Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
rudhatah 1
rudhikram 1
rudhyase 1
rudra 39
rudraavase 1
rudradasuryam 1
rudrah 3
Frequency    [«  »]
40 vaji
39 gatam
39 iyam
39 rudra
39 suta
39 svasti
39 utayah

Rig Veda (Sanskrit)

IntraText - Concordances

rudra

   Book, Hymn
1 1, 39 | A vo makSU tanAya kaM rudrA avo vRNImahe | ~gantA nUnaM 2 1, 64 | drapsinoghoravarpasaH ~yuvAno rudrA ajarA abhogghano vavakSuradhrigAvaH 3 1, 114| devayajyayA kSayadvIrasya tava rudra mIDhvaH ~sumnAyannid visho 4 1, 114| mAtaraM mA naH priyAstanvo rudra rIriSaH ~mA nastoke tanaye 5 1, 114| ashveSurIriSaH ~vIrAn mA no rudra bhAmito vadhIrhaviSmantaHsadamit 6 1, 158| HYMN 158~~vasU rudrA purumantU vRdhantA dashasyataM 7 1, 166| vidatheSu ghRSvayaH ~nakSanti rudrA avasA namasvinaM na mardhanti 8 2, 36 | arvati kSameta pra jAyemahi rudra prajAbhiH ~tvAdattebhI rudra 9 2, 36 | rudra prajAbhiH ~tvAdattebhI rudra shantamebhiH shataM himA 10 2, 36 | viSUcIH ~shreSTho jAtasya rudra shriyAsi tavastamastavasAM 11 2, 36 | abhItI rapaso yuyodhi ~mA tvA rudra cukrudhAmA namobhirmA duSTutI 12 2, 36 | rudrasya sumnam ~kva sya te rudra mRLayAkurhasto yo asti bheSajo 13 2, 36 | vishvamabhvaM na vA ojIyo rudra tvadasti ~stuhi shrutaM 14 2, 36 | bhImamupahatnumugram ~mRlA jaritre rudra stavAno.anyaM te asman ni 15 2, 38 | tapuSA cakriyAbhi tamava rudrA ashaso hantanA vadhaH ~citraM 16 2, 38 | kSoNIbhiraruNebhirnAñjibhI rudrA Rtasya sadaneSuvAvRdhuH ~ 17 2, 45 | nAsatyAshvAvad yAtamashvinA ~vartI rudrA nRpAyyam ~na yat paro nAntara 18 3, 8 | devatrA kSetrasAdhasaH ~AdityA rudrA vasavaH sunIthA dyAvAkSAmA 19 5, 3 | shriye maruto marjayanta rudra yat te janima cAru citram | ~ 20 5, 54 | rabhasA udojasaH || ~vy aktUn rudrA vy ahAni shikvaso vy antarikSaM 21 5, 60 | pRSatISu shrutAsu sukheSu rudrA maruto ratheSu | ~vanA cid 22 5, 60 | saubhagAya | ~yuvA pitA svapA rudra eSAM sudughA pRshniH sudinA 23 5, 60 | subhagAso divi STha | ~ato no rudrA uta vA nv asyAgne vittAd 24 5, 70 | ashyAma dhAyase | ~vayaM te rudrA syAma || ~pAtaM no rudrA 25 5, 70 | rudrA syAma || ~pAtaM no rudrA pAyubhir uta trAyethAM sutrAtrA | ~ 26 5, 73 | madhva U Su madhUyuvA rudrA siSakti pipyuSI | ~yat samudrAti 27 5, 75 | ashvinA gachataM yuvam | ~rudrA hiraNyavartanI juSANA vAjinIvasU 28 7, 35 | pRshnirbhavatu devagopA ~AdityA rudrA vasavo juSantedaM brahma 29 7, 46 | avannavantIrupa no durashcarAnamIvo rudra jAsu no bhava ~yA te didyudavasRSTA 30 7, 46 | nastokeSutanayeSu rIriSah ~mA no vadhI rudra mA parA dA mA te bhUma prasitau 31 8, 3 | samIcInAsaRbhavaH samasvaran rudrA gRnanta pUrvyam ~asyedindro 32 8, 7 | yUyaM hi SThA sudAnavo rudrA RbhukSaNo dame ~uta pracetaso 33 8, 26 | manyethAM vRSaNvasU ~yuvaM hi rudrA parSatho ati dviSaH ~dasrA 34 8, 63 | jeSAmendra tvayA yujA ~asme rudrA mehanA parvatAso vRtrahatye 35 10, 66 | devAnAdityAnavase havAmahe vasUn rudrA.nsavitAraM sudaMsasam ~sarasvAn 36 10, 66 | pra NayatasAdhuyA ~AdityA rudrA vasavaH sudAnava imA brahmashasyamAnAni 37 10, 92 | roruvajjaThare vishvamukSate ~krANA rudrA maruto vishvakRSTayo divaH 38 10, 93 | dhanveva duritA ~uta no rudrA cin mRLatAmashvinA vishve 39 10, 128| bhavantvindrAgnibhyAmava bAdhAmahetAn ~vasavo rudrA AdityA uparispRshaM mograM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License