Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
brahmanamahuryajñanyam 1
brahmanamarhase 1
brahmanamasi 1
brahmanas 42
brahmanasah 2
brahmanaso 2
brahmanastva 2
Frequency    [«  »]
43 sakam
43 vrtraha
43 vy
42 brahmanas
42 cana
42 rathe
42 shravo

Rig Veda (Sanskrit)

IntraText - Concordances

brahmanas

   Book, Hymn
1 1, 18 | somAnaM svaraNaM kRNuhi brahmaNas pate ~kakSIvantaM yaaushijaH ~ 2 1, 18 | praNaM martyasya ~rakSA No brahmaNas pate ~sa ghA vIro na riSyati 3 1, 18 | vIro na riSyati yamindro brahmaNas patiH ~somo hinoti martyam ~ 4 1, 18 | hinoti martyam ~tvaM taM brahmaNas pate soma indrashca martyam ~ 5 1, 38 | achA vadA tanA girA jarAyai brahmaNas patim | ~agnim mitraM na 6 1, 40 | HYMN 40~~ut tiSTha brahmaNas pate devayantastvemahe ~ 7 1, 40 | dadhIta yo va Acake ~praitu brahmaNas patiH pra devyetu sUnRtA ~ 8 1, 40 | supratUrtimanehasam ~pra nUnaM brahmaNas patirmantraM vadatyukthyam ~ 9 2, 1 | namasyaH ~tvaM brahmA rayivid brahmaNas pate tvaM vidhartaHsacase 10 2, 24 | jyeSTharAjaM brahmaNAM brahmaNas pata A naH SRNvannUtibhiH 11 2, 24 | bAdhase yaM sugopA rakSasi brahmaNas pate ~ ~ 12 2, 25 | nashan ~tvayA vayaM suvRdhA brahmaNas pate spArhA vasu manuSyA 13 2, 25 | pRtanAsusAsahiH ~asi satya RNayA brahmaNas pata ugrasya cid damitA 14 2, 25 | sAmnaH kaviH ~sa RNacid RNayA brahmaNas patirdruho hantA maha Rtasya 15 2, 25 | bRhaspate nirapAmaubjo arNavam ~brahmaNas pate tvamasya yantA sUktasya 16 2, 26 | shambarANi vi ~prAcyAvayadacyutA brahmaNas patirA cAvishad vasumantaM 17 2, 26 | vyacakSayat svaH ~ashmAsyamavataM brahmaNas patirmadhudhAramabhi yamojasAtRNat ~ 18 2, 26 | anyadid ya cakAra vayunA brahmaNas patiH ~abhinakSanto abhi 19 2, 26 | jahurhi tam ~Rtajyena kSipreNa brahmaNas patiryatra vaSTi pra tadashnoti 20 2, 26 | RNamAdadiH sa ha vAjI samithe brahmaNas patiH ~brahmaNas paterabhavad 21 2, 26 | samithe brahmaNas patiH ~brahmaNas paterabhavad yathAvashaM 22 2, 26 | rItiH shavasAsarat pRthak ~brahmaNas pate suyamasya vishvahA 23 2, 26 | brahmaNA veSi me havam ~brahmaNas pate tvamasya ... ~ ~ 24 2, 27 | sarsRte yaM\-yaM yujaMkRNute brahmaNas patiH ~vIrebhirvIrAn vanavad 25 2, 28 | kRNuSva subhago yathAsasi brahmaNas paterava A vRNImahe ~sa 26 2, 28 | pitaramAvivAsati shraddhAmanA haviSA brahmaNas patim ~yo asmai havyairghRtavadbhiravidhat 27 2, 28 | havyairghRtavadbhiravidhat pra taM prAcA nayati brahmaNas patiH ~uruSyatImaMhaso rakSatI 28 5, 46 | apaH | ~huve viSNum pUSaNam brahmaNas patim bhagaM nu shaMsaM 29 6, 17 | jAtavedo aghAyataH ~rakSA No brahmaNas kave ~yo no agne dureva 30 6, 84 | kumArA vishikhA iva ~tatrA no brahmaNas patiraditiH sharma yachatu 31 7, 41 | prAtarmitrAvaruNAprAtarashvinA ~prAtarbhagaM pUSaNaM brahmaNas patiM prAtaH somamuta rudraM 32 7, 44 | huve ~indraM viSNuM pUSaNaM brahmaNas patimAdityAn dyAvApRthivI 33 7, 97 | namasA havirbhiH sushevam brahmaNas patiM gRNISe | ~indraM shloko 34 7, 97 | sutarA sugAdhA || ~iyaM vAm brahmaNas pate suvRktir brahmendrAya 35 8, 27 | barhiradhvare ~RcA yAmi maruto brahmaNas patiM devAnavo vareNyam ~ 36 9, 83 | 83~~pavitraM te vitataM brahmaNas pate prabhurgAtrANi paryeSivishvataH ~ 37 10, 53 | svAyasaMyena vRshcAdetasho brahmaNas patiH ~sato nUnaM kavayaH 38 10, 67 | shucadbhirgodhAyasaM vidhanasairadardaH ~brahmaNas patirvRSabhirvarAhairgharmasvedebhirdraviNaM 39 10, 72 | yaH pashyAduttare yuge ~brahmaNas patiretA saM karmAra ivAdhamat ~ 40 10, 155| sarvA bhrUNAnyAruSI ~arAyyaM brahmaNas pate tIkSNashRNgodRSannihi ~ 41 10, 164| duSkRtAnyajuSTAnyAre asmaddadhAtu ~yadindra brahmaNas pate.abhidrohaM carAmasi ~ 42 10, 173| somoadhi bravat tasmA u brahmaNas patiH ~dhruvA dyaurdhruvA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License