Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
gastisthad 1
gat 9
gata 13
gatam 39
gatamasmabhyam 1
gatamasya 1
gatamatha 1
Frequency    [«  »]
40 punano
40 shatakrato
40 vaji
39 gatam
39 iyam
39 rudra
39 suta

Rig Veda (Sanskrit)

IntraText - Concordances

gatam

   Book, Hymn
1 1, 2 | ime sutA upa prayobhirA gatam ~indavo vAmushanti hi ~vAyavindrashca 2 1, 46 | pItyA girA ~manuSvacchambhUA gatam ~yuvoruSA anu shriyaM parijmanorupAcarat ~ 3 1, 47 | ato rathena suvRtA na A gataM sAkaM sUryasya rashmibhiH ~ 4 1, 47 | sIdataM narA ~tena nAsatyA gataM rathena sUryatvacA ~yena 5 1, 105| vocati ~kva RtaM pUrvyaM gataM kastad bibharti nUtano vi... ~ 6 1, 112| jinvathastAbhirU Su UtibhirashvinA gatam ~yuvordAnAya subharA asashcato 7 1, 135| rAdhasA gatamindrashca rAdhasA gatam ~A vAM dhiyo vavRtyuradhvarAnupemaminduM 8 3, 13 | HYMN 13~~indrAgnI A gataM sutaM gIrbhirnabho vareNyam ~ 9 3, 64 | ashvinA purAjAH ~A manyethAmA gataM kaccidevairvishve janAso 10 3, 64 | yuvAkuH somastaM pAtamA gataM duroNe ~ratho ha vAM bhUri 11 4, 46 | gachatam | ~indravAyU ihA gatam || ~indravAyU ayaM sutas 12 5, 5 | manuSaH | ~imaM no yajñam A gatam || ~iLA sarasvatI mahI tisro 13 5, 71 | dhiyaH || ~upa naH sutam A gataM varuNa mitra dAshuSaH | ~ 14 5, 73 | purubhujA yad antarikSa A gatam || ~iha tyA purubhUtamA 15 5, 74 | shriye | ~nU shrutam ma A gatam avobhir vAjinIvasU || ~ko 16 6, 67 | dAshuSe narA ~indrAgnI tAbhirA gatam ~tAbhirA gachataM naropedaM 17 6, 67 | sunvataH ~vItaM havyAnyA gataM pibataM somyaM madhu ~ ~ 18 7, 70 | HYMN 70~~A vishvavArAshvinA gataM naH pra tat sthAnamavAci 19 7, 73 | matsarANi mA no mardhiSTamA gataM shivena ~A pashcAtAn nAsatyA 20 7, 74 | jenyAvasU mA no mardhiSTamA gatam ~ashvAso ye vAmupa dAshuSo 21 7, 82 | arvAM narA daivyenAvasA gataM shRNutaM havaM yadi me jujoSathaH ~ 22 7, 83 | arvAgavasA havanashrutA gatam ~indrAvaruNA vadhanAbhiraprati 23 8, 5 | janAnAM yAviSTaM tUyamA gatam ~mo SvanyAnupAratam ~asya 24 8, 5 | manISiNaH ~vAghadbhirashvinA gatam ~janAso vRktabarhiSo haviSmanto 25 8, 5 | vAjinIvasU parAvatashcidA gatam ~upemAM suSTutiM mama ~A 26 8, 10 | turvashe yadau huve vAmatha mA gatam ~yadantarikSe patathaH purubhujA 27 8, 22 | bhUSati shrutastena nAsatyA gatam ~dashasyantA manave pUrvyaM 28 8, 22 | tAbhirno makSU tUyamashvinA gataM bhiSajyataMyadAturam ~yadadhrigAvo 29 8, 22 | yAbhiH kriviM vavRdhustAbhirA gatam ~tAvidA cidahAnAM tAvashvinA 30 8, 26 | asya pratIvyamindranAsatyA gatam ~devA devebhiradya sacanastamA ~ 31 8, 26 | sumatibhirupa viprAvihA gatam ~ashvinA sv RSe stuhi kuvit 32 8, 38 | somaM sadhastutI ~indrAgnI A gataM narA ~imA juSethAM savanA 33 8, 38 | yebhirhavyAnyUhathuH ~indrAgnIA gataM narA ~imAM gAyatravartaniM 34 8, 38 | suSTutiM mama ~indrAgnI A gataM narA ~prAtaryAvabhirA gataM 35 8, 38 | gataM narA ~prAtaryAvabhirA gataM devebhirjenyAvasU ~indrAgnI 36 8, 73 | dhArAmagnerashAyata ~anti Sad... ~ihA gataM vRSaNvasU shRNutaM ma imaM 37 8, 87 | ashvinA krivirna seka A gatam ~madhvaHsutasya sa divi 38 8, 87 | purudaMsasA dhiyAshvinA shruSTyA gatam ~ ~ 39 10, 61 | napAtAshvinAhuve vAm ~vItaM me yajñamA gataM me annaM vavanvAMsAneSamasmRtadhrU ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License