Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
utayah 39
utayahsuutayo 2
utayamindra 1
utaye 41
utayo 2
utedam 1
utedamuttamam 1
Frequency    [«  »]
41 bhuvanani
41 dasra
41 prthivim
41 utaye
41 uto
41 vajinam
40 ete

Rig Veda (Sanskrit)

IntraText - Concordances

utaye

   Book, Hymn
1 1, 23 | indravAyU manojuvA viprA havanta Utaye ~sahasrAkSA dhiyas patI ~ 2 1, 30 | vibhUtirastusUnRtA ~UrdhvastiSThA na Utaye.asmin vAje shatakrato ~samanyeSu 3 1, 35 | hvayAmi devaM savitAram Utaye || ~A kRSNena rajasA vartamAno 4 1, 36 | mahAnasi ~Urdhva U Su Na Utaye tiSThA devo na savitA ~UrdhvovAjasya 5 1, 45 | shrudhI havam ~mahikerava Utaye priyamedhA ahUSata ~rAjantamadhvarANAmagniM 6 1, 48 | cid dhi tvAM RSayaH pUrva Utaye juhUre.avase mahi ~sA na 7 1, 105| kUpe.avahito devAn havata Utaye ~tacchushrAva bRhaspatiH 8 1, 144| dasha vrisho devaM martAsa Utaye havAmahe ~dhanoradhi pravata 9 2, 5 | hotAjaniSTa cetanaH pitA pitRbhya Utaye ~prayakSañ jenyaM vasu shakema 10 2, 35 | sarasvatI ~indrANImahva Utaye varuNAnIM svastaye ~ ~ 11 3, 9 | sakhAyastvA vavRmahe devaM martAsa Utaye ~apAM napAtaMsubhagaM sudIditiM 12 3, 41 | sAkSvAbhimAtiSu ~shuSmintamaM na Utaye dyumninaM pAhi jAgRvim ~ 13 4, 32 | citriNISv A | ~citraM kRNoSy Utaye || ~dabhrebhish cic chashIyAMsaM 14 4, 44 | vAm adyA karate rAtahavya Utaye vA sutapeyAya vArkaiH | ~ 15 5, 5 | priyam | ~sukhai rathebhir Utaye || ~UrNamradA vi prathasvAbhy 16 5, 5 | shrayadhvaM suprAyaNA na Utaye | ~pra-pra yajñam pRNItana || ~ 17 5, 8 | Idhire pratnam pratnAsa Utaye sahaskRta | ~purushcandraM 18 5, 10 | na vAjayuH || ~nU no agna Utaye sabAdhasash ca rAtaye | ~ 19 5, 13 | idhImahi | ~agne arcanta Utaye || ~agne stomam manAmahe 20 5, 17 | deva martya itthA tavyAMsam Utaye | ~agniM kRte svadhvare 21 5, 20 | havAmahe || ~itthA yathA ta Utaye sahasAvan dive-dive | ~rAya 22 5, 22 | cikitvinmanasaM tvA devam martAsa Utaye | ~vareNyasya te 'vasa iyAnAso 23 5, 46 | bhagaM nu shaMsaM savitAram Utaye || ~uta no viSNur uta vAto 24 7, 94 | shashvanta ILata itthA viprAsa Utaye ~sabAdho vAjasAtaye ~tA 25 8, 1 | tvA janA ime nAnA havanta Utaye ~asmAkaM brahmedamindra 26 8, 5 | dUtoyathohiSe ~purupriyA Na Utaye purumandrA purUvasU ~stuSe 27 8, 6 | haviSmatIrvisha upa bruvata Utaye ~urujrayasamindubhiH ~upahvare 28 8, 11 | viprAso.avase devaM martAsa Utaye ~agniM gIrbhirhavAmahe ~ 29 8, 12 | Rtasya yat ~abhi vahnaya Utaye.anUSata prashastaye ~na 30 8, 15 | manmashastvA nAnA havanta Utaye ~asmAkebhirnRbhiratrA svarjaya ~ 31 8, 34 | smatpurandhirna A gahi vishvatodhIrna Utaye ~divo amuSya... ~A no yAhi 32 8, 38 | indrAgnIsomapItaye ~evA vAmahva Utaye yathAhuvanta medhirAH ~indragnI 33 8, 42 | nabhantAmanyake same ~evA vAmahva Utaye yathAhuvanta medhirAH ~nAsatyA 34 8, 66 | vidadvasumindraM sabAdha Utaye ~bRhad gAyantaH sutasome 35 8, 68 | yaM naraH | ~nAnA havanta Utaye || ~paromAtram RcISamam 36 8, 71 | purUvasum puruprashastam Utaye || ~agniM sUnuM sahaso jAtavedasaM 37 8, 88 | jAtAbhi majmanA ~A tvAyamarka Utaye vavartati yaM gotamA ajIjanan ~ 38 9, 62 | madhushcuto.asRgraminda Utaye ~tAbhiH pavitramAsadaH ~ 39 9, 66 | vishvAni vAryA ~sakhA sakhibhya Utaye ~tava shukrAso arcayo divas 40 10, 61 | maho yajatrA bhUta devAsa Utaye sajoSAH ~ye vAjAnanayatA 41 10, 101| vo dhiyaM yajñiyAM varta Utaye devA devIM yajatAMyajñiyAmiha ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License