Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sajurnavam 1
sajustataksurindramjajanushca 1
saka 1
sakam 43
sakamadya 1
sakamajanayathastanvahsvayah 1
sakamarcata 1
Frequency    [«  »]
43 jahi
43 kada
43 krtam
43 sakam
43 vrtraha
43 vy
42 brahmanas

Rig Veda (Sanskrit)

IntraText - Concordances

sakam

   Book, Hymn
1 1, 37 | gAyata ~ye pRSatIbhirRSTibhiH sAkaM vAshIbhirañjibhiH ~ajAyanta 2 1, 47 | rathena suvRtA na A gataM sAkaM sUryasya rashmibhiH ~arvAñcA 3 1, 64 | aMseSveSAM ni mimRkSur RSTayaH sAkaM jajñire svadhayA divo naraH ~ 4 1, 135| jAyavo.asme te santu jAyavaH ~sAkaM gAvaH suvate pacyate yavo 5 1, 137| dadhyAshiraH | ~uta vAm uSaso budhi sAkaM sUryasya rashmibhiH | ~suto 6 1, 155| patayantaH patatriNaH ~caturbhiH sAkaM navatiM ca nAmabhishcakraM 7 1, 161| saudhanvanA yadyevA kariSyatha sAkaM devairyajñiyAso bhaviSyatha ~ 8 1, 164| nabhyAni ka u tacciketa ~tasmin sAkaM trishatA na shaN^kavo.arpitAH 9 1, 166| dhiyA manave shruSTimAvyA sAkaM naro daMsanairA cikitrire ~ 10 1, 179| cid dhi pUrva RtasApa Asan sAkaM devebhiravadannRtAni ~te 11 1, 191| mauñjA adRSTA vairiNAH sarve sAkaM nyalipsata ~ni gAvo goSThe 12 1, 191| adRSTAH kiM caneha vaH sarve sAkaM ni jasyata ~ut purastAt 13 2, 5 | kAvyA nemishcakramivAbhavat ~sAkaM hi shucinA shuciH prashAstA 14 2, 23 | premaricyata sainaM ... ~sAkaM jAtaH kratunA sAkamojasA 15 2, 23 | kratunA sAkamojasA vavakSitha sAkaM vRddho vIryaiH sAsahirmRdho 16 2, 26 | vishve papire svardRsho bahu sAkaM sisicurutsamudriNam ~sanA 17 3, 33 | indro nRbhirajanad dIdyAnaH sAkaM sUryamuSasaM gAtumagnim ~ 18 3, 55 | amandannindramanu dAtivArAH ~tebhiH sAkaM pibatu vRtrakhAdaH sutaM 19 4, 19 | garbhaM rathA iva pra yayuH sAkam adrayaH | ~atarpayo visRta 20 4, 26 | mandasAno vy airaM nava sAkaM navatIH shambarasya | ~shatatamaM 21 4, 26 | sahasraM savAM ayutaM ca sAkam | ~atrA puraMdhir ajahAd 22 5, 29 | yad asya navatiM ca bhogAn sAkaM vajreNa maghavA vivRshcat | ~ 23 5, 29 | mahiSA trI shatAni | ~trI sAkam indro manuSaH sarAMsi sutam 24 5, 55 | yAtAm anu rathA avRtsata || ~sAkaM jAtAH subhvaH sAkam ukSitAH 25 5, 55 | sAkaM jAtAH subhvaH sAkam ukSitAH shriye cid A prataraM 26 5, 79 | A vahA duhitar divaH | ~sAkaM sUryasya rashmibhiH shukraiH 27 6, 31 | triMshacchataM varmiNa indra sAkaM yavyAvatyAM puruhUta shravasyA ~ 28 6, 34 | rAjAbhavo jagatashcarSaNInAM sAkaM sUryaM janayan dyAmuSAsam ~ ~ 29 6, 73 | areñavo hiraNyayAsa eSAM sAkaM nRmNaiH pauMsyebhishca bhUvan ~ 30 7, 36 | rudrAya preSTham ~A yat sAkaM yashaso vAvashAnAH sarasvatI 31 7, 97 | shataM varcinaH sahasraM ca sAkaM hatho apraty asurasya vIrAn || ~ 32 8, 9 | yachatam ~abhutsyu pra devyA sAkaM vAcAhamashvinoH ~vyAvardevyA 33 8, 27 | manave samanyavo vishve sAkaM sarAtayaH ~te no adya te 34 8, 77 | pravRddhodasyuhAbhavat ~ekayA pratidhApibat sAkaM sarAMsi triMshatam ~indraH 35 8, 101| bAhutA na daMsanA ratharyataH sAkaM sUryasya rashmibhiH ~pra 36 9, 7 | sa vAyum indram ashvinA sAkam madena gachati | ~raNA yo 37 9, 72 | puruSTutasya kati citparipriyaH ~sAkaM vadanti bahavo manISiNa 38 9, 97 | pavamAnaM sakhAyo durmarSaM sAkaM pravadanti vANam ~sa raMhata 39 10, 86 | ukSNo hi me pañcadasha sAkaM pacanti viMshatim ~utAhamadmi 40 10, 86 | uttaraH ~parshurha nAma mAnavi sAkaM sasUva viMsha tim ~bhadrambhala 41 10, 94 | iva pravahantaH samAyamuH sAkaM yuktA vRSaNobibhrato dhuraH ~ 42 10, 97 | bAdhadhva ugro madhyamashIriva ~sAkaM yakSma pra pata cASeNa kikidIvinA ~ 43 10, 97 | kikidIvinA ~sAkaMvAtasya dhrAjyA sAkaM nashya nihAkayA ~anyA vo


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License