Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
svastaya 3
svastaye 42
svastayetarksyamiha 1
svasti 39
svastibhih 10
svastibhir 1
svastibhirati 1
Frequency    [«  »]
39 iyam
39 rudra
39 suta
39 svasti
39 utayah
38 asmin
38 ghrtam

Rig Veda (Sanskrit)

IntraText - Concordances

svasti

   Book, Hymn
1 1, 89 | pAyuradabdhaH svastaye ~svasti na indro vRddhashravAH svasti 2 1, 89 | svasti na indro vRddhashravAH svasti naH puSA vishvavedAH ~svasti 3 1, 89 | svasti naH puSA vishvavedAH ~svasti nastArkSyo ariSTanemiH svasti 4 1, 89 | svasti nastArkSyo ariSTanemiH svasti no bRhaspatirdadhAtu ~pRSadashvA 5 1, 116| atrimashvinAvanItamun ninyathuH sarvagaNaM svasti ~parAvataM nAsatyAnudethAmuccAbudhnaM 6 1, 174| parSi pArayA turvashaM yaduM svasti ~tvamasmAkamindra vishvadha 7 2, 9 | asme yaSTA devAnAyajiSThaH svasti ~adabdho gopA uta naH paraspA 8 2, 15 | dhunimetoraramNAt so asnAtR^InapArayat svasti ~ta utsnAya rayimabhi pra 9 2, 36 | parSi NaH pAramaMhasaH svasti vishvA abhItI rapaso yuyodhi ~ 10 2, 42 | rudraH ~nArAtayastamidaM svasti huve devaM savitAraM namobhiH ~ 11 3, 33 | pAvakAH pratatA abhUvan svasti naH pipRhi pAramAsAm ~indra 12 4, 11 | agne yaM deva A cit sacase svasti || ~ ~ 13 5, 4 | vIravantaM gomantaM rayiM nashate svasti ||~ ~ 14 5, 16 | ye vayaM ye ca sUrayaH svasti dhAmahe sacotaidhi pRtsu 15 5, 42 | saM sUribhir harivaH saM svasti | ~sam brahmaNA devahitaM 16 5, 51 | agne atrivat sute raNa || ~svasti no mimItAm ashvinA bhagaH 17 5, 51 | no mimItAm ashvinA bhagaH svasti devy aditir anarvaNaH | ~ 18 5, 51 | devy aditir anarvaNaH | ~svasti pUSA asuro dadhAtu naH svasti 19 5, 51 | svasti pUSA asuro dadhAtu naH svasti dyAvApRthivI sucetunA || ~ 20 5, 51 | vAyum upa bravAmahai somaM svasti bhuvanasya yas patiH | ~ 21 5, 51 | avantv RbhavaH svastaye svasti no rudraH pAtv aMhasaH || ~ 22 5, 51 | rudraH pAtv aMhasaH || ~svasti mitrAvaruNA svasti pathye 23 5, 51 | aMhasaH || ~svasti mitrAvaruNA svasti pathye revati | ~svasti 24 5, 51 | svasti pathye revati | ~svasti na indrash cAgnish ca svasti 25 5, 51 | svasti na indrash cAgnish ca svasti no adite kRdhi || ~svasti 26 5, 51 | svasti no adite kRdhi || ~svasti panthAm anu carema sUryAcandramasAv 27 6, 4 | rAdhasAnRtamAH ~nU no agne.avRkebhiH svasti veSi rAyaH pathibhiH parSyaMhaH ~ 28 6, 23 | sasantaM pRNag rAyA samiSA saM svasti ~vi piprorahimAyasya dRLhAH 29 6, 52 | vidvAn svarvajjyotirabhayaM svasti ~RSvA ta indra sthavirasya 30 6, 52 | shakraM puruhUtamindraM svasti no maghavAdhAtvindraH ~indraH 31 8, 16 | sa naH papriH pArayAti svasti nAvA puruhUtaH ~indro vishvA 32 8, 31 | sacAbhuvaH ~aitu pUSA rayirbhagaH svasti sarvadhAtamaH ~ururadhvA 33 8, 48 | vAsarANi ~soma rAjan mRLayA naH svasti tava smasi vratyAstasya 34 9, 97 | pariSicyamAna A pavasva pUyamAnaH svasti ~indramA visha bRhatA raveNa 35 10, 7 | HYMN 7~~svasti no divo agne pRthivyA vishvAyurdhehi 36 10, 14 | tAbhyAmenaM pari dehi rAjan svasti cAsmAanamIvaM ca dhehi ~ 37 10, 63 | sAnasimariSyantamAruhemA svastaye ~svasti naH pathyAsu dhanvasu svastyapsu 38 10, 63 | svastyapsu vRjane svarvati ~svasti naH putrakRtheSu yoniSu 39 10, 63 | naH putrakRtheSu yoniSu svasti rAye maruto dadhAtana ~svastirid


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License