Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
brahmanavyam 1
brahmane 10
brahmaneva 1
brahmani 43
brahmanindra 1
brahmannavisa 1
brahmano 10
Frequency    [«  »]
44 divas
44 pusa
44 vajram
43 brahmani
43 dhiyam
43 guha
43 jahi

Rig Veda (Sanskrit)

IntraText - Concordances

brahmani

   Book, Hymn
1 1, 3 | viprajUtaH sutAvataH ~upa brahmANi vAghataH ~indrA yAhi tUtujAna 2 1, 3 | indrA yAhi tUtujAna upa brahmANi harivaH ~sute dadhiSvanashcanaH ~ 3 1, 61 | RcISamAyAdhrigava ohamindrAya brahmANi rAtatamA ~asmA idu praya 4 1, 61 | te hAriyojanA suvRktIndra brahmANi gotamAso akran ~aiSu vishvapeshasaM 5 1, 80 | dadhyaM dhiyamatnata ~tasmin brahmANi purvathendra ukthA samagmatArcann... ~ ~ 6 1, 108| madathaH sve duroNe yad brahmaNi rAjani vAyajatrA ~ataH pari 7 1, 165| shuSmaM vRSaNo vasUyA ~kasya brahmANi jujuSuryuvAnaH ko adhvare 8 1, 165| shubhAnairvocestan no harivo yatte asme ~brahmANi me matayaH shaM sutAsaH 9 1, 165| vartta maruto vipramachemA brahmANi jaritA voarcat ~eSa va stomo 10 1, 177| suSTuta indra yAhyarvAM upa brahmANi mAnyasya kAroH ~vidyAma 11 2, 5 | dadhanve vA yadImanu vocad brahmANi veru tat ~pari vishvAni 12 2, 38 | HYMN 38~~A no brahmANi marutaH samanyavo narAM 13 3, 55 | rakSanti jIrayo vanAni ~tubhyaM brahmANi gira indra tubhyaM satrA 14 5, 31 | atra marutaH sakhAya indra brahmANi taviSIm avardhan || ~sUrash 15 5, 73 | yAmann A mRLayattamA || ~imA brahmANi vardhanAshvibhyAM santu 16 5, 74 | yuñjAthe ratham | ~kasya brahmANi raNyatho vayaM vAm ushmasISTaye || ~ 17 6, 26 | nimishla indra some stome brahmaNi shasyamAnaukthe ~yad vA 18 6, 26 | brahma vardhanaM yathAsat ~brahmANi hi cakRSe vardhanAni tAvat 19 6, 44 | mahA manasA somapeyam ~upa brahmANi shRNava imA no.athA te yajñastanve 20 6, 52 | indra pravato normirgiro brahmANi niyuto dhavante ~urU na 21 6, 77 | vishvA havanA matInAmupa brahmANi shRNutaM giro me ~indrAviSNU 22 6, 77 | vAmandhAMsi madirANyagmannupa brahmANi shRNutaM havaM me ~ubhA 23 7, 18 | tvA sUyavase dudukSannupa brahmANi sasRje vasiSThaH ~tvAmin 24 7, 19 | harI vRSaNA yunajmi vyantu brahmANi purushAka vAjam ~mA te asyAM 25 7, 22 | savanA shUra vishvA tubhyaM brahmANi vardhanA kRNomi ~tvaM nRbhirhavyo 26 7, 22 | RSayo ye ca nUtnA indra brahmANi janayanta viprAH ~asme te 27 7, 23 | rathaM gaveSaNaM haribhyAmupa brahmANi jujuSANamasthuH ~vi bAdhiSTa 28 7, 29 | asminnU Su savane mAdayasvopa brahmANi shRNava imA naH ~kA te astyaraMkRtiH 29 7, 61 | dIrghashrudiyarti ~yasya brahmANi sukratU avAtha A yat kratvA 30 7, 70 | shushruvAMsA cidashvinA purUNyabhi brahmANi cakSAthe RSINAm ~prati pra 31 7, 70 | suvRktiM vRSaNA juSethAm ~imA brahmANi yuvayUnyagman yUyaM pAta ... ~ ~ 32 7, 72 | ceduchantyashvinA uSAsaH pra vAM brahmANi kAravo bharante ~UrdhvaM 33 7, 84 | yajñaM vidatheSu cAruM kRtaM brahmANi sUriSuprashastA ~upo rayirdevajUto 34 7, 101| hotrAM parihinomi medhayemA brahmANi nRpatIva jinvatam ~prati 35 8, 17 | vahatAmindra keshinA ~upa brahmaNi naH shRNu ~brahmANastvA 36 8, 36 | tvameka in nRSAhya indra brahmANi vardhayan ~ ~ 37 8, 40 | nabhantAmanyake same ~pra brahmANi nabhAkavadindrAgnibhyAmirajyata ~ 38 8, 62 | A yAhi kRNavAma ta indra brahmANi vardhanA ~yebhiH shaviSTha 39 8, 66 | vayaM ghA te apUrvyendra brahmANi vRtrahan ~purUtamAsaHpuruhUta 40 8, 90 | indraH samatsu bhUSatu ~upa brahmANi savanAni vRtrahA paramajyA 41 8, 98 | yavyAbhirvardhanti shUra brahmANi ~vAvRdhvAMsaM cidadrivo 42 10, 89 | purUNi hi tvA savanA janAnAM brahmANi mandan gRNatAmRSINAm ~imAmAghoSannavasA 43 10, 104| stotAraindra tava sUnRtAbhiH ~upa brahmANi harivo haribhyAM somasya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License