Book, Hymn
1 1, 73 | pIpayanta dyubhaktAH ~parAvataH sumatiM bhikSamANA vi sindhavaH
2 1, 73 | samayA sasruradrim ~tve agne sumatiM bhikSamANA divi shravo dadhire
3 1, 114| tavarudra praNItiSu ~ashyAma te sumatiM devayajyayA kSayadvIrasya
4 1, 151| vItho adhvaramachA giraH sumatiM gantamasmayu ~yuvAM yajñaiH
5 1, 156| vivaktana mahaste viSNo sumatiM bhajAmahe ~tamasya rAjA
6 1, 166| marutaH sucetunAriSTagrAmAH sumatiM pipartana ~yatrA vo didyud
7 1, 171| namasAhamemi sUktena bhikSe sumatiM turANAm ~rarANatA maruto
8 2, 48 | bhadramA vada tUSNImAsInaH sumatiM cikiddhi naH ~yadutpatan
9 3, 1 | yajamAno havirbhirILe sakhitvaM sumatiM nikAmaH ~devairavo mimIhi
10 3, 4 | sumanA bodhyasme shucA\-shucA sumatiM rAsi vasvaH ~A deva devAn
11 3, 36 | prasavaH sargatakta A vo vRNe sumatiM yajñiyAnAm ~atAriSurbharatA
12 3, 36 | gavyavaH samabhakta vipraH sumatiM nadInAm ~pra pinvadhvamiSayantIH
13 3, 63 | pramatiM jAtavedo vaso rAsva sumatiM vishvajanyAm ~ ~
14 4, 4 | shatrUn || ~sa te jAnAti sumatiM yaviSTha ya Ivate brahmaNe
15 4, 4 | sAsad iSTiH || ~arcAmi te sumatiM ghoSy arvAk saM te vAvAtA
16 5, 1 | dUrAt | ~A bhandiSThasya sumatiM cikiddhi bRhat te agne mahi
17 5, 27 | tryaruNAya sharma || ~evA te agne sumatiM cakAno naviSThAya navamaM
18 5, 33 | tavase atavyAn | ~yo asmai sumatiM vAjasAtau stuto jane samaryash
19 5, 41 | jagrasIta || ~tAM vo devAH sumatim UrjayantIm iSam ashyAma
20 5, 70 | varuNa | ~mitra vaMsi vAM sumatim || ~tA vAM samyag adruhvANeSam
21 6, 2 | mitramaho deva devAnagne vocaH sumatiM rodasyoH ~vIhi svastiM sukSitiM
22 6, 57 | naMshi devA bhAradvAjaH sumatiM yAti hotA ~AsAnebhiryajamAno
23 6, 64 | pUSAbhavat sacA ~tAM pUSNaH sumatiM vayaM vRkSasya pra vayAmiva ~
24 6, 69 | pipyathurgAmiti cyavAnA sumatiM bhuraNyU ~yad rodasI pradivo
25 7, 6 | vishve janAsa evaistasthuH sumatiM bhikSamANAH ~vaishvAnaro
26 7, 18 | gopatiM vishva AhA na indraH sumatiM gantvacha ~arNAMsi cit paprathAnA
27 7, 24 | vAryasya pUrdhi pra te mahIM sumatiM vevidAma ~iSaM pinva maghavadbhyaH
28 7, 31 | bharadhvaM pracetase pra sumatiM kRNudhvam ~vishaH pUrvIH
29 7, 39 | HYMN 39~~Urdhvo agniH sumatiM vasvo ashret pratIcI jUrNirdevatAtimeti ~
30 7, 98 | AvivAsAt || ~tvaM viSNo sumatiM vishvajanyAm aprayutAm evayAvo
31 8, 2 | hyasya vIrasya bhUridAvarIM sumatim ~triSu jAtasya manAMsi ~
32 8, 31 | vAyataH ~na devAnAmapi hnutaH sumatiM na jugukSataH ~shravo bRhad
33 8, 51 | hUmahe vayam ~vidmA hyasya sumatiM navIyasIM gamema gomati
34 9, 96 | rathamindrasya sakhA vidvAnenA sumatiM yAtyacha ~sa no deva devatAte
35 9, 97 | dhanvantu somAH ~AyajyavaH sumatiM vishvavArA hotAro na diviyajo
36 10, 11 | asurovepate matI ~yaste agne sumatiM marto akSat sahasaH sUno
|