Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sahaskrtah 1
sahaskrtam 1
sahaskrtenasahasa 1
sahaso 38
sahasod 1
sahasra 31
sahasrabahve 1
Frequency    [«  »]
38 pañca
38 priya
38 sadyo
38 sahaso
38 tu
38 tyam
38 vishvatah

Rig Veda (Sanskrit)

IntraText - Concordances

sahaso

   Book, Hymn
1 1, 26 | yajñamidaM vacaH ~cano dhAH sahaso yaho ~ ~ 2 1, 58 | yAmi ratnam ~achidrA sUno sahaso no adya stotRbhyo mitramahaH 3 1, 74 | suhavyamaN^giraH sudevaM sahaso yaho ~janA AhuH subarhiSam ~ 4 1, 79 | agne vAjasya gomata IshAnaH sahaso yaho ~asme dhehi jAtavedo 5 1, 127| manye dAsvantaM vasuM sUnuM sahaso jAtavedasaM vipraM na jAtavedasam | 6 1, 141| darshataM devasya bhargaH sahaso yato jani ~yadImupa hvarate 7 1, 141| devatAtiminvasi ~taM tvA nu navyaM sahaso yuvan vayaM bhagaM na kAremahiratna 8 3, 1 | mAtarA samIcI ~babhrANaH sUno sahaso vyadyaud dAdhAnaH shukrA 9 3, 11 | agniM sUnuM sanashrutaM sahaso jAtavedasam ~vahniM devAakRNvata ~ 10 3, 15 | vipro agne ~tvad dhi putra sahaso vi pUrvIrdevasya yantyUtayo 11 3, 26 | samidhyase duroNe nityaH sUno sahaso jAtavedaH ~sadhasthAni mahayamAna 12 4, 2 | Irayadhyai || ~iha tvaM sUno sahaso no adya jAto jAtAM ubhayAM 13 6, 1 | samidhota havyaiH ~vedI sUno sahaso gIrbhirukthairA te bhadrAyAM 14 6, 4 | devatAtA yajñebhiH sUno sahaso yajAsi ~evA no adya samanA 15 6, 5 | HYMN 5~~huve vaH sUnuM sahaso yuvAnamadroghavAcaM matibhiryaviSTham ~ 16 6, 5 | ya ukthairarkebhiH sUno sahaso dadAshat ~sa martyeSvamRta 17 6, 11 | agnibhiridhAnaH ~rAyaH sUno sahaso vAvasAnA ati srasema vRjanaM 18 6, 13 | naptrApAM hinoSi ~yaste sUno sahaso gIrbhirukthairyajñairmarto 19 6, 13 | vRkAyArayejasuraye ~vadmA sUno sahaso no vihAyA agne tokaM tanayaM 20 6, 15 | parasyAntarasya taruSaH ~rAyaH sUno sahaso martyeSvA chardiryacha vItahavyAya 21 6, 20 | tuvivAjebhirarvAk ~yAhi sUno sahaso yasya nU cidadeva Ishe puruhUta 22 6, 22 | sahasrabharamurvarAsAM daddhi sUno sahaso vRtraturam ~divo na tubhyamanvindra 23 6, 24 | yAhi vidvAn vishvebhiH sUno sahaso yajatraiH ~ye agnijihvA 24 6, 55 | dAshuSe vAryANi ~uta tvaM sUno sahaso no adyA devAnasminnadhvare 25 7, 1 | raNvasandRk sudItI sUno sahaso didIhi ~mA tve sacA tanaye 26 7, 1 | durmatayo bhRmAccid devasya sUno sahaso nashanta ~sa marto agne 27 7, 3 | yAbhirnRvatIruruSyAH ~tAbhirnaH sUno sahaso ni pAhi smat sUrIñ jaritR^Iñ 28 7, 7 | Imahe vasiSThA IshAnaM sUno sahaso vasUnAm ~iSaM stotRbhyo 29 7, 15 | no rAdhAMsyA bhareshAnaH sahaso yaho ~bhagashca dAtuvAryam ~ 30 7, 16 | vItaye vaha ~vishvA sUno sahaso martabhojanA rAsva tad yat 31 7, 34 | indrasakhA ~anu vishve maruto ye sahAso rAyaH syAma dharuNaM dhiyadhyai ~ 32 8, 19 | viSaH ~viprasya vA stuvataH sahaso yaho makSUtamasya rAtiSu ~ 33 8, 60 | na pratidhRSe sujambhaH sahaso yahuH ~nahi te agne vRSabha 34 8, 71 | puruprashastam Utaye || ~agniM sUnuM sahaso jAtavedasaM dAnAya vAryANAm | ~ 35 8, 84 | dAshema kasya manasA yajñasya sahaso yaho ~kadu voca idaMnamaH ~ 36 10, 45 | manISANAmprArpaNaH somagopAH ~vasuH sUnuH sahaso apsu rAjAvi bhAtyagra uSasAmidhAnaH ~ 37 10, 50 | savanA tUtumAkRSe svayaM sUno sahaso yAnidadhiSe ~varAya te pAtraM 38 10, 153| bhejAnasaHsuvIryam ~tvamindra balAdadhi sahaso jAta ojasaH ~tvaM vRSanvRSedasi ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License