Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vajin 2
vajina 8
vajinah 10
vajinam 41
vajinama 1
vajinamahraye 1
vajinamapratitamahihanam 1
Frequency    [«  »]
41 prthivim
41 utaye
41 uto
41 vajinam
40 ete
40 mitram
40 punano

Rig Veda (Sanskrit)

IntraText - Concordances

vajinam

   Book, Hymn
1 1, 4 | vRtrANAmabhavaH ~prAvo vAjeSu vAjinam ~taM tvA vAjeSu vAjinaM 2 1, 4 | vAjinam ~taM tvA vAjeSu vAjinaM vAjayAmaH shatakrato ~dhanAnAmindra 3 1, 106| rathaM ... ~narAshaMsaM vAjinaM vAjayanniha kSayadvIraM 4 1, 129| tamabhiSTaye karo vashashca vAjinam ~sAsmAkamanavadya tUtujAna 5 1, 129| tarutA ~tamIshAnAsa iradhanta vAjinaM pRkSamatyaM na vAjinam ~ 6 1, 129| iradhanta vAjinaM pRkSamatyaM na vAjinam ~dasmo hi SmA vRSaNaM pinvasi 7 1, 130| jenyaM yathA vAjeSu vipra vAjinam ~atyamiva shavase sAtaye 8 1, 135| marmRjanta vAjinamAshumatyaM na vAjinam | teSAM pibatamasmayU A 9 1, 162| devebhyastadushadbhyo rAtamastu ~ye vAjinaM paripashyanti pakvaM ya 10 1, 176| AjAvindrasyendo prAvo vAjeSu vAjinam ~yathA pUrvebhyo ... ~ ~ 11 2, 13 | taM tvA stomebhirudabhirna vAjinaM devaM devA ajanan sAsyukthyaH ~ 12 2, 35 | padyAbhirAshuM vacasA ca vAjinaM tvAM hinomi puruhUta vishvahA ~ 13 2, 38 | vAjapeshasam ~taM no dAta maruto vAjinaM ratha ApAnaM brahma citayad 14 3, 2 | apratiSkutaM tamImahe namasA vAjinaM bRhat ~mandraM hotAraM shucimadvayAvinaM 15 4, 38 | abhibhUtim ugram || ~uta vAjinam puruniSSidhvAnaM dadhikrAm 16 5, 1 | rodasI Rtena nityam mRjanti vAjinaM ghRtena || ~mArjAlyo mRjyate 17 5, 6 | stotRbhya A bhara || ~agnir hi vAjinaM vishe dadAti vishvacarSaNiH | ~ 18 6, 62 | pUSaNaM nvajAshvamupa stoSAma vAjinam ~svasuryo jAra ucyate ~mAturdidhiSumabravaM 19 7, 7 | sahasAnamagnimashvaM na vAjinaM hiSe namobhiH ~bhavA no 20 7, 95 | shishurvRSabho yajñiyAsu ~sa vAjinaM maghavadbhyo dadhAti vi 21 8, 2 | purutmAnam ~kaNvAsogAta vAjinam ~ya Rte cid gAs padebhyo 22 8, 16 | jyeSTharAjaM bhare kRtnum ~maho vAjinaM sanibhyaH ~yasyAnUnA gabhIrA 23 8, 24 | stuhIndraM vyashvavadanUrmiM vAjinaM yamam ~aryo gayammaMhamAnaM 24 8, 43 | hinvire ~taM tvAmajmeSu vAjinaM tanvAnA agne adhvaram ~vahniMhotAramILate ~ 25 8, 43 | vishvAyuvepasaM maryaM na vAjinaM hitam ~saptiM na vAjayAmasi ~ 26 8, 46 | dadirvasu dadirvAjeSu puruhUta vAjinam ~nUnamatha ~vishveSAmirajyantaM 27 8, 61 | bhRmaM cit sanitA rathItamo vAjinaM yamidU nashat ~yata indra 28 9, 6 | indramAshata ~yamatyamiva vAjinaM mRjanti yoSaNo dasha ~vane 29 9, 17 | dadhAnAshcakSasi priyam ~tamu tvA vAjinaM naro dhIbhirviprA avasyavaH ~ 30 9, 53 | madacyutaM hariM nadISu vAjinam ~indumindrAya matsaram ~ ~ 31 9, 62 | vAjAya yAtave ~hariM hinota vAjinam ~Avishan kalashaM suto vishvA 32 9, 63 | mRjantyAyavo hariM nadISu vAjinam ~indumindrAyamatsaram ~A 33 9, 65 | svardRsham ~hinve vAjeSu vAjinam ~ayA citto vipAnayA hariH 34 9, 87 | vAjamarSa ~ashvaM na tvA vAjinaM marjayanto.achA barhI rashanAbhirnayanti ~ 35 9, 106| kanikradat ~dhIbhirhinvanti vAjinaM vane krILantamatyavim ~abhi 36 10, 39 | ashvinAshvaM navabhirvAjairnavatIca vAjinam ~carkRtyaM dadathurdrAvayatsakhaM 37 10, 103| mAmakAnAmmanAMsi ~ud vRtrahan vAjinAM vAjinAnyud rathAnAMjayatAM 38 10, 122| ni tvA vasiSThA ahvanta vAjinaM gRNanto agne vidatheSuvedhasaH ~ 39 10, 141| sarasvatIM savitAraM ca vAjinam ~tvaM no agne agnibhirbrahma 40 10, 178| HYMN 178~~tyamU Su vAjinaM devajUtaM sahAvAnaM tarutAraMrathAnAm ~ 41 10, 188| jAtavedasamashvaM hinota vAjinam ~idaM nobarhirAsade ~asya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License