Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
gudabhyo 1
gudhvi 1
guh 4
guha 43
guhadavadyamasmai 1
guhadhvanah 1
guhah 1
Frequency    [«  »]
44 vajram
43 brahmani
43 dhiyam
43 guha
43 jahi
43 kada
43 krtam

Rig Veda (Sanskrit)

IntraText - Concordances

guha

   Book, Hymn
1 1, 23 | rAjAnamAghRNirapagULhaM guhA hitam ~avindaccitrabarhiSam ~ 2 1, 65 | HYMN 65~~pashvA na tAyuM guhA catantaM namo yujAnaM namo 3 1, 67 | nRmNA vishvAnyame devAn dhAd guhA niSIdan ~vidantImatra naro 4 1, 67 | pashvo ni pAhi vishvAyuragne guhA guhaM gAH ~ya IM ciketa 5 1, 67 | guhaM gAH ~ya IM ciketa guhA bhavantamA yaH sasAda dhArAM 6 1, 130| sUryam ~avindad divo nihitaM guhA nidhiM verna garbhaM parivItamashmanyanante 7 1, 141| yadImanu pradivo madhva Adhave guhA santaM mAtarishvA mathAyati ~ 8 1, 164| vidurbrAhmaNA ye manISiNaH ~guhA trINi nihitA neN^gayanti 9 1, 167| hiraNyanirNiguparA na RSTiH ~guhA carantI manuSo na yoSA sabhAvatI 10 2, 4 | tvayA yathA gRtsamadAso agne guhA vanvanta uparAnabhi SyuH ~ 11 2, 11 | dAsIrvishaH sUryeNa sahyAH ~guhA hitaM guhyaM gULhamapsvapIvRtaM 12 3, 1 | dhArA asRjad vi dhenAH ~guhA carantaM sakhibhiH shivebhirdivo 13 3, 5 | bhRgubhyaH pari mAtarishvA guhA santaM havyavAhaM samIdhe ~ 14 3, 43 | viveda shaphavan namegoH ~guhA hitaM guhyaM gULhamapsu 15 3, 62 | tisro mahIruparAstasthuratyA guhA dve nihitedarshyekA ~tripAjasyo 16 4, 5 | pravAcyaM vacasaH kim me asya guhA hitam upa niNig vadanti | ~ 17 4, 5 | Rtasya pade adhi dIdyAnaM guhA raghuSyad raghuyad viveda || ~ 18 4, 7 | ashritam | ~citraM santaM guhA hitaM suvedaM kUcidarthinam || ~ 19 4, 21 | shuSma stuvate bharAya | ~guhA yad Im aushijasya gohe pra 20 5, 2 | kumAram mAtA yuvatiH samubdhaM guhA bibharti na dadAti pitre | ~ 21 5, 8 | viviciM ratnadhAtamam | ~guhA santaM subhaga vishvadarshataM 22 5, 11 | tvAm agne aN^giraso guhA hitam anv avindañ chishriyANaM 23 5, 15 | rAyaH | ~padaM na tAyur guhA dadhAno maho rAye citayann 24 7, 98 | asmi | ~mA varpo asmad apa gUha etad yad anyarUpaH samithe 25 8, 6 | agneH shocirna didyutaH ~guhA satIrupa tmanA pra yacchocanta 26 8, 8 | padAnyashvinorAviH sAnti guhA paraH ~kavI Rtasya patmabhirarvAg 27 8, 14 | AjadaN^girobhya AviS kRNvan guhA satIH ~arvAñcaM nunude valam ~ 28 9, 6 | indrayurmadaM madiSTha vItaye ~guhA cid dadhiSe giraH #~ ~ 29 9, 10 | divas padam adhvaryubhir guhA hitam | ~sUraH pashyati 30 9, 102| tritasya pASyorabhakta yad guhA padam ~yajñasya sapta dhAmabhiradha 31 10, 5 | Rtasya padaM kavayo ni pAnti guhA nAmAnidadhire parANi ~RtAyinI 32 10, 22 | shruyate ~RSINAM vA yaH kSaye guhA va carkRSe gira ~iha shruta 33 10, 22 | kArpANe shUra vajrivaH ~guhA yadI kavInAM vishAM nakSatrashavasAm ~ 34 10, 39 | yuvaM ha rebhaM vRSaNA guhA hitamudairayatammamRvAMsamashvinA ~ 35 10, 45 | vibhRtApurutrA ~vidmA te nAma paramaM guhA yad vidmA tamutsaM yata 36 10, 46 | na naSTaM padairanu gman ~guhA catantamushijo namobhirichanto 37 10, 61 | saMgrathitamanarvA vidatpuruprajAtasya guhA yat ~bhargo ha nAmota yasya 38 10, 67 | avo dvAbhyAM para ekayA gA guhA tiSThantIranRtasyasetau ~ 39 10, 79 | asinvatI bapsatI bhUryattaH ~guhA shiro nihitaM RdhagakSI 40 10, 85 | viduH ~athaikaMcakraM yad guhA tadaddhAtaya id viduH ~sUryAyai 41 10, 100| AsarvatAtimaditiM vRNImahe ~na vo guhA cakRma bhUri duSkRtaM nAviSTyaM 42 10, 124| AshayiSThAH ~adevAd devaH pracatA guhA yan prapashyamAno amRtatvamemi ~ 43 10, 148| dAsIrvishaH sUryeNasahyAH ~guhA hitaM guhyaM gULamapsu bibhRmasiprasravaNe


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License