Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ghrtairgavyutimuksatamilabhih 1
ghrtairghrtasnu 1
ghrtakeshamimahe 1
ghrtam 38
ghrtama 1
ghrtamagnervadhryashvasya 1
ghrtamannam 2
Frequency    [«  »]
39 svasti
39 utayah
38 asmin
38 ghrtam
38 pañca
38 priya
38 sadyo

Rig Veda (Sanskrit)

IntraText - Concordances

ghrtam

   Book, Hymn
1 1, 85 | vishvamabhimAtinamapa vartmAnyeSAmanu rIyate ghRtam ~vi ye bhrAjante sumakhAsa 2 1, 110| manISAmantarikSasya nRbhyaH sruceva ghRtaM juhavAma vidmanA ~taraNitvA 3 1, 134| te dhenavo duhra AshiraM ghRtaM duhrata Ashiram ~ ~ 4 1, 168| vidyutaH pRthivyAM yadI ghRtaM marutaH pruSNuvanti ~asUta 5 2, 3 | daivyaH shamitopa havyam ~ghRtaM mimikSe ghRtamasya yonirghRte 6 2, 3 | ghRtamasya yonirghRte shrito ghRtaM vasya dhAma ~anuSvadhamA 7 2, 5 | yayuH ~yadI mAturupa svasA ghRtaM bharantyasthita ~tAsAmadhvaryurAgatau 8 3, 2 | vaishvAnarAya dhiSaNAM RtAvRdhe ghRtaM na pUtamagnayejanAmasi ~ 9 3, 27 | agnirasmi janmanA jAtavedA ghRtaM me cakSuramRtaM ma Asan ~ 10 4, 1 | citratamA martyeSu | ~shuci ghRtaM na taptam aghnyAyA spArhA 11 4, 10 | rukmo na rocata upAke || ~ghRtaM na pUtaM tanUr arepAH shuci 12 4, 57 | dhukSva | ~madhushcutaM ghRtam iva supUtam Rtasya naH patayo 13 4, 58 | paNibhir guhyamAnaM gavi devAso ghRtam anv avindan | ~indra ekaM 14 5, 5 | 5~~susamiddhAya shociSe ghRtaM tIvraM juhotana | ~agnaye 15 5, 12 | Rtasya vRSNe asurAya manma | ~ghRtaM na yajña AsyQ supUtaM giram 16 5, 86 | evendrAgnibhyAm ahAvi havyaM shUSyaM ghRtaM na pUtam adribhiH | ~tA 17 6, 10 | yamasmai mamateva shUSaM ghRtaM na shuci matayaH pavante ~ 18 6, 78 | asashcantI bhUridhAre payasvatI ghRtaM duhAte sukRte shucivrate ~ 19 7, 41 | vIravatIH sadamuchantu bhadrAH ~ghRtaM duhAnA vishvataH prapItA 20 8, 6 | havam ~imAsta indra pRshnayo ghRtaM duhata Ashiram ~enAM Rtasya 21 8, 7 | dhImahi ~imA u vaH sudAnavo ghRtaM na pipyuSIriSaH ~vardhAn 22 8, 12 | tamImahe ~imaM stomamabhiSTaye ghRtaM na pUtamadrivaH ~yenA nusadya 23 8, 12 | ukthavAhaso.abhipramandurAyavaH ~ghRtaM na pipya Asany Rtasya yat ~ 24 8, 39 | agne manmAni tubhyaM kaM ghRtaM na juhva Asani ~sa deveSu 25 8, 102| atisarpati ~sarvaM tadastu te ghRtam ~agnimindhAno manasA dhiyaM 26 9, 31 | vAjasya saMgathe ~tubhyaM gAvo ghRtaM payo babhro duduhre akSitam ~ 27 9, 49 | ihAgaman ~janyAsa upa no gRham ~ghRtaM pavasva dhArayA yajñeSu 28 9, 62 | aN^girobhyaH ~varivovid ghRtaM payaH ~ayaM vicarSaNirhitaH 29 9, 67 | naH ~ayaM somaH kapardine ghRtaM na pavate madhu ~A bhakSat 30 9, 67 | naH ~ayaM ta AghRNe suto ghRtaM na pavate shuci ~A bhakSat 31 9, 74 | Atmanvan nabho duhyate ghRtaM paya Rtasya nAbhiramRtaM 32 9, 82 | apasedhan duritA soma mRLaya ghRtaM vasAnaH pariyAsi nirNijam ~ 33 9, 86 | tAste kSarantu madhumad ghRtaM payastava vrate soma tiSThantu 34 10, 12 | yajurgurduhe yadenIdivyaM ghRtaM vAH ~arcAmi vAM vardhAyApo 35 10, 51 | kevalAnUrjasvantaM haviSodatta bhAgam ~ghRtaM cApAM puruSaM cauSadhInAmagneshca 36 10, 69 | ghRtamagnervadhryashvasya vardhanaM ghRtamannaM ghRtaM vasya medanam ~ghRtenAhuta 37 10, 91 | ahAvyagne havirAsye te srucIva ghRtaM camvIva somaH ~vAjasaniM 38 10, 96 | vanve vanuSoharyataM madam ~ghRtaM na yo haribhishcAru secata


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License