Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kaccidevairvishve 1
kacitkaram 1
kad 30
kada 43
kadacidabhidasati 1
kadam 1
kadanrtam 1
Frequency    [«  »]
43 dhiyam
43 guha
43 jahi
43 kada
43 krtam
43 sakam
43 vrtraha

Rig Veda (Sanskrit)

IntraText - Concordances

kada

   Book, Hymn
1 1, 25 | vasyaiSTaye ~vayo na vasatIrupa ~kadA kSatrashriyaM naramA varuNaM 2 1, 34 | trayo vandhuro ye sanILAH | ~kadA yogo vAjino rAsabhasya yena 3 1, 84 | apratiSkuta indro aN^ga ~kadA martamarAdhasaM padA kSumpamiva 4 1, 84 | padA kSumpamiva sphurat ~kadA naHshushravad gira indro 5 1, 84 | rAdhAMsi mA ta Utayo vaso.asmAn kadA canA dabhan ~vishvA ca na 6 1, 105| somyasya shambhuvaH shUne bhUma kadA cana vittam... ~yajñaM pRchAmyavamaM 7 1, 139| mA vAM rAtir upa dasat kadA canAsmad rAtiH kadA cana || ~ 8 1, 139| dasat kadA canAsmad rAtiH kadA cana || ~vRSann indra vRSapANAsa 9 1, 150| dhaninaH prahoSe cidararuSaH ~kadA cana prajigato adevayoH ~ 10 3, 57 | yuktA harayo vahantu ~yadA kadA ca sunavAma somamagniS TvA 11 4, 3 | bodhy Rtacit svAdhIH | ~kadA ta ukthA sadhamAdyAni kadA 12 4, 3 | kadA ta ukthA sadhamAdyAni kadA bhavanti sakhyA gRhe te || ~ 13 4, 5 | gamema raghavo na vAjam | ~kadA no devIr amRtasya patnIH 14 4, 7 | vibhvaM vishe-vishe || ~agne kadA ta AnuSag bhuvad devasya 15 4, 23 | amatraM sakhyaM sakhibhyaH kadA nu te bhrAtram pra bravAma | ~ 16 5, 3 | yas te sahasaH sUna Uhe | ~kadA cikitvo abhi cakSase no ' 17 6, 24 | sUryeNa vayunavaccakAra ~kadA te martA amRtasya dhAmeyakSanto 18 6, 39 | HYMN 39~~kadA bhuvan rathakSayANi brahma 19 6, 39 | bhuvan rathakSayANi brahma kadA stotre sahasrapoSyandAH ~ 20 6, 39 | stotre sahasrapoSyandAH ~kadA stomaM vAsayo.asya rAyA 21 6, 39 | stomaM vAsayo.asya rAyA kadA dhiyaH karasi vAjaratnAH ~ 22 6, 39 | brahma kRNavaH shaviSTha ~kadA dhiyo na niyuto yuvAse kadA 23 6, 39 | kadA dhiyo na niyuto yuvAse kadA gomaghA havanAni gachAH ~ 24 6, 61 | tava vrate vayaM na riSyema kadA cana ~stotArasta iha smasi ~ 25 7, 8 | svadhAM RNavaH shasyamAnaH ~kadA bhavema patayah sudatra 26 7, 29 | te astyaraMkRtiH sUktaiH kadA nUnaM te maghavan dAshema ~ 27 7, 37 | vavanmA nu te yujyAbhirUtI kadA na indra rAya A dashasyeH ~ 28 7, 37 | vAsayasIva vedhasastvaM naH kadA na indra vacaso bubodhaH ~ 29 7, 86 | svayA tanvA saM vade tat kadA nvantarvaruNe bhuvAni ~kiM 30 7, 86 | me havyamahRNAno juSeta kadA mRLIkaM sumanA abhi khyam ~ 31 8, 3 | devata RSiH ko vipra ohate ~kadA havaM maghavannindra sunvataH 32 8, 5 | apa dvAreva varSathaH ~kadA vAM taugryo vidhat samudre 33 8, 7 | pastyAvati ~yayurnicakrayA naraH ~kadA gachAtha maruta itthA vipraM 34 8, 13 | vishvA ati dviSo atArima ~kadA ta indra girvaNa stotA bhavAti 35 8, 13 | stotA bhavAti shantamaH ~kadA no gavye ashvye vasau dadhaH ~ 36 8, 33 | naro vaso nireka ukthinaH ~kadA sutaM tRSANa oka A gama 37 8, 40 | shaviSThaM nRNAM naram ~sa naH kadA cidarvatA gamadA vAjasAtayegamadA 38 8, 51 | girvaNaH sutAvanto havAmahe ~kadA cana starIrasi nendra sashcasi 39 8, 52 | stomairindraM havAmahe ~kadA cana pra yuchasyubhe ni 40 8, 97 | vajrin duritAti parSi bhUri ~kadA na indra rAya A dashasyervishvapsnyasya 41 10, 95 | AshRNoHkimabhug vadAsi ~kadA sUnuH pitaraM jAta ichAccakran 42 10, 105| HYMN 105~~kadA vaso stotraM haryata Ava 43 10, 152| yasyahanyate sakhA na jIyate kadA cana ~svastida vishas patirvRtrahA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License