Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prthivicana 1
prthividyava 1
prthivikavyena 1
prthivim 41
prthivimaham 1
prthivimahiyam 1
prthivimanu 1
Frequency    [«  »]
42 tvaya
41 bhuvanani
41 dasra
41 prthivim
41 utaye
41 uto
41 vajinam

Rig Veda (Sanskrit)

IntraText - Concordances

prthivim

   Book, Hymn
1 1, 34 | dive-dive pari tridhAtu pRthivIm ashAyatam | ~tisro nAsatyA 2 1, 38 | parjanyenodavAhena | ~yat pRthivIM vyundanti || ~adha svanAn 3 1, 67 | mantrAnashaMsan ~ajo na kSAM dAdhAra pRthivIM tastambha dyAM mantrebhiH 4 1, 73 | didhiSAyyo bhUt ~devo na yaH pRthivIM vishvadhAyA upakSeti hitamitro 5 1, 103| samaneva ketuH ~sa dhArayat pRthivIM paprathacca vajreNa hatvA 6 2, 12 | mahnA sa janAsa indraH ~yaH pRthivIM vyathamAnAmadRMhad yaH parvatAn 7 2, 13 | bhojanaM yastAkR... ~adhAkRNoH pRthivIM sandRshe dive yo dhautInAmahihannAriNak 8 2, 15 | apRNadantarikSam ~sa dhArayad pRthivIM paprathacca somasya tA mada 9 2, 17 | dRMhadojasAdharAcInamakRNodapAmapaH ~adhArayat pRthivIM vishvadhAyasamastabhnAn 10 3, 35 | minanti vishve ~dAdhAra yaH pRthivIM dyAmutemAM jajAna sUryamuSasaM 11 3, 37 | svarapashca devIH ~sasAna yaH pRthivIM dyAmutemAmindraM madantyanu 12 3, 48 | dyAmindro haridhAyasaM pRthivIM harivarpasam ~adhArayad 13 3, 61 | vasUni ma... ~imAM ca naH pRthivIM vishvadhAyA upa kSeti hitamitro 14 3, 65 | saprathAH ~abhi shravobhiH pRthivIm ~mitrAya pañca yemire janA 15 4, 36 | pravAcanaM dyAm RbhavaH pRthivIM yac ca puSyatha || ~rathaM 16 5, 42 | ayAsaH || ~praiSa stomaH pRthivIm antarikSaM vanaspatIMr oSadhI 17 5, 46 | indrAgnI mitrAvaruNAditiM svaH pRthivIM dyAm marutaH parvatAM apaH | ~ 18 5, 54 | inAso asvaran vy undanti pRthivIm madhvo andhasA || ~pravatvatIyam 19 5, 57 | yAmano bhiyA | ~kopayatha pRthivIm pRshnimAtaraH shubhe yad 20 5, 62 | vavarta || ~adhArayatam pRthivIm uta dyAm mitrarAjAnA varuNA 21 5, 83 | bhuvanAya jAyate yat parjanyaH pRthivIM retasAvati || ~yasya vrate 22 5, 85 | jaghAna shamiteva carmopastire pRthivIM sUryAya || ~vaneSu vy antarikSaM 23 5, 85 | bhUma || ~unatti bhUmim pRthivIm uta dyAM yadA dugdhaM varuNo 24 5, 85 | tasthivAM antarikSe vi yo mame pRthivIM sUryeNa || ~imAm U nu kavitamasya 25 6, 80 | skambhathuH skambhanenAprathataM pRthivIM mAtaraM vi ~indrAsomAvahimapaH 26 7, 18 | jagRbhre paruSNIm ~mahnAvivyak pRthivIM patyamAnaH pashuS kavirashayaccAyamAnaH ~ 27 7, 97 | rodasI viSNav ete dAdhartha pRthivIm abhito mayUkhaiH || ~uruM 28 7, 98 | purushcandrasya rAyaH || ~trir devaH pRthivIm eSa etAM vi cakrame shatarcasam 29 7, 98 | sthavirasya nAma || ~vi cakrame pRthivIm eSa etAM kSetrAya viSNur 30 8, 27 | vareNyam ~A pashuM gAsi pRthivIM vanaspatInuSAsA naktamoSadhIH ~ 31 9, 86 | vidharmaNi ~tvaM dyAM ca pRthivIM cAti jabhriSe tava jyotIMSi 32 9, 100| tvaM dyAM ca mahivrata pRthivIM cAti jabhriSe ~prati drApimamuñcathAH 33 10, 18 | santvatra ~ut te stabhnAmi pRthivIM tvat parImaM logaM nidadhan 34 10, 55 | ahvayetAMvayodhai ~udastabhnAH pRthivIM dyAmabhIke bhrAtuHputrAn 35 10, 58 | jIvase ~yat te divaM yat pRthivIM mano jagAma dUrakam ~tat 36 10, 62 | sUryamArohayan divyaprathayan pRthivIM mAtaraMvi ~suprajAstvamaN^giraso 37 10, 63 | marutaH svastaye ~sutrAmANaM pRthivIM dyAmanehasaM susharmANamaditiMsupraNItim ~ 38 10, 88 | stoSANyajarambRhantam ~yo bhAnunA pRthiviM dyAmutemAmAtatAnarodasI 39 10, 88 | yasminnAjuhavurbhuvanAnivishvA ~so arciSA pRthivIM dyAmutemAM RjUyamAnoatapan 40 10, 119| dyAM mahinA bhuvamabhImAM pRthivIM mahIm ~kuvit... ~hantAhaM 41 10, 121| patirekaAsIt ~sa dAdhAra pRthivIM dyAmutemAM kasmai devAyahaviSA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License