Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
barhisadam 2
barhisado 2
barhisahsadantu 1
barhisi 37
barhisimadayasva 1
barhismadbhi 1
barhismana 1
Frequency    [«  »]
38 tu
38 tyam
38 vishvatah
37 barhisi
37 gavam
37 havya
37 kavih

Rig Veda (Sanskrit)

IntraText - Concordances

barhisi

   Book, Hymn
1 1, 12 | yAsi dUtyam ~devairA satsi barhiSi ~ghRtAhavana dIdivaH prati 2 1, 16 | somAsa indavaH sutAso adhi barhiSi ~tAnindra sahasepiba ~ayaM 3 1, 31 | vahA daivyaM janamA sAdaya barhiSi yakSi ca priyam ~etenAgne 4 1, 44 | vahnibhirdevairagne sayAvabhiH ~A sIdantu barhiSi mitro aryamA prAtaryAvANo 5 1, 47 | dAshvAMsamupa gachatam ~triSadhasthe barhiSi vishvavedasA madhvA yajñaM 6 1, 85 | madacyutaM vayo na sIdannadhi barhiSi priye ~shUrA ived yuyudhayo 7 1, 86 | gomativraje ~asya vIrasya barhiSi sutaH somo diviSTiSu ~ukthaM 8 1, 109| shushrava vRtrahatye ~tAvAsadyA barhiSi yajñe asmin pra carSaNI 9 2, 6 | cikitva AnuSak ~A cAsmin satsi barhiSi ~ ~ 10 2, 40 | naH suhavA A hi gantana ni barhiSi sadatanA raNiSTana ~athA 11 4, 6 | sudhitaH sumekaH || ~stIrNe barhiSi samidhAne agnA Urdhvo adhvaryur 12 5, 11 | indreNa devaiH sarathaM sa barhiSi sIdan ni hotA yajathAya 13 5, 26 | suvIryaM vaha | ~devair A satsi barhiSi || ~samidhAnaH sahasrajid 14 5, 72 | gIrbhir juhumo atrivat | ~ni barhiSi sadataM somapItaye || ~vratena 15 5, 72 | dharmaNA yAtayajjanA | ~ni barhiSi sadataM somapItaye || ~mitrash 16 5, 72 | juSetAM yajñam iSTaye | ~ni barhiSi sadatAM somapItaye ||~ ~ 17 6, 17 | havyadAtaye ~ni hotA satsi barhiSi ~taM tvA samidbhiraN^giro 18 6, 58 | uta vA yajatrA AsadyAsmin barhiSi mAdayadhvam ~vishve devA 19 6, 58 | prajAvatIriSa A dhattamasme ~stIrNe barhiSi samidhAne agnau sUktena 20 6, 76 | pariSiktamasme AsadyAsmin barhiSi mAdayethAm ~ ~ 21 7, 13 | bharadhvam ~bhare havirna barhiSi prINAno vaishvAnarAya yataye 22 7, 44 | yajñamupaprayantaH ~iLAM devIM barhiSi sAdayanto.ashvinA viprA 23 7, 46 | prasitau hILitasya ~A no bhaja barhiSi jIvashaMse yUyaM pAta ... ~ ~ 24 8, 13 | yahvaM pratnAbhirUtibhiH ~ni barhiSi priye sadadadha dvitA ~vardhasvA 25 8, 17 | ta indra somo nipUto adhi barhiSi ~ehImasya dravApiba ~shAcigo 26 8, 23 | agne ni Satsi namasAdhi barhiSi ~vaMsvA no vAryA puru vaMsva 27 8, 69 | harayaH sasRjrire 'ruSIr adhi barhiSi | ~yatrAbhi saMnavAmahe || ~ 28 9, 19 | punAna AyuSu stanayannadhi barhiSi ~hariH san yonimAsadat ~ 29 9, 55 | yathA te jAtamandhasaH ~ni barhiSi priye sadaH ~uta no govidashvavit 30 9, 59 | duritA tara ~kaviH sIda ni barhiSi ~pavamAna svarvido jAyamAno. 31 9, 71 | hiraNyayamAsadaM deva eSati ~e riNanti barhiSi priyaM girAshvo na devAnapyeti 32 9, 72 | jAmibhiH ~nRdhUto adriSuto barhiSi priyaH patirgavAM pradiva 33 9, 95 | devAnAM guhyAni nAmAviS kRNoti barhiSi pravAce ~apAmivedUrmayastarturANAH 34 10, 17 | pitRbhirmadantI ~AsadyAsmin barhiSi mAdayasvAnamIvA iSa Adhehyasme ~ 35 10, 30 | adhvaryavaH sAdayatAsakhAyaH ~ni barhiSi dhattana somyAso.apAM naptrAsaMvidAnAsa 36 10, 63 | janimAvivasvataH ~yayAterye nahuSyasya barhiSi devA Asate teadhi bruvantu 37 10, 90 | sharad dhaviH ~taM yajñaM barhiSi praukSan puruSaM jAtamagrataH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License