Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sadyaste 1
sadyautayo 1
sadyesamahirbudhnesu 1
sadyo 38
sadyoartham 1
sadyojuvaste 1
sadyomahi 1
Frequency    [«  »]
38 ghrtam
38 pañca
38 priya
38 sadyo
38 sahaso
38 tu
38 tyam

Rig Veda (Sanskrit)

IntraText - Concordances

sadyo

   Book, Hymn
1 1, 5 | dadhyAshiraH ~tvaM sutasya pItaye sadyo vRddho ajAyathAH ~indra 2 1, 27 | citrabhAno sindhorUrmA upAka A ~sadyo dAshuSe kSarasi ~yamagne 3 1, 61 | kiyedhAH ~asyedu mAtuH savaneSu sadyo mahaH pituM papivAñcArvannA ~ 4 1, 61 | upo venasya joguvAna oNiM sadyo bhuvad vIryAya nodhAH ~asmA 5 1, 104| indramUtaye gurnU cit tAn sadyo adhvano jagamyAt ~devAso 6 1, 116| khelasya paritakmyAyAm ~sadyo jaN^ghAmAyasIM vishpalAyai 7 1, 145| upasthAyaM carati yat samArata sadyo jAtastatsAra yujyebhiH ~ 8 2, 20 | dAshad dAshuSe hanti vRtram ~sadyo yo nRbhyo atasAyyo bhUt 9 3, 5 | punarmAtarA navyasI kaH ~sadyo jAta oSadhIbhirvavakSe yadI 10 3, 33 | yuvabhirmakhasyannathAbhavadaN^girAH sadyo arcan ~sataH\-sataH pratimAnaM 11 3, 35 | satyaM tava tan mahitvaM sadyo yajjAto apibo ha somam ~ 12 3, 35 | mAsAH sharado varanta ~tvaM sadyo apibo jAta indra madAya 13 3, 52 | HYMN 52~~sadyo ha jAto vRSabhaH kanInaH 14 3, 60 | AkSit pUrvAsvaparA anUrut sadyo jAtAsu taruNISvantaH ~antarvatIH 15 4, 7 | jAto bhavasId u dUtaH || ~sadyo jAtasya dadRshAnam ojo yad 16 4, 16 | ahnaH kuyavaM sahasrA | ~sadyo dasyUn pra mRNa kutsyena 17 4, 33 | taraNibhir evaiH pari dyAM sadyo apaso babhUvuH || ~yadAram 18 5, 1 | sahasA prAsy anyAn || ~pra sadyo agne aty eSy anyAn Avir 19 5, 47 | gAvo divash caranti pari sadyo antAn || ~idaM vapur nivacanaM 20 5, 54 | shrathayantAha sisrataH sadyo asyAdhvanaH pAram ashnutha || ~ 21 6, 12 | yat takSadanuyAti pRthvIm ~sadyo yaH syandro viSito dhavIyAn 22 6, 50 | bhadrA rAtiH sahasriNI ~sadyo dAnAya maMhate ~tat su no 23 6, 76 | shuSmaH pRtanAsu sAhvAn pra sadyo dyumnAtirate taturiH ~nU 24 7, 7 | yaviSTha jajñiSe sushevaH ~sadyo adhvare rathiraM jananta 25 7, 18 | tvAyanto ye amadannanu tvA ~vi sadyo vishvA dRMhitAnyeSAmindraH 26 7, 75 | parAkAt pañca kSitIH pari sadyo jigAti ~abhipashyantI vayunA 27 7, 98 | kRNvan garbham oSadhInAM sadyo jAto vRSabho roravIti || ~ 28 8, 77 | nRbhyo nAribhyo attave ~sadyo jAtaRbhuSThira ~etA cyautnAni 29 8, 96 | sa vRtrahendra RbhukSAH sadyo jajñAno havyo babhUva ~kRNvannapAMsi 30 9, 18 | pari yo rodasI ubhe sadyo vAjebhirarSati ~madeSu ... ~ 31 10, 6 | adhA hyagne mahnA niSadyA sadyo jajñAno havyo babhUtha ~ 32 10, 31 | vyasRSTa shokam ~starIryat sUta sadyo ajyamAnA vyathiravyathiH 33 10, 45 | rerihad vIrudhaHsamañjan ~sadyo jajñAno vi hImiddho akhyadA 34 10, 62 | yaH sahasraMshatAshvaM sadyo dAnAya maMhate ~na tamashnoti 35 10, 93 | nvatra saptatiM ca sapta ca ~sadyo didiSTa tAnvaHsadyo didiSTa 36 10, 93 | tAnvaHsadyo didiSTa pArthyaH sadyo didiSTa mAyavaH ~ ~ 37 10, 110| svadantu havyammadhunA ghRtena ~sadyo jAto vyamimIta yajñamagnirdevAnAmabhavatpurogAH ~ 38 10, 120| jajña ugrastveSanRmNaH ~sadyo jajñAno ni riNAti shatrUnanu


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License