Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
asme 101
asmesusuta 1
asmi 9
asmin 38
asminn 1
asminna 1
asminnahan 1
Frequency    [«  »]
39 suta
39 svasti
39 utayah
38 asmin
38 ghrtam
38 pañca
38 priya

Rig Veda (Sanskrit)

IntraText - Concordances

asmin

   Book, Hymn
1 1, 30 | UrdhvastiSThA na Utaye.asmin vAje shatakrato ~samanyeSu 2 1, 54 | HYMN 54~~mA no asmin maghavan pRtsvaMhasi nahi 3 1, 109| tAvAsadyA barhiSi yajñe asmin pra carSaNI mAdayethAM sutasya ~ 4 1, 132| asminnahanyadhi vocA nu sunvate ~asmin yajñe vi cayemA bhare kRtaM 5 1, 185| dUreante upa bruve namasA yajñe asmin ~dadhAte ye subhage supratUrtI 6 2, 39 | anyasyeveha tanvA viveSa ~asmin pade parame tasthivAMsamadhvasmabhirvishvahA 7 3, 31 | yadadya tvA prayati yajñe asmin hotashcikitvo.avRNImahIha ~ 8 3, 38 | chashvattamaM sumanA asyapAhi ~asmin yajñe barhiSyA niSadyA dadhiSvemaM 9 3, 66 | RbhumAn vAjavAn matsveha no.asmin savane shacyA puruSTuta ~ 10 4, 14 | hi vAm madhupeyAya somA asmin yajñe vRSaNA mAdayethAm || ~ 11 4, 20 | te | ~navye deSNe shaste asmin ta ukthe pra bravAma vayam 12 4, 23 | asya sakhyaM sakhibhyo ye asmin kAmaM suyujaM tatasre || ~ 13 4, 33 | asme Rbhavo vasUni tRtIye asmin savane dadhAta ||~ ~ 14 4, 34 | tItRSAmAniHshastA Rbhavo yajñe asmin | ~sam indreNa madatha sam 15 4, 35 | saudhanvanA Rbhavo mApa bhUta | ~asmin hi vaH savane ratnadheyaM 16 4, 45 | divo asya sAnavi | ~pRkSAso asmin mithunA adhi trayo dRtis 17 5, 75 | mAdhvI mama shrutaM havam || ~asmin yajñe adAbhyA jaritAraM 18 6, 21 | saM jagmire pathyA rAyo asmin samudre na sindhavo yAdamAnAH ~ 19 6, 58 | agnIparjanyAvavataM dhiyaM me.asmin have suhavA suSTutiMnaH ~ 20 6, 58 | sUktena mahA namasA vivAse ~asmin no adya vidathe yajatrA 21 6, 66 | naro dhanvAni bAhvoH ~mA no asmin mahAdhane parA varktaM gaviSTiSu ~ 22 7, 69 | nyashvinA vahataM yajñe asmin ~narA gaureva vidyutaM tRSANAsmAkamadya 23 7, 92 | sahasriNIbhirupa yAhi yajñam ~vAyo asmin savane mAdayasva yUyaM pAta ... ~ ~ 24 7, 95 | juSANopa shravat subhagA yajNe asmin ~mitajñubhirnamasyairiyAnA 25 8, 44 | ghRtairbodhayatAtithim ~Asmin havyAjuhotana ~agne stomaM 26 8, 44 | huve.agniM pAvakashociSam ~asmin yajñe svadhvare ~sa no mitramahastvamagne 27 8, 75 | urukRduru Nas kRdhi ~mA no asmin mahAdhane parA varg bhArabhRd 28 8, 76 | mIDhvaH pibA somaM shatakrato ~asmin yajñepuruSTuta ~tubhyedindra 29 9, 21 | hitA na saptayo rathe ~Asmin pishaN^gamindavo dadhAtA 30 10, 14 | vivasvantaM huve yaH pitA te.asmin yajñe barhiSyAniSadya ~aN^giraso 31 10, 38 | HYMN 38~~asmin na indra pRtsutau yashasvati 32 10, 44 | yenArujAsi maghavañchaphArujaH ~asmin su te savane astvokyaM suta 33 10, 70 | purohitAv RtvijA yajñe asmin viduSTarAdraviNamA yajethAm ~ 34 10, 98 | divyA asRjadvarSyA abhi ~asmin samudre adhyuttarasminnApo 35 10, 128| mahyaM vAtaH pavatAMkAme asmin ~mayi devA draviNamA yajantAM 36 10, 132| naitAvatainasAntakadhruk ~asmin svetacchakapUta eno hite 37 10, 145| nahyasyA nAma gRbhNAmi no asmin ramate jane ~parAmevaparAvataM 38 10, 149| savitaryathA tvAN^giraso juhve vAje asmin ~evA tvArcannavase vandamAnaH


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License