Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tvavishantu 1
tvavrdho 1
tvavrdhotaya 1
tvaya 42
tvayacamahe 1
tvayadbhyo 1
tvayadha 1
Frequency    [«  »]
42 rathe
42 shravo
42 svastaye
42 tvaya
41 bhuvanani
41 dasra
41 prthivim

Rig Veda (Sanskrit)

IntraText - Concordances

tvaya

   Book, Hymn
1 1, 8 | vayaM shUrebhirastRbhirindra tvayA yujA vayam ~sAsahyAma pRtanyataH ~ 2 1, 36 | vishvaM so agne jayati tvayA dhanaM yaste dadAsha martyaH ~ 3 1, 53 | shivatamA asAma ~tvAM stoSAma tvayA suvIrA drAghIya AyuH prataraM 4 1, 101| ata A yAhyadhvaraM no achA tvAyA havishcakRmA satyarAdhaH ~ 5 1, 101| tvAyendra somaM suSumA sudakSa tvAyA havishcakRmA brahmavAhaH ~ 6 1, 102| yacha naH ~vayaM jayema tvayA yujA vRtamasmAkamaMshamudavA 7 1, 132| HYMN 132~~tvayA vayaM maghavan pUrvye dhana 8 1, 141| shUrasyeva tveSathAdISate vayaH ~tvayA hyagne varuNo dhRtavrato 9 1, 178| satrAkaro yajamAnasyashaMsaH ~tvayA vayaM maghavannindra shatrunabhi 10 2, 1 | devA haviradantyAhutam ~tvayA martAsaH svadanta AsutiM 11 2, 4 | vAjaM svapatyaMrayiM dAH ~tvayA yathA gRtsamadAso agne guhA 12 2, 7 | tasyA utadviSaH ~vishvA uta tvayA vayaM dhArA udanyA iva ~ 13 2, 19 | shunahotreSu soma indra tvAyA pariSikto madAya ~mama brahmendra 14 2, 25 | uttaraM sumnamun nashan ~tvayA vayaM suvRdhA brahmaNas 15 2, 25 | santi jambhayA tA anapnasaH ~tvayA vayamuttamaM dhImahe vayo 16 2, 42 | vrataM saviturdaivyasya ~tvayA hitamapyamapsu bhAgaM dhanvAnvA 17 4, 2 | siSvidAno mUrdhAnaM vA tatapate tvAyA | ~bhuvas tasya svatavAMH 18 4, 2 | adhA ha yad vayam agne tvAyA paDbhir hastebhish cakRmA 19 4, 4 | id ripavo nAha debhuH || ~tvayA vayaM sadhanyas tvotAs tava 20 4, 20 | shvaghnIva vajrin sanaye dhanAnAM tvayA vayam arya AjiM jayema || ~ 21 5, 4 | mande adhvareSu rAjan | ~tvayA vAjaM vAjayanto jayemAbhi 22 5, 13 | asi juSTo hotA vareNyaH | ~tvayA yajñaM vi tanvate || ~tvAm 23 5, 32 | brahmANo gRhate sakhAyo ye tvAyA nidadhuH kAmam indra ||~ ~ 24 6, 1 | santu ~purUNyagne purudhA tvAyA vasUni rAjan vasutA te ashyAm ~ 25 6, 30 | jyAya indra sumnamojaH ~tvayA yat stavante sadhavIra vIrAstrivarUthena 26 6, 50 | dhIbhirarvadbhirarvato vAjAnindra shravAyyAn ~tvayA jeSma hitaM dhanam ~abhUru 27 7, 31 | puroyodhashca vRtrahan ~tvayA pratibruve yujA ~mahAnutAsi 28 7, 32 | durAdhyo mAshivAso ava kramuH ~tvayA vayaM pravataH shashvatIrapo. 29 7, 43 | no agne vikSvA dashasya tvayA vayaM sahasAvannAskrAH ~ 30 8, 21 | stotRbhyo maghavA shatam ~tvayA ha svid yujA vayaM prati 31 8, 63 | shUra nonumaH ~jeSAmendra tvayA yujA ~asme rudrA mehanA 32 8, 102| duvasyuvA ~cikid vibhAnavA vaha ~tvayA ha svid yujA vayaM codiSThena 33 9, 35 | vishvamejaya ~rAyo dhartA na ojasA ~tvayA vIreNa vIravo.abhi SyAma 34 9, 96 | gAtuM brahmaNe pUyamAnaH ~tvayA hi naH pitaraH soma pUrve 35 9, 97 | samañjate rUpamapAM rasena ~tvayA vayaM pavamAnena soma bhare 36 10, 45 | vishvA vasu dadhire vAryANi ~tvayA saha draviNamichamAnA vrajaM 37 10, 83 | vishvamAnuSak ~sAhyAma dAsamAryaM tvayA yujA sahaskRtenasahasA sahasvatA ~ 38 10, 84 | HYMN 84~~tvayA manyo sarathamArujanto harSamANAso 39 10, 84 | saMshishAdhi ~akRttaruk tvayA yujA vayaM dyumantaM ghoSaMvijayAya 40 10, 115| vandate vRSA vAk ~tvAM stoSAma tvayA suvIrA drAghIya AyuH pratarandadhAnAH ~ 41 10, 120| dabhanyAtudhAnA durevAH ~tvayA vayaM shAshadmahe raNeSu 42 10, 138| vidhAnamadadhA adhi dyavi tvayA vibhinnambharati pradhiM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License