Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
susvimindra 1
susvimindro 1
susyantya 1
suta 39
sutadindro 1
sutah 59
sutahsumakha 1
Frequency    [«  »]
39 gatam
39 iyam
39 rudra
39 suta
39 svasti
39 utayah
38 asmin

Rig Veda (Sanskrit)

IntraText - Concordances

suta

   Book, Hymn
1 1, 2 | somapItaye ~indravAyU ime sutA upa prayobhirA gatam ~indavo 2 1, 3 | vanataM giraH ~dasrA yuvAkavaH sutA nAsatyA vRktabarhiSaH ~A 3 1, 3 | yAtaMrudravartanI ~indrA yAhi citrabhAno sutA ime tvAyavaH ~aNvIbhistanA 4 1, 5 | indrAya gAyata ~sutapAvne sutA ime shucayo yanti vItaye ~ 5 1, 23 | somAsa A gahyAshIrvantaH sutA ime ~vAyo tAn prasthitAn 6 1, 84 | nUnamarcatokthAni ca bravItana ~sutA amatsurindavo jyeSThaM namasyatA 7 1, 135| yuvam ~ime vAM somA apsvA sutA ihAdhvaryubhirbharamANA 8 1, 139| indra vRSapANAsa indava ime sutA adriSutAsa udbhidas tubhyaM 9 1, 177| tebhirA yAhyarvAM havAmahe tvA suta indra some ~A tiSTha rathaM 10 3, 38 | indumindra ~stIrNaM te barhiH suta indra somaH kRtA dhAnA attave 11 3, 44 | stavAna vishpate ~indra somAH sutA ime tava pra yanti satpate ~ 12 3, 46 | kuvidAgamat ~indra somAH sutA ime tAn dadhiSva shatakrato ~ 13 5, 51 | arepasAv abhi prayaH || ~sutA indrAya vAyave somAso dadhyAshiraH | ~ 14 6, 26 | HYMN 26~~suta it tvaM nimishla indra some 15 6, 44 | samasmai ~samiddhe agnau suta indra soma A tvA vahantu 16 7, 98 | starIr u tvad bhavati sUta u tvad yathAvashaM tanvaM 17 8, 32 | darSasi ~yadi me rAraNaH suta ukthe vA dadhase canaH ~ 18 8, 50 | maghavatsu pinvate yadIM sutA amandiSuH ~yadIM sutAsa 19 8, 93 | prayantAbodhi dAshuSe ~patnIvantaH sutA ima ushanto yanti vItaye ~ 20 8, 93 | prayo hitam ~tubhyaM somAH sutA ime stIrNaM barhirvibhAvaso ~ 21 9, 10 | indavo madAya barhaNA girA | ~sutA arSanti dhArayA || ~ApAnAso 22 9, 12 | 12~~somA asRgramindavaH sutA Rtasya sAdane ~indrAya madhumattamAH ~ 23 9, 32 | madacyutaH shravase no maghonaH ~sutA vidathe akramuH ~AdIM tritasya 24 9, 33 | vAjaM gomantamakSaran ~sutA indrAya vAyave varuNAya 25 9, 34 | arSati ~rujad dRLhA vyojasA ~suta indrAya vAyave varuNAya 26 9, 39 | vRSTindivaH pari srava ~suta eti pavitra A tviSiM dadhAna 27 9, 44 | kaviH ~ayaM deveSu jAgRviH suta eti pavitra A ~somo yAti 28 9, 61 | samAdityebhirakhyata ~samindreNota vAyunA suta eti pavitra A ~saM sUryasyarashmibhiH ~ 29 9, 63 | matsarintamaH ~camUSvA ni SIdasi ~suta indrAya viSNave somaH kalashe 30 9, 63 | vishvamAryam ~apaghnanto arAvNaH ~sutA anu svamA rajo.abhyarSanti 31 9, 63 | vAjaM gomantamakSaran ~sutA indrAya vajriNe somAso dadhyAshiraH ~ 32 9, 66 | dhenavaH ~pra soma yAhi dhArayA suta indrAya matsaraH ~dadhAno 33 9, 84 | A vidyutA pavate dhArayA suta indraM somo mAdayan daivyaM 34 9, 99 | sandadirmahIrapo vi gAhate ~suta indo pavitra A nRbhiryato 35 9, 106| HYMN 106~~indramacha sutA ime vRSaNaM yantu harayaH ~ 36 9, 113| satyena shraddhayA tapasA suta indrAyendo pari srava ~parjanyavRddhaM 37 10, 31 | vyasRSTa shokam ~starIryat sUta sadyo ajyamAnA vyathiravyathiH 38 10, 44 | asmin su te savane astvokyaM suta iSTaumaghavan bodhyAbhagaH ~ 39 10, 61 | shishurdan makSU sthiraMshevRdhaM sUta mAtA ~adhA gAva upamAtiM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License