Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sumatibhirupa 1
sumatibhiryajatrah 1
sumatih 2
sumatim 36
sumatima 1
sumatimavrnimahe 1
sumatimayajate 1
Frequency    [«  »]
36 mahina
36 ojasa
36 pavamano
36 sumatim
36 visha
35 eti
35 hotaram

Rig Veda (Sanskrit)

IntraText - Concordances

sumatim

   Book, Hymn
1 1, 73 | pIpayanta dyubhaktAH ~parAvataH sumatiM bhikSamANA vi sindhavaH 2 1, 73 | samayA sasruradrim ~tve agne sumatiM bhikSamANA divi shravo dadhire 3 1, 114| tavarudra praNItiSu ~ashyAma te sumatiM devayajyayA kSayadvIrasya 4 1, 151| vItho adhvaramachA giraH sumatiM gantamasmayu ~yuvAM yajñaiH 5 1, 156| vivaktana mahaste viSNo sumatiM bhajAmahe ~tamasya rAjA 6 1, 166| marutaH sucetunAriSTagrAmAH sumatiM pipartana ~yatrA vo didyud 7 1, 171| namasAhamemi sUktena bhikSe sumatiM turANAm ~rarANatA maruto 8 2, 48 | bhadramA vada tUSNImAsInaH sumatiM cikiddhi naH ~yadutpatan 9 3, 1 | yajamAno havirbhirILe sakhitvaM sumatiM nikAmaH ~devairavo mimIhi 10 3, 4 | sumanA bodhyasme shucA\-shucA sumatiM rAsi vasvaH ~A deva devAn 11 3, 36 | prasavaH sargatakta A vo vRNe sumatiM yajñiyAnAm ~atAriSurbharatA 12 3, 36 | gavyavaH samabhakta vipraH sumatiM nadInAm ~pra pinvadhvamiSayantIH 13 3, 63 | pramatiM jAtavedo vaso rAsva sumatiM vishvajanyAm ~ ~ 14 4, 4 | shatrUn || ~sa te jAnAti sumatiM yaviSTha ya Ivate brahmaNe 15 4, 4 | sAsad iSTiH || ~arcAmi te sumatiM ghoSy arvAk saM te vAvAtA 16 5, 1 | dUrAt | ~A bhandiSThasya sumatiM cikiddhi bRhat te agne mahi 17 5, 27 | tryaruNAya sharma || ~evA te agne sumatiM cakAno naviSThAya navamaM 18 5, 33 | tavase atavyAn | ~yo asmai sumatiM vAjasAtau stuto jane samaryash 19 5, 41 | jagrasIta || ~tAM vo devAH sumatim UrjayantIm iSam ashyAma 20 5, 70 | varuNa | ~mitra vaMsi vAM sumatim || ~tA vAM samyag adruhvANeSam 21 6, 2 | mitramaho deva devAnagne vocaH sumatiM rodasyoH ~vIhi svastiM sukSitiM 22 6, 57 | naMshi devA bhAradvAjaH sumatiM yAti hotA ~AsAnebhiryajamAno 23 6, 64 | pUSAbhavat sacA ~tAM pUSNaH sumatiM vayaM vRkSasya pra vayAmiva ~ 24 6, 69 | pipyathurgAmiti cyavAnA sumatiM bhuraNyU ~yad rodasI pradivo 25 7, 6 | vishve janAsa evaistasthuH sumatiM bhikSamANAH ~vaishvAnaro 26 7, 18 | gopatiM vishva AhA na indraH sumatiM gantvacha ~arNAMsi cit paprathAnA 27 7, 24 | vAryasya pUrdhi pra te mahIM sumatiM vevidAma ~iSaM pinva maghavadbhyaH 28 7, 31 | bharadhvaM pracetase pra sumatiM kRNudhvam ~vishaH pUrvIH 29 7, 39 | HYMN 39~~Urdhvo agniH sumatiM vasvo ashret pratIcI jUrNirdevatAtimeti ~ 30 7, 98 | AvivAsAt || ~tvaM viSNo sumatiM vishvajanyAm aprayutAm evayAvo 31 8, 2 | hyasya vIrasya bhUridAvarIM sumatim ~triSu jAtasya manAMsi ~ 32 8, 31 | vAyataH ~na devAnAmapi hnutaH sumatiM na jugukSataH ~shravo bRhad 33 8, 51 | hUmahe vayam ~vidmA hyasya sumatiM navIyasIM gamema gomati 34 9, 96 | rathamindrasya sakhA vidvAnenA sumatiM yAtyacha ~sa no deva devatAte 35 9, 97 | dhanvantu somAH ~AyajyavaH sumatiM vishvavArA hotAro na diviyajo 36 10, 11 | asurovepate matI ~yaste agne sumatiM marto akSat sahasaH sUno


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License