Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
camvorbrahma 1
camvornabhasmayam 1
camvorvishad 1
cana 42
canah 2
canahan 1
canainam 1
Frequency    [«  »]
43 vrtraha
43 vy
42 brahmanas
42 cana
42 rathe
42 shravo
42 svastaye

Rig Veda (Sanskrit)

IntraText - Concordances

cana

   Book, Hymn
1 1, 55 | yudhma ojasA janebhyaH ~adhA cana shrad dadhati tviSImata 2 1, 84 | ta Utayo vaso.asmAn kadA canA dabhan ~vishvA ca na upamimIhi 3 1, 105| shambhuvaH shUne bhUma kadA cana vittam... ~yajñaM pRchAmyavamaM 4 1, 113| jIvamudIrayantyuSA mRtaM kaM cana bodhayantI ~uSo yadagniM 5 1, 139| hiraNyayam || ~dhIbhish cana manasA svebhir akSabhiH 6 1, 139| kadA canAsmad rAtiH kadA cana || ~vRSann indra vRSapANAsa 7 1, 150| prahoSe cidararuSaH ~kadA cana prajigato adevayoH ~sa candro 8 4, 18 | asRjad vi sindhUn || ~mamac cana tvA yuvatiH parAsa mamac 9 4, 18 | tvA yuvatiH parAsa mamac cana tvA kuSavA jagAra | ~mamac 10 4, 18 | sahasod atiSThat || ~mamac cana te maghavan vyaMso nivividhvAM 11 4, 31 | vasu || ~nahi SmA te shataM cana rAdho varanta AmuraH | ~ 12 5, 34 | nAsunvatA sacate puSyatA cana | ~jinAti ved amuyA hanti 13 5, 34 | bhajati sUnaraM vasu | ~durge cana dhriyate vishva A puru jano 14 5, 41 | vAryaM dadhAnAH | ~vayash cana subhva Ava yanti kSubhA 15 5, 82 | svayashastaraM savituH kac cana priyam | ~na minanti svarAjyam || ~ 16 6, 3 | shamIbhirRdhadvArAyAgnaye dadAsha ~evA cana taM yashasAmajuSTirnAMho 17 6, 30 | sahasrAshacyA sacAhan ~ahaM cana tat sUribhirAnashyAM tava 18 6, 53 | nInashaH ~mota sUro aha evA cana grIvA Adadhate veH ~dRteriva 19 6, 61 | vrate vayaM na riSyema kadA cana ~stotArasta iha smasi ~pari 20 7, 32 | na ApyaM vasyo asti pitA cana ~taraNirit siSAsati vAjaM 21 7, 59 | dAshati ~nahi vashcaramaM cana vasiSThaH parimaMsate ~asmAkamadya 22 8, 1 | vAjaM nediSThamUtaye ~mahe cana tvAmadrivaH parA shulkAya 23 8, 2 | harivaH shrutasya ~ukthaM cana shasyamAnamagorarirA ciketa ~ 24 8, 23 | rakSaso daha ~na tasya mAyayA cana ripurIshIta martyaH ~yo 25 8, 24 | ashvyasya ~nahyaN^ga purA cana jajñe vIratarastvat ~nakI 26 8, 28 | tadeSAM nakirA minat ~arAvA cana martyaH ~saptAnAM sapta 27 8, 47 | va UtayaH ~na taM tigmaM cana tyajo na drAsadabhi taM 28 8, 51 | sutAvanto havAmahe ~kadA cana starIrasi nendra sashcasi 29 8, 52 | stomairindraM havAmahe ~kadA cana pra yuchasyubhe ni pAsi 30 8, 55 | shyAvIratidhvasan pathashcakSuSA cana saMnashe ~ ~ 31 8, 68 | yuSme vAjabandhavo ninitsush cana martyaH | ~avadyam adhi 32 8, 78 | tavedindrAhamAshasA haste dAtraM canA dade ~dinasya vA maghavan 33 8, 91 | karambhiNamapUpavantamukthinam ~A cana tvA cikitsAmo.adhi cana 34 8, 91 | cana tvA cikitsAmo.adhi cana tvA nemasi ~shanairiva shanakairivendrAyendo 35 9, 61 | vIravad yashaH ~na tvA shataM cana hruto rAdho ditsantamA minan ~ 36 9, 69 | nendrAd Rte pavate dhAma kiM cana ~sindhoriva pravaNe nimna 37 10, 33 | devAnAmati vrataM shatAtmA cana jIvati ~tathAyujA vi vAvRte ~ ~ 38 10, 48 | na mRtyave.ava tasthekadA cana ~somamin mA sunvanto yAcatA 39 10, 86 | subhagAmahamashravam ~nahyasyAaparaM cana jarasA marate patirvishvasmAdindra 40 10, 119| rodasI ubhe anyaM pakSaM cana prati ~kuvit ... ~abhi dyAM 41 10, 152| yasyahanyate sakhA na jIyate kadA cana ~svastida vishas patirvRtrahA 42 10, 185| varuNasya ~nahi teSAmamA cana nAdhvasu vAraNeSu ~Ishe


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License