Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhuvananam 1
bhuvananamabhishrih 1
bhuvananamabhishriyorvi 1
bhuvanani 41
bhuvananivishva 2
bhuvananu 1
bhuvanany 1
Frequency    [«  »]
42 shravo
42 svastaye
42 tvaya
41 bhuvanani
41 dasra
41 prthivim
41 utaye

Rig Veda (Sanskrit)

IntraText - Concordances

bhuvanani

   Book, Hymn
1 1, 35 | savitA rathenA devo yAti bhuvanAni pashyan || ~yAti devaH pravatA 2 1, 35 | savitur daivyasyopasthe vishvA bhuvanAni tasthuH || ~tisro dyAvaH 3 1, 64 | parvatA iva ~dRLhA cid vishvA bhuvanAni pArthivA pra cyAvayantidivyAni 4 1, 108| citratamo ratho vAmabhi vishvAni bhuvanAni caSTe ~tenA yAtaM sarathaM 5 1, 154| vikramaNeSvadhikSiyanti bhuvanAni vishvA ~pra viSNave shUSametu 6 1, 154| pRtivImuta dyAmeko dAdhAra bhuvanAni vishvA ~tadasya priyamabhi 7 1, 160| mahinI asashcatA pitA mAtA ca bhuvanAni rakSataH ~sudhRSTame vapuSye 8 1, 160| pavitravAn punAti dhIro bhuvanAni mAyayA ~dhenuM ca pRshniM 9 1, 164| rajasaityAvRtaM tasminnArpitA bhuvanAni vishvA ~sAkaMjAnAM saptathamahurekajaM 10 1, 166| svayatAsoadhrajan ~bhayante vishvA bhuvanAni harmyA citro vo yAmaHprayatAsv 11 2, 10 | haviSA ghRtena pratikSiyantaM bhuvanAni vishvA ~pRthuM tirashcA 12 3, 3 | svarvidabhavo vicakSaNa ~jAta ApRNo bhuvanAni rodasI agne tA visvA paribhUrasi 13 3, 60 | dhAmAnyamRtAdadhAnaH ~agniS TA vishvA bhuvanAni veda ma... ~ ~ 14 3, 67 | pRthupAjaso ye ~uSaH pratIcI bhuvanAni vishvordhvA tiSThasyamRtasya 15 4, 42 | sumeke | ~tvaSTeva vishvA bhuvanAni vidvAn sam airayaM rodasI 16 4, 42 | apAre || ~viduS te vishvA bhuvanAni tasya tA pra bravISi varuNAya 17 4, 51 | Rtayugbhir ashvaiH pariprayAtha bhuvanAni sadyaH | ~prabodhayantIr 18 4, 53 | aktubhir jagat || ~adAbhyo bhuvanAni pracAkashad vratAni devaH 19 6, 5 | yajñiyAsaH ~kSAmeva vishvA bhuvanAni yasmin saM saubhagAni dadhirepAvake ~ 20 6, 7 | rocanA kaviH ~pari yo vishvA bhuvanAni paprathe.adabdho gopA amRtasya 21 7, 61 | sUryastatanvAn ~abhi yo vishvA bhuvanAni caSTe sa manyuM martyeSvA 22 7, 80 | rajasI samante AviSkRNvatIM bhuvanAni vishvA ~eSA syA navyamAyurdadhAnA 23 7, 98 | putraH || ~yasmin vishvAni bhuvanAni tasthus tisro dyAvas tredhA 24 8, 3 | sUryamarocayat ~indre ha vishvA bhuvanAni yemira indre suvAnAsa indavaH ~ 25 8, 12 | dive\-dive ~Adit te vishvA bhuvanAni yemire ~yadA te mArutIrvishastubhyamindra 26 8, 42 | pRthivyAH ~AsIdad vishvA bhuvanAni samrAD vishvet tAni varuNasya 27 8, 51 | saptashIrSANamAnRcustridhAtumuttame pade ~sa tvimA vishvA bhuvanAni cikradadAdijjaniSTa pauMsyam ~ 28 8, 97 | nAshayadhyai ~tvad vishvAni bhuvanAni vajrin dyAvA rejete pRthivI 29 9, 70 | pUrvye vyomani ~catvAryanyA bhuvanAni nirNije cArUNi cakre yad 30 9, 83 | pRshniragriya ukSA bibharti bhuvanAni vAjayuH ~mAyAvino mamire 31 9, 86 | agRbhNata tubhyemA vishvA bhuvanAni yemire ~pra rebha etyati 32 9, 86 | bhuvanasya rAjase ~IshAna imA bhuvanAni vIyase yujAna indo haritaH 33 9, 94 | vyUrNvannamRtasya dhAma svarvide bhuvanAni prathanta ~dhiyaH pinvAnAH 34 9, 94 | kAvyA bharate shUro na ratho bhuvanAni vishvA ~deveSu yasho martAya 35 10, 37 | pashyema sUrya ~yasya te vishvA bhuvanAni ketunA pra cerate ni ca 36 10, 81 | HYMN 81~~ya imA vishvA bhuvanAni juhvad RSirhotA nyasIdatpitA 37 10, 81 | pRchatedu tad yadadhyatiSThad bhuvanAni dhArayan ~yA te dhAmAni 38 10, 82 | nAbhAvadhyekamarpitaMyasmin vishvAni bhuvanAni tasthuH ~na taM vidAtha 39 10, 88 | manasAvimRSTam ~sa pratyaM vishvA bhuvanAni tasthAvaprayuchantaraNirbhrAjamAnaH ~ 40 10, 125| vAta iva pra vAmyArabhamANA bhuvanAni vishvA ~paro divA para enA 41 10, 139| vidvAn sampashyanvishvA bhuvanAni gopAH ~nRcakSA eSa divo


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License