Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
gaustato 1
gava 22
gavah 25
gavam 37
gavamaha 1
gavamangiraso 1
gavamapavrajam 1
Frequency    [«  »]
38 tyam
38 vishvatah
37 barhisi
37 gavam
37 havya
37 kavih
37 purvyam

Rig Veda (Sanskrit)

IntraText - Concordances

gavam

   Book, Hymn
1 1, 33 | anAmRNaH kuvidAdasya rAyo gavAM ketaM paramAvarjate naH ~ 2 1, 81 | made\-made hi no dadiryUthA gavAM RjukratuH ~saM gRbhAyapurU 3 1, 93 | tasmai dhattaM suvIryaM gavAM poSaM svashvyam ~agnISomA 4 1, 101| vrataM ma... ~yo ashvAnAM yo gavAM gopatirvashI ya AritaH karmaNi\ 5 1, 124| pUrve ardhe rajaso aptyasya gavAM janitryakRta pra ketum ~ 6 1, 164| svasAro abhi saM navante yatra gavAM nihitA sapta nAma ~ko dadarsha 7 2, 25 | shriye vyajihIta parvato gavAM gotramudasRjo yadaN^giraH ~ 8 4, 1 | shucy Udho atRNan na gavAm andho na pUtam pariSiktam 9 4, 32 | sahasrA te shatA vayaM gavAm A cyAvayAmasi | ~asmatrA 10 4, 51 | Rtasya devIH sadaso budhAnA gavAM na sargA uSaso jarante || ~ 11 4, 52 | ashveva citrAruSI mAtA gavAm RtAvarI | ~sakhAbhUd ashvinor 12 4, 52 | sakhAsy ashvinor uta mAtA gavAm asi | ~utoSo vasva IshiSe || ~ 13 4, 52 | prati bhadrA adRkSata gavAM sargA na rashmayaH | ~oSA 14 5, 30 | chavasA didyuto vi vido gavAm Urvam usriyANAm || ~paro 15 5, 30 | papivAM indro asya punar gavAm adadAd usriyANAm || ~bhadram 16 5, 30 | idaM rushamA agne akran gavAM catvAri dadataH sahasrA | ~ 17 5, 30 | supeshasam mAva sRjanty astaM gavAM sahasrai rushamAso agne | ~ 18 5, 45 | amatiM na shriyaM sAd orvAd gavAm mAtA jAnatI gAt | ~dhanvarNaso 19 5, 56 | marutAm purutamam apUrvyaM gavAM sargam iva hvaye || ~yuN^gdhvaM 20 5, 59 | vidathe yetire naraH || ~gavAm iva shriyase shRN^gam uttamaM 21 5, 86 | prati druNA gabhastyor gavAM vRtraghna eSate || ~tA vAm 22 7, 76 | uSarbudhaH subhage tuSTuvAMsaH ~gavAM netrI vAjapatnI na uchoSaH 23 7, 77 | hiraNyavarNA sudRshIkasandRg gavAM mAtAnetryahnAmaroci ~devAnAM 24 7, 97 | pashyasi cakSasA sUryasya | ~gavAm asi gopatir eka indra bhakSImahi 25 7, 99 | yavasamichatu ~yo garbhamoSadhInAM gavAM kRNotyarvatAm ~parjanyaHpuruSINAm ~ 26 7, 100| pRshniradAd dharito no vasUni ~gavAM maNDUkA dadataH shatAni 27 7, 101| pitvo agne yo ashvAnAM yo gavAM yastanUnAm ~ripu stena steyakRd 28 8, 4 | sahasrAnu nirmajAmaje niryUthAni gavAM RSiH ~vRkSAshcin me abhipitve 29 8, 46 | dasha tryaruSINAM dasha gavAM sahasrA ~dasha shyAvA Rdhadrayo 30 8, 51 | jivrimuddhitam ~sahasrANyasiSAsad gavAM RSistvoto dasyave vRkaH ~ 31 9, 65 | yAtave ~A na indo shatagvinaM gavAM poSaM svashvyam ~vahA bhagattimUtaye ~ 32 9, 66 | indurindramA ~eSa somo adhi tvaci gavAM krILatyadribhiH ~indraM 33 9, 81 | dadhnA yadImunnItA yashasA gavAM dAnAya shUramudamandiSuH 34 10, 87 | pratyañcamarciSA vidhya marman ~viSaM gavAM yAtudhAnAH pibantvA vRshcyantAmaditayedurevAH ~ 35 10, 102| sUbharvaM shatavat sahasraM gavAM mudgalaH pradhanejigAya ~ 36 10, 108| kRNavai mA punargA apa te gavAM subhagebhajAma ~nAhaM veda 37 10, 166| hantAraMshatrUNAM kRdhi virAjaM gopatiM gavAm ~ahamasmi sapatnahendra


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License