Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
shruta 7
shrutah 4
shrutakakso 1
shrutam 37
shrutamadattamagre 1
shrutamagham 1
shrutamasarvatatimaditim 1
Frequency    [«  »]
37 kavih
37 purvyam
37 sahasram
37 shrutam
37 surya
36 apah
36 bhadram

Rig Veda (Sanskrit)

IntraText - Concordances

shrutam

   Book, Hymn
1 1, 6 | vidadvasuM giraH ~mahAmanUSata shrutam ~indreNa saM hi dRkSase 2 1, 101| indraM manISA abhyarcati shrutaM ma... ~yad vA marutvaH parame 3 1, 116| yAman purubhujA purandhiH ~shrutaM tacchAsuriva vadhrimatyA 4 1, 120| vAm ~praiSayurna vidvAn ~shrutaM gAyatraM takavAnasyAhaM 5 1, 122| AnachA voceya vasutAtimagneH ~shrutaM me mitrAvaruNA havemota 6 1, 122| me mitrAvaruNA havemota shrutaM sadane vishvataH sIm ~shrotu 7 1, 151| vidataM gatumarcata uta shrutaM vRSaNA pastyAvataH ~A vAM 8 1, 184| paNInrhatamUrmyA madantA ~shrutaM me achoktibhirmatInAmeSTA 9 2, 36 | ojIyo rudra tvadasti ~stuhi shrutaM gartasadaM yuvAnaM mRgaM 10 2, 45 | soma RtAvRdhA ~mamediha shrutaM havam ~rAjAnAvanabhidruhA 11 5, 39 | ditsu prarAdhyam mano asti shrutam bRhat | ~tena dRLhA cid 12 5, 52 | daduH | ~yamunAyAm adhi shrutam ud rAdho gavyam mRje ni 13 5, 62 | pradivi kSaranti || ~anu shrutAm amatiM vardhad urvIm barhir 14 5, 74 | vAM saMdRshi shriye | ~nU shrutam ma A gatam avobhir vAjinIvasU || ~ 15 5, 75 | prati bhUSati mAdhvI mama shrutaM havam || ~atyAyAtam ashvinA 16 5, 75 | sindhuvAhasA mAdhvI mama shrutaM havam || ~A no ratnAni bibhratAv 17 5, 75 | juSANA vAjinIvasU mAdhvI mama shrutaM havam || ~suSTubho vAM vRSaNvasU 18 5, 75 | kRNoti vApuSo mAdhvI mama shrutaM havam || ~bodhinmanasA rathyeSirA 19 5, 75 | advayAvinam mAdhvI mama shrutaM havam || ~A vAM narA manoyujo ' 20 5, 75 | sumnebhir ashvinA mAdhvI mama shrutaM havam || ~ashvinAv eha gachataM 21 5, 75 | yAtam adAbhyA mAdhvI mama shrutaM havam || ~asmin yajñe adAbhyA 22 5, 75 | upa bhUSatho mAdhvI mama shrutaM havam || ~abhUd uSA rushatpashur 23 5, 75 | dasrAv amartyo mAdhvI mama shrutaM havam ||~ ~ 24 5, 78 | vanaspate yoniH sUSyantyA iva | ~shrutam me ashvinA havaM saptavadhriM 25 6, 54 | mithasturA vicarantI pAvake manma shrutaM nakSata RcyamAne ~pra vAyumachA 26 6, 69 | jayuSA rathyA yAtamadriM shrutaM havaM vRSaNA vadhrimatyAH ~ 27 7, 18 | sargamakRNodindra eSAm ~adha shrutaM kavaSaM vRddhamapsvanu druhyuM 28 7, 62 | jane shravayataM yuvAnA shrutaM me mitrAvaruNA havemA ~nU 29 7, 68 | vItaye me ~tiro aryo havanAni shrutaM naH ~pra vAM ratho manojavA 30 7, 68 | cijjasamAnAya shaktamuta shrutaM shayave hUyamAnA ~yAvaghnyAmapinvatamapo 31 8, 13 | namovRdhairavasyubhiH sute raNa ~stuhi shrutaM vipashcitaM harI yasya prasakSiNA ~ 32 8, 26 | paNInruta ~vaiyashvasya shrutaM naroto me asya vedathaH ~ 33 8, 50 | HYMN 50~~pra su shrutaM surAdhasamarcA shakramabhiSTaye ~ 34 8, 71 | agniM rAye purumILha shrutaM naro 'gniM sudItaye chardiH || ~ 35 8, 93 | pauMsyam ~ajAtashatrurastRtaH ~shrutaM vo vRtrahantamaM pra shardhaM 36 10, 38 | taM vikhAde sasnimadya shrutaM naramarvAñcamindramavase 37 10, 92 | tadashvinA suhavA yAmani shrutam ~vishAmAsAmabhayAnAmadhikSitaM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License