Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vajesvasti 1
vajesvavita 2
vajevocca 1
vaji 40
vajibhih 1
vajibhiryatah 1
vajibhishca 1
Frequency    [«  »]
40 mitram
40 punano
40 shatakrato
40 vaji
39 gatam
39 iyam
39 rudra

Rig Veda (Sanskrit)

IntraText - Concordances

vaji

   Book, Hymn
1 1, 66 | stubhvA vikSu prashasto vAjI na prIto vayodadhati ~durokashociH 2 1, 69 | putro na jAto raNvo duroNe vAjI na prIto visho vi tArIt ~ 3 1, 162| yuñjA pRSatI abhUtAmupAsthAd vAjI dhuri rAsabhasya ~sugavyaM 4 1, 162| rAsabhasya ~sugavyaM no vAjI svashvyaM puMsaH putrAnuta 5 2, 10 | marmRjenyaH shravasyaHsa vAjI ~shrUyA agnishcitrabhAnurhavaM 6 2, 26 | anu vasha RNamAdadiH sa ha vAjI samithe brahmaNas patiH ~ 7 2, 48 | savaneSu shaMsasi ~vRSeva vAjI shishumatIrapItyA sarvato 8 3, 28 | mAyayA ~vidathAni pracodayan ~vAjI vAjeSu dhIyate.adhvareSu 9 3, 31 | jAto agnI rocate cekitAno vAjI vipraH kavishastaH sudAnuH ~ 10 3, 42 | taSTeva dIdhayA manISAmatyo na vAjI sudhuro jihAnaH ~abhi priyANi 11 4, 3 | Apo madhumadbhir agne | ~vAjI na sargeSu prastubhAnaH 12 4, 11 | dAshuSe martyAya || ~tvad vAjI vAjambharo vihAyA abhiSTikRj 13 4, 15 | 15~~agnir hotA no adhvare vAjI san pari NIyate | ~devo 14 4, 38 | kiraNaM dadashvAn || ~uta sya vAjI sahurir RtAvA shushrUSamANas 15 4, 40 | sahorjA taritrataH || ~uta sya vAjI kSipaNiM turaNyati grIvAyAm 16 4, 58 | ghRtasya dhArA aruSo na vAjI kASThA bhindann UrmibhiH 17 5, 1 | suvAte uSasA virUpe shveto vAjI jAyate agre ahnAm || ~janiSTa 18 5, 30 | rAjani rushamAnAm | ~atyo na vAjI raghur ajyamAno babhrush 19 6, 2 | yajñebhirgIrbhirILate ~tvAM vAjI yAtyavRko rajastUrvishvacarSaNiH ~ 20 6, 2 | kratvA hi droNe ajyase.agne vAjI na kRtvyaH ~parijmevasvadhA 21 6, 13 | vihAyA agne tokaM tanayaM vAji no dAH ~vishvAbhirgIrbhirabhi 22 6, 27 | vasuH shaMso narAM kArudhAyA vAjI stuto vidathe dAti vAjam ~ 23 6, 30 | avaH pArye ahan dAH ~tvAM vAjI havate vAjineyo maho vAjasya 24 7, 1 | sedagniragnInratyastvanyAn yatra vAjI tanayo vILupANiH ~sahasrapAthA 25 7, 32 | it temaghavan pArye divi vAjI vAjaM siSAsati ~maghonaH 26 7, 34 | manISA asmat sutaSTo ratho na vAjI ~viduH pRthivyA divo janitraM 27 7, 37 | suvIraM pRkSo no arvA nyuhIta vAjI ~abhi yaM devI nir{R}tishcidIshe 28 7, 70 | vAM pRthivyAm ~ashvo na vAjI shunapRSTho asthAdA yat 29 8, 93 | RbhukSaNaM RbhuM rayim ~vAjI dadAtuvAjinam ~ ~ 30 9, 7 | nRmNA vasAno arSati | ~svar vAjI siSAsati || ~pavamAno abhi 31 9, 15 | ojasA ~eSa rukmibhirIyate vAji shubhrebhiraMshubhiH ~patiH 32 9, 28 | HYMN 28~~eSa vAjI hito nRbhirvishvavin manasas 33 9, 37 | abhi yoniMkanikradat ~sa vAjI rocanA divaH pavamAno vi 34 9, 45 | vRdhi ~atyU pavitramakramId vAjI dhuraM na yAmani ~indurdeveSu 35 9, 93 | sUryasya droNaM nanakSe atyo na vAjI ~saM mAtRbhirna shishurvAvashAno 36 9, 96 | matibhiH punAno.atyo na vAjI taratIdarAtIH ~payo na dugdhamaditeriSiramurviva 37 9, 109| pIyUSaH satye vidharman vAjI pavasva || ~pavasva soma 38 9, 109| kratve dakSAyAshvo na nikto vAjI dhanAya || ~taM te sotAro 39 9, 109| adribhiH sutaH || ~asarji vAjI tiraH pavitram indrAya somaH 40 10, 103| sthaviraH pravIraH sahasvAn vAjI sahamAnaugraH ~abhivIro


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License