Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
shatakrata 1
shatakratava 1
shatakratavindra 2
shatakrato 40
shatakratu 1
shatakratuh 3
shatakratum 6
Frequency    [«  »]
40 ete
40 mitram
40 punano
40 shatakrato
40 vaji
39 gatam
39 iyam

Rig Veda (Sanskrit)

IntraText - Concordances

shatakrato

   Book, Hymn
1 1, 4 | mandayatsakham ~asya pItvA shatakrato ghano vRtrANAmabhavaH ~prAvo 2 1, 4 | vAjeSu vAjinaM vAjayAmaH shatakrato ~dhanAnAmindra sAtaye ~yo 3 1, 5 | stomA avIvRdhan tvAmukthA shatakrato ~tvAM vardhantu no giraH ~ 4 1, 16 | kAmamA pRNa gobhirashvaiH shatakrato ~stavAma tvA svAdhyaH ~ ~ 5 1, 30 | UrdhvastiSThA na Utaye.asmin vAje shatakrato ~samanyeSu bravAvahai ~yoge\- 6 1, 82 | astu dakSiNa uta savyaH shatakrato ~tena jAyAmupa priyAM mandAno 7 1, 105| vyadanti mAdhya stotAraM te shatakrato vi... ~amI ye sapta rashmayastatrA 8 2, 16 | sakRt su te sumatibhiH shatakrato saM patnIbhirna vRSaNo nasImahi ~ 9 3, 41 | arvAcInaM su te mana uta cakSuH shatakrato ~indra kRNvantu vAghataH ~ 10 3, 41 | kRNvantu vAghataH ~nAmAni te shatakrato vishvAbhirgIrbhirImahe ~ 11 3, 41 | vAjeSu sAsahirbhava tvAmImahe shatakrato ~indra vRtrAyahantave ~dyumneSu 12 3, 41 | somaMshatakrato ~indriyANi shatakrato yA te janeSu pañcasu ~indra 13 3, 46 | somAH sutA ime tAn dadhiSva shatakrato ~jaThare vAjinIvaso ~vidmA 14 5, 35 | amitrayantam adrivaH | ~sarvarathA shatakrato ni yAhi shavasas pate || ~ 15 5, 38 | indra rAdhaso vibhvI rAtiH shatakrato | ~adhA no vishvacarSaNe 16 6, 45 | araM te somastanve bhavAti ~shatakrato mAdayasvA suteSu prAsmAnava 17 6, 50 | shacIbhirapa no varat ~imA u tvA shatakrato.abhi pra NonuvurgiraH ~indra 18 7, 31 | indra vAjayustvaM gavyuH shatakrato ~tvaM hiraNyayurvaso ~vayamindra 19 8, 33 | savanAni vRtrahannanyeSAM yA shatakrato ~asmAkamadyAntamaM stomaM 20 8, 36 | vRktabarhiSaH pibA somaM madAya kaM shatakrato ~yaM te bhAgamadhArayan 21 8, 36 | tvAM pibA somaM madAya kaM shatakrato ~yaM te bhAgaM ... ~janitA 22 8, 36 | pRthivyAH pibA somaM madAya kaM shatakrato ~yaM te bhAgaM ... ~janitAshvAnAM 23 8, 36 | gavAmasi pibA somaM madAya kaM shatakrato ~yaM te bhAgaM ... ~atrINAM 24 8, 46 | yasya te mahimAnaM shatamUte shatakrato ~gIrbhirgRNanti kAravaH ~ 25 8, 54 | stomebhirvidhema tvamasmAkaM shatakrato ~mahi sthUraM shashayaM 26 8, 61 | vacaH ~sa pra mamandattvAyA shatakrato prAcAmanyo ahaMsana ~ugrabAhurmrakSakRtvA 27 8, 61 | kam ~ubhA te bAhU vRSaNA shatakrato ni yA vajraM mimikSatuH ~ ~ 28 8, 76 | marutvAnindra mIDhvaH pibA somaM shatakrato ~asmin yajñepuruSTuta ~tubhyedindra 29 8, 80 | nahyanyaM baLAkaraM marDitAraM shatakrato ~tvaM na indra mRLaya ~yo 30 8, 91 | rathasya khe.anasaH khe yugasya shatakrato ~apAlAmindratriS pUtvyakRNoH 31 8, 92 | pRtsu vajrivaH ~vayamu tvA shatakrato gAvo na yavaseSvA ~uktheSu 32 8, 92 | vishvA hi martyatvanAnukAmA shatakrato ~aganma vajrinnAshasaH ~ 33 8, 93 | dadhAmIndriyamukthA vishvA shatakrato ~stotRbhya indra mRLaya ~ 34 8, 93 | bhadraM na A bhareSamUrjaM shatakrato ~yadindra mRLayAsi naH ~ 35 8, 93 | vishvAnyA bhara suvitAni shatakrato ~yadindra mRLayAsi naH ~ 36 8, 98 | na indrA bharanojo nRmNaM shatakrato vicarSaNe ~A vIraM pRtanASaham ~ 37 8, 98 | naH pitA vaso tvaM mAtA shatakrato babhUvitha ~adhA te sumnamImahe ~ 38 8, 98 | puruhUta vAjayantamupa bruve shatakrato ~sa norAsva suvIryam ~ ~ 39 10, 33 | vyadanti mAdhya stotAraM te shatakrato ~sakRt su no maghavannindra 40 10, 112| sanavittamindra pibA somamenA shatakrato ~pUrNa AhAvo madirasya madhvo


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License