 | somaAbhavaH ~bodhinmanA idastu no vRtrahA bhUryAsutiH ~shRNotu shakraAshiSam ~ 31 8, 93 | niyutvAn vRSabho raNat ~vRtrahA somapItaye ~abhI Su NastvaM 32 8, 96 | eka in naryapAMsi kartA sa vRtrahA pratIdanyamAhuH ~sa vRtrahendrashcarSaNIdhRt 33 9, 25 | vRSA kaviryonAvadhi priyaH ~vRtrahA devavItamaH ~vishvA rUpANyAvishan 34 9, 28 | shubhAyate.adhi yonAvamartyaH ~vRtrahA devavItamaH ~eSa vRSA kanikradad 35 9, 37 | jAmibhiH sUryaM saha ~sa vRtrahA vRSA suto varivovidadAbhyaH ~ 36 9, 89 | abhi devavItimindrAya soma vRtrahA pavasva ~shagdhi mahaH purushcandrasya 37 9, 113| sharyaNAvati somamindraH pibatu vRtrahA ~balaM dadhAna Atmani kariSyan 38 10, 69 | ayamagnirvadhryashvasya vRtrahA sanakAt preddhonamasopavAkyaH ~ 39 10, 83 | vi jahi shatrUn ~amitrahA vRtrahA dasyuhA ca vishvA vasUnyA 40 10, 111| citkambhanena skabhIyAn ~vajreNa hi vRtrahA vRtramastaradevasya shUshuvAnasyamAyAH ~ 41 10, 138| vibhvA vibhindatA dAshad vRtrahA tujyAni tejate ~indrasya 42 10, 153| vRSanvRSedasi ~tvamindrAsi vRtrahA vyantarikSamatiraH ~ud dyAmastabhnA 43 10, 170| dharuNesatyamarpitam ~amitrahA vRtrahA dasyuhantamaM jyotirjajñeasurahA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License