Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
punanaya 3
punanayashasam 1
punane 1
punano 40
punanoarsati 1
punanti 6
punanto 1
Frequency    [«  »]
41 vajinam
40 ete
40 mitram
40 punano
40 shatakrato
40 vaji
39 gatam

Rig Veda (Sanskrit)

IntraText - Concordances

punano

   Book, Hymn
1 7, 9 | sukraturyo vi duraH paNInAM punAno arkaM purubhojasaM naH ~ 2 9, 8 | indrasya soma rAdhase punAno hArdi codaya | ~Rtasya yonim 3 9, 13 | HYMN 13~~somaH punAno arSati sahasradhAro atyaviH ~ 4 9, 16 | asRkSata ~mahe bharAyakAriNaH ~punAno rUpe avyaye vishvA arSannabhi 5 9, 18 | sa shuSmI kalasheSvA punAno acikradat ~madeSu ... ~ ~ 6 9, 19 | sUnorvatsasyamAtaraH ~kuvid vRSaNyantIbhyaH punAno garbhamAdadhat ~yAH shukraM 7 9, 20 | suvrato giraH somA viveshitha ~punAno vahne adbhuta ~sa vahnirapsu 8 9, 25 | devavItamaH ~vishvA rUpANyAvishan punAno yAti haryataH ~yatrAmRtAsa 9 9, 27 | kavirabhiSTutaH pavitre adhi toshate ~punAno ghnannapa sridhaH ~eSa indrAya 10 9, 28 | eSa shuSmyadAbhyaH somaH punAno arSati ~devAvIraghashaMsahA ~ ~ 11 9, 30 | shuSmiNo vRthA pavitre akSaran ~punAno vAcamiSyati ~indurhiyAnaH 12 9, 40 | HYMN 40~~punAno akramIdabhi vishvA mRdho 13 9, 43 | pUrvathA ~indumindrAya pItaye ~punAno yAti haryataH somo gIrbhiH 14 9, 54 | ayaM vishvAni tiSThati punAno bhuvanopari ~somo devo nasUryaH ~ 15 9, 61 | dhanA jayema soma mIDhvaH ~punAno vardhano giraH ~tvotAsastavAvasA 16 9, 61 | rAdho ditsantamA minan ~yat punAno makhasyase ~pavasvendo vRSA 17 9, 62 | abhi gavyAni vItaye nRmNA punAno arSasi ~sanadvAjaH pari 18 9, 64 | manISibhiH ~indo rucAbhigA ihi ~punAno varivas kRdhyUrjaM janAya 19 9, 64 | girvaNaH ~hare sRjAnaAshiram ~punAno devavItaya indrasya yAhi 20 9, 64 | marutaH ~tvaM soma vipashcitaM punAno vAcamiSyasi ~indo sahasrabharNasam ~ 21 9, 75 | pra dhanvA svastaye nRbhiH punAno abhi vAsayAshiram ~ye te 22 9, 82 | dasmo abhi gA acikradat ~punAno vAraM paryetyavyayaM shyeno 23 9, 86 | yonA mahiSA aheSata ~induH punAno ati gAhate mRdho vishvAni 24 9, 86 | sahasradhAraH pari Sicyate hariH punAno vAcaM janayannupAvasuH ~ 25 9, 87 | pari koshaM ni SIda nRbhiH punAno abhi vAjamarSa ~ashvaM na 26 9, 91 | ashyAma purukRt purukSo ~evA punAno apaH svargA asmabhyaM tokA 27 9, 93 | rayimupa mAsva nRvantaM punAno vAtApyaM vishvashcandram ~ 28 9, 96 | AyuH ~eSa sya somo matibhiH punAno.atyo na vAjI taratIdarAtIH ~ 29 9, 97 | madAya ~abhi priyANi pavate punAno devo devAn svena rasena 30 9, 97 | jAgRvirvipra RtA matInAM somaH punAno asadaccamUSu ~sapanti yaM 31 9, 99 | A shAsate manISiNaH ~sa punAno madintamaH somashcamUSu 32 9, 101| ayaM pUSA rayirbhagaH somaH punAno arSati ~patirvishvasya bhUmano 33 9, 103| svadhA indreNa yAhi saratham ~punAno vAghad vAghadbhiramartyaH ~ 34 9, 106| mILhe saptirna vAjayuH ~punAno vAcaM janayannasiSyadat ~ 35 9, 107| suSAva somamadribhiH ~nUnaM punAno.avibhiH pari sravAdabdhaH 36 9, 110| vRSabho vi tiSThase ~somaH punAno avyaye vAre shishurna krILan 37 9, 110| sahasradhAraH shatavAja induH ~eSa punAno madhumAn RtAvendrAyenduH 38 9, 111| HYMN 111~~ayA rucA hariNyA punAno vishvA dveSAMsi tarati svayugvabhiH 39 9, 111| svayugvabhiH | dhArA sutasya rocate punAno aruSo hariH ~vishvA yad 40 9, 113| saM yanti rasino rasAH punAno brahmaNA hara indrAyendo


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License