Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
utirvajesvatasayya 1
utiryuvoraha 1
utisvasa 1
uto 41
utodita 1
utopamanam 1
utoso 1
Frequency    [«  »]
41 dasra
41 prthivim
41 utaye
41 uto
41 vajinam
40 ete
40 mitram

Rig Veda (Sanskrit)

IntraText - Concordances

uto

   Book, Hymn
1 1, 23 | hitam ~avindaccitrabarhiSam ~uto sa mahyamindubhiH SaD yuktAnanuseSidhat ~ 2 1, 95 | aditiH sindhuH pRthvivI uto dyauH ~ ~ 3 1, 96 | aditiH sindhuH pRthvivI uto dyauH ~ ~ 4 1, 116| yuvaM narA nAsatyAmumuktam ~uto kaviM purubhujA yuvaM ha 5 1, 131| shravasyantaH saniSNata ~uto no asyA uSaso juSeta hyarkasya 6 1, 134| pItimarhasi sutAnAM pItimarhasi | uto vihutmatInAM vishAM vavarjuSINAm ~ 7 1, 153| Apashca pIpayanta devIH ~uto no asya pUrvyaH patirdan 8 1, 162| cArvato mAMsabhikSAmupAsata uto teSAmabhigUrtirna invatu ~ 9 2, 11 | gULhamapsvapIvRtaM mAyinaM kSiyantam ~uto apo dyAM tastabhvAMsamahannahiM 10 3, 7 | yeSAM gaNyA mAhinA gIH ~uto pitRbhyAM pravidAnu ghoSaM 11 3, 7 | suketava uSaso revadUSuH ~uto cidagne mahinA pRthivyAH 12 3, 59 | saparyAmi prayasA yAmi ratnam ~uto hi vAM pUrvyA Avividra RtAvarI 13 4, 9 | uta gnA agnir adhvara uto gRhapatir dame | ~uta brahmA 14 4, 38 | HYMN 38~~uto hi vAM dAtrA santi pUrvA 15 5, 6 | darvI shrINISa Asani | ~uto na ut pupUryA uktheSu shavasas 16 5, 25 | arcayo grAvevocyate bRhat | ~uto te tanyatur yathA svAno 17 5, 38 | ca gmash ca rAjathaH || ~uto no asya kasya cid dakSasya 18 5, 55 | didRkSeNyaM sUryasyeva cakSaNam | ~uto asmAM amRtatve dadhAtana 19 6, 52 | tIvraH kilAyaM rasavAnutAyam ~uto nvasya papivAMsamindraM 20 7, 1 | vasiSTha shukra dIdivaH pAvaka ~uto na ebhi stavathairiha syAH ~ 21 7, 1 | naraH pitryAsaH purutrA ~uto na ebhiH sumanA iha syAH ~ 22 7, 29 | ma indra shRNavo havemA ~uto ghA te puruSyA idAsan yeSAM 23 7, 53 | yAtaM mahi vAM varUtham ~uto hi vAM ratnadheyAni santi 24 8, 6 | vishve vardhanti pauMsyam ~uto shaviSTha vRSNyam ~imAM 25 8, 13 | dhiyA ya ucyate patirdivaH ~uto patirya ucyate kRSTInAmeka 26 8, 13 | rudrAsaH sakSata shriyam ~uto marutvatIrvisho abhi prayaH ~ 27 8, 13 | vicakSya ~vRSAyamindra te ratha uto te vRSaNA harI ~vRSA tvaMshatakrato 28 8, 21 | bhojyamA te tA vajrinnImahe ~uto samasminnA shishIhi no vaso 29 8, 25 | ashvyAnAM harINAM nitoshanA ~uto nu kRtvyAnAM nRvAhasA ~smadabhISU 30 8, 33 | tadabravIt striyA ashAsyaM manaH ~uto aha kratuM raghum ~saptI 31 8, 40 | suvRktibhistveSaM satvAnaM Rgmiyam ~uto nucid ya ojasA shuSNasyANDAni 32 8, 40 | satyaM satvAnaM Rtviyam ~uto nucid ya ohata ANDA shuSNasya 33 8, 72 | vindate ~veti stotavAmbyam ~uto nvasya yan mahadashvAvad 34 8, 72 | dade ~tadAturasya bheSajam ~uto nvasya yat padaM haryatasya 35 8, 93 | satpate na marA iti manyase ~uto tat satyamit tava ~ye somAsaH 36 8, 94 | triSadhasthasya jAvataH ~uto nvasya joSamAnindraH sutasya 37 9, 64 | indo sahasrabharNasam ~uto sahasrabharNasaM vAcaM soma 38 9, 99 | purANyA punAnamabhyanUSata ~uto kRpantadhItayo devAnAM nAma 39 10, 71 | tvaH shRNvan nashRNotyenAm ~uto tvasmai tanvaM vi sasre 40 10, 117| dadurutAshitamupagachanti mRtyavaH ~uto rayiH pRNato nopa dasyatyutApRNanmarDitAraM 41 10, 146| ivAdantyuta veshmeva dRshyate ~uto araNyAniHsAyaM shakaTIriva


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License