Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tsarat 1
tsari 1
tsaruh 1
tu 38
tubhyam 63
tubhyamabhrtastvamasya 1
tubhyamagre 1
Frequency    [«  »]
38 priya
38 sadyo
38 sahaso
38 tu
38 tyam
38 vishvatah
37 barhisi

Rig Veda (Sanskrit)

IntraText - Concordances

tu

   Book, Hymn
1 1, 10 | hUmaha UtiM sahasrasAtamAm ~A tU na indra kaushika mandasAnaH 2 1, 29 | somapA anAshastA iva smasi ~A tU na indra shaMsaya goSvashveSu 3 1, 69 | yadebhyaH shruSTiM cakartha ~tat tu te daMso yadahan samAnairnRbhiryad 4 1, 132| bhadrA bhadrasya rAtayaH ~tat tu prayaH pratnathA te shushukvanaM 5 1, 169| dvIpaM dadhatiprayAMsi ~tvaM tU na indra taM rayiM dA ojiSThayA 6 1, 177| brahmaNyayamindra somaH ~stIrNaM barhirA tu shakra pra yAhi pibA niSadyavi 7 3, 32 | dUre paramA cid rajAMsyA tu pra yAhi harivo haribhyAm ~ 8 3, 40 | jaghanvAnavRNIta somam ~A tU bhara mAkiretat pari SThAd 9 3, 45 | HYMN 45~~A tU na indra madryag ghuvAnaH 10 4, 1 | martasya sadhanitvam Apa || ~sa tU no agnir nayatu prajAnann 11 4, 22 | parijman nonuvanta vAtAH || ~tA tU ta indra mahato mahAni vishveSv 12 4, 22 | vajreNa shavasAviveSIH || ~tA tU te satyA tuvinRmNa vishvA 13 4, 32 | HYMN 32~~A tU na indra vRtrahann asmAkam 14 5, 2 | pAshAn hotash cikitva iha tU niSadya || ~hRNIyamAno apa 15 6, 24 | dhRSNo apatA nudasva ~sa tu shrudhIndra nUtanasya brahmaNyato 16 6, 26 | puroLAshaM rarANaH pibA tu somaM goRjIkamindra ~edaM 17 6, 33 | antaH shavaso dhAyyasya vi tu bAbadhe rodasI mahitvA ~ 18 6, 40 | vishvasya bhuvanasya rAjA ~sa tu shrudhi shrutyA yo duvoyurdyaurna 19 6, 53 | rathIrasi vidA gAdhaM tuce tu naH ~parSi tokaM tanayaM 20 7, 29 | soma indra tubhyaM sunva A tu pra yAhi harivastadokAH ~ 21 8, 2 | triSu jAtasya manAMsi ~A tU Siñca kaNvamantaM na ghA 22 8, 7 | divaH sumnAyanto havAmahe ~A tU na upagantana ~yUyaM hi 23 8, 13 | indra saptibhirna A gahi ~A tU gahi pra tu drava matsvA 24 8, 13 | saptibhirna A gahi ~A tU gahi pra tu drava matsvA sutasya gomataH ~ 25 8, 21 | sa hi SmA yo amandata ~A tu naH sa vayati gavyamashvyaM 26 8, 27 | te no adya te aparaM tuce tu no bhavantu varivovidaH ~ 27 8, 32 | na sadhryak ~adhvaryavA tu hi Siñca somaM vIrAya shipriNe ~ 28 8, 69 | mAtre vibhukratum || ~A tU sushipra dampate rathaM 29 8, 81 | HYMN 81~~A tU na indra kSumantaM citraM 30 9, 72 | hRdepavate cAru matsaraH ~sa tU pavasva pari pArthivaM raja 31 9, 72 | pishaN^gaM bahulaM vasImahi ~A tU na indo shatadAtvashvyaM 32 9, 87 | HYMN 87~~pra tu drava pari koshaM ni SIda 33 9, 97 | cid yasya priyasAsa UtI sa tU dhanaM kAriNena pra yaMsat ~ 34 9, 107| devebhyaH soma matsaraH ~sa tU pavasva pari pArthivaM rajo 35 10, 1 | tvagnimatithiM janAnAm ~sa tu vastrANyadha peshanAni vasAno 36 10, 85 | pashyarUpANi tAni brahmA tu shundhati ~gRbhNAmi te saubhagatvAya 37 10, 88 | jAyateprAtarudyan ~mayAmu tu yajñiyAnAmetamapo yattUrNishcarati 38 10, 101| sahasradhArApayasA mahI gauH ~A tU Siñca harimIM drorupasthe


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License