Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vishvasyeshana 3
vishvasyukthyah 1
vishvata 1
vishvatah 38
vishvatahpratyamm 1
vishvatas 3
vishvatashcaksuruta 1
Frequency    [«  »]
38 sahaso
38 tu
38 tyam
38 vishvatah
37 barhisi
37 gavam
37 havya

Rig Veda (Sanskrit)

IntraText - Concordances

vishvatah

   Book, Hymn
1 1, 1 | agne yaM yajñamadhvaraM vishvataH paribhUrasi ~sa iddeveSu 2 1, 10 | girvaNo gira imA bhavantu vishvataH ~vRddhAyumanu vRddhayo juSTA 3 1, 31 | varmeva syUtaM pari pAsi vishvataH ~svAdukSadmA yo vasatau 4 1, 33 | rodasI ubhe abubhojIrmahinA vishvataH sIm ~amanyamAnAnabhi manyamAnairnirbrahmabhiradhamo 5 1, 91 | naH ~A pyAyasva sametu te vishvataH soma vRSNyam ~bhavA vAjasya 6 1, 94 | dhIra puSyasyagne .. . ~yo vishvataH supratIkaH sadRMM asi dUre 7 1, 97 | tvaM hi vishvatomukha vishvataH paribhUrasi ~apa ... ~dviSo 8 1, 100| mAnamukthaM paribhujad rodasI vishvataH sIm ~sa pAriSat kratubhirmandasAno 9 1, 116| dadhatImayAtam ~pariviSTaM jAhuSaM vishvataH sIM sugebhirnaktamUhathU 10 1, 122| havemota shrutaM sadane vishvataH sIm ~shrotu naH shroturAtiH 11 1, 125| ghRtasya dhArA upa yanti vishvataH ~nAkasya pRSThe adhi tiSThati 12 1, 132| vishvato darmA darSISTa vishvataH ~ ~ 13 1, 144| svadhAva RtajAta sukrato ~yo vishvataH partyaMM asi darshato raNvaH 14 1, 164| paribhuvaH pari bhavanti vishvataH ~an vi jAnAmi yadivedamasmi 15 2, 10 | vyaciSThamannai rabhasaM dRshAnam ~A vishvataH pratyañcaM jigharmyarakSasA 16 3, 55 | giro ma indramupa yanti vishvataH ~vAjasaniM pUrbhidaM tUrNimapturaM 17 4, 9 | dULabho ratho 'smAM ashnotu vishvataH | ~yena rakSasi dAshuSaH ||~ ~ 18 5, 47 | nAbhim | ~anantAsa uravo vishvataH sIm pari dyAvApRthivI yanti 19 6, 25 | dIpayo.antarikSA ~tapA vRSan vishvataH shociSA tAn brahmadviSe 20 6, 84 | pumAn pumAMsaM pari pAtu vishvataH ~AlAktA yA rurushIrSNyatho 21 7, 12 | rodasI antarurvI svAhutaM vishvataH pratyañcam ~sa mahnA vishvA 22 7, 15 | vedo amAtyamagnI rakSatu vishvataH ~utAsmAn pAtvaMhasaH ~navaM 23 7, 41 | sadamuchantu bhadrAH ~ghRtaM duhAnA vishvataH prapItA yUyaM pAta ... ~ ~ 24 7, 72 | purastAdAshvinA yAtamadharAdudaktAt ~A vishvataH pAñcajanyena rAyA yUyaM 25 7, 83 | dAsharAjñe pariyattAya vishvataH sudAsa indrAvaruNAvashikSatam ~ 26 8, 61 | pashcAdadharAduttarAt pura indra ni pAhi vishvataH ~Are asmat kRNuhi daivyaM 27 9, 31 | mahaH ~A pyAyasva sametu te vishvataH soma vRSNyam ~bhavA vAjasya 28 9, 33 | samudrAMshcaturo.asmabhyaM soma vishvataH ~A pavasva sahasriNaH ~ ~ 29 9, 40 | mahAmindo.asmabhyaM soma vishvataH ~A pavasvasahasriNam ~vishvA 30 9, 41 | sharmayantyA dhArayA soma vishvataH ~sarA raseva viSTapam ~ ~ 31 9, 61 | vIravatImiSam ~IshAnaHsoma vishvataH ~etamu tyaM dasha kSipo 32 9, 65 | no dadhadasmabhyaM soma vishvataH ~A pavasvasahasriNam ~ye 33 9, 66 | dhAmAni yAni te tvaM somAsi vishvataH pavamAna RtubhiH kave ~pavasva 34 9, 67 | pavitreNa savena ca ~mAM punIhi vishvataH ~tribhiS TvaM deva savitarvarSiSThaiH 35 9, 86 | kRSTayaH ~tvaM nRcakSA asi soma vishvataH pavamAna vRSabha tA vi dhAvasi ~ 36 9, 89 | ImarSanti namasA punAnAstA IM vishvataH pari Santi pUrvIH ~viSTambho 37 9, 106| rebhan pavitramparyeSi vishvataH ~ ~ 38 10, 87 | pratyagne harasA haraH shRNIhi vishvataH prati ~yAtudhAnasya rakSaso


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License