Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sahasraksara 1
sahasraksena 1
sahasrakso 1
sahasram 37
sahasrama 2
sahasramagham 1
sahasramaja 1
Frequency    [«  »]
37 havya
37 kavih
37 purvyam
37 sahasram
37 shrutam
37 surya
36 apah

Rig Veda (Sanskrit)

IntraText - Concordances

sahasram

   Book, Hymn
1 1, 11 | indramIshAnamojasAbhi stomA anUSata ~sahasraM yasya rAtaya uta vA santi 2 1, 30 | shataM vA yaH shucInAM sahasraM vA samAshirAm ~edu nimnaM 3 1, 80 | bAhvoste balaM hitamarcann... ~sahasraM sAkamarcata pari STobhata 4 1, 167| HYMN 167~~sahasraM ta indrotayo naH sahasramiSo 5 1, 167| sahasramiSo harivo gUrtatamAH ~sahasraM rAyo mAdayadhyai sahasriNa 6 1, 189| sUnuH sahasAne agnau ~vayaM sahasraM RSibhiH sanema vi... ~ ~ 7 2, 14 | adhvaryavo yaH shatamA sahasraM bhUmyA upasthe.avapajjaghanvAn ~ 8 4, 18 | kiM sa Rdhak kRNavad yaM sahasram mAso jabhAra sharadash ca 9 4, 26 | AdAya shyeno abharat somaM sahasraM savAM ayutaM ca sAkam | ~ 10 4, 31 | asmAM avantu te shatam asmAn sahasram UtayaH | ~asmAn vishvA abhiSTayaH || ~ 11 4, 32 | vadhUyur iva yoSaNAm || ~sahasraM vyatInAM yuktAnAm indram 12 4, 38 | abhiyujo bhayante | ~yadA sahasram abhi SIm ayodhId durvartuH 13 4, 46 | sutasya tRmpatam || ~A vAM sahasraM haraya indravAyU abhi prayaH | ~ 14 6, 20 | rurojAdhvAnayad duritA dambhayacca ~A sahasraM pathibhirindra rAyA tuvidyumna 15 6, 38 | yadi stotAraH shataM yat sahasraM gRNanti girvaNasaM shaM 16 6, 77 | yadapaspRdhethAM tredhA sahasraM vi tadairayethAm ~ ~ 17 7, 25 | te shiprinnUtayaH sudAse sahasraM shaMsA uta rAtirastu ~jahi 18 7, 46 | carati pari sAvRNaktu naH ~sahasraM te svapivAta bheSajA mA 19 7, 62 | aryamNe agnaye ca ~vi naH sahasraM shurudho radantv RtAvAno 20 7, 92 | vAyo bhUSa shucipA upa naH sahasraM te niyuto vishvavAra ~upo 21 7, 97 | shnathiSTam | ~shataM varcinaH sahasraM ca sAkaM hatho apraty asurasya 22 8, 3 | abhi stomairanUSata ~ayaM sahasraM RSibhiH sahaskRtaH samudra 23 8, 6 | somapeyAyavakSataH ~shatamahaM tirindire sahasraM parshAvA dade ~rAdhAMsiyAdvAnAm ~ 24 8, 12 | yadi pravRddha satpate sahasraM mahiSAnaghaH ~Adit ta indriyaM 25 8, 34 | A yadindrashca dadvahe sahasraM vasurociSaH ~ojiSThamashvyaM 26 8, 57 | divo rajasaH pRthivyAH ~sahasraM shaMsA uta ye gaviSTau sarvAnit 27 8, 70 | uta syuH | ~na tvA vajrin sahasraM sUryA anu na jAtam aSTa 28 9, 52 | shataM na inda UtibhiH sahasraM vA shucInAm ~pavasva maMhayadrayiH ~ ~ 29 9, 91 | pavamAno rushadIrte payogoH ~sahasraM RkvA pathibhirvacovidadhvasmabhiH 30 9, 106| devebhyo madhumattamaH ~sahasraM yAhipathibhiH kanikradat ~ 31 10, 15 | sarathandadhAnAH ~Agne yAhi sahasraM devavandaiH paraiHpUrvaiH 32 10, 18 | ucchvañcamAnA pRthivI su tiSThatu sahasraM mita upa hishrayantAm ~te 33 10, 62 | vrajaM gomantamashvinam ~sahasraM me dadato aSTakarNyaH shravo 34 10, 102| asyA adhirathaM yadajayat sahasram ~rathIrabhUn mudgalAnI gaviSTau 35 10, 102| tena sUbharvaM shatavat sahasraM gavAM mudgalaH pradhanejigAya ~ 36 10, 102| shayAnam ~yena jigAya shatavat sahasraM gavAmmudgalaH pRtanAjyeSu ~ 37 10, 114| tat ~sahasradhA mahimAnaH sahasraM yAvadbrahma viSThitaM tAvatI


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License