Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pavamanena 2
pavamaniradhyety 1
pavamaniryo 1
pavamano 36
pavamanoaksah 1
pavamanoasridham 1
pavamanomanisah 1
Frequency    [«  »]
36 mahah
36 mahina
36 ojasa
36 pavamano
36 sumatim
36 visha
35 eti

Rig Veda (Sanskrit)

IntraText - Concordances

pavamano

   Book, Hymn
1 8, 101| dha tasthau bhuvaneSvantaH pavamAno harita A vivesha ~mAtA rudrANAM 2 9, 3 | kRto.ati hvarAMsi dhAvati ~pavamAno adAbhyaH ~eSa devo vipanyubhiH 3 9, 3 | pavamAnaHsiSAsati ~eSa devo ratharyati pavamAno dashasyati ~AviS kRNoti 4 9, 5 | samiddho vishvatas patiH pavamAno vi rAjati ~prINan vRSA kanikradat ~ 5 9, 5 | antarikSeNa rArajat ~ILenyaH pavamAno rayirvi rAjati dyumAn ~madhordhArAbhirojasA ~ 6 9, 5 | suSTutAH ~sushilpe bRhatI mahI pavamAno vRSaNyati ~naktoSAsA nadarshate ~ 7 9, 7 | svar vAjI siSAsati || ~pavamAno abhi spRdho visho rAjeva 8 9, 27 | vishvavit ~eSa gavyuracikradat pavamAno hiraNyayuH ~induH satrAjidastRtaH ~ 9 9, 27 | satrAjidastRtaH ~eSa sUryeNa hAsate pavamAno adhi dyavi ~pavitre matsaro 10 9, 28 | dhAvati ~eSa sUryamarocayat pavamAno vicarSaNiH ~vishvA dhAmAni 11 9, 30 | dhArayA ~pra somo ati dhArayA pavamAno asiSyadat ~abhi droNAnyAsadam ~ 12 9, 37 | yoniMkanikradat ~sa vAjI rocanA divaH pavamAno vi dhAvati ~rakSohA vAramavyayam ~ 13 9, 37 | vAramavyayam ~sa tritasyAdhi sAnavi pavamAno arocayat ~jAmibhiH sUryaM 14 9, 49 | devAsaH shRNavan hi kam ~pavamAno asiSyadad rakSAMsyapajaN^ghanat ~ 15 9, 59 | dhiSaNAbhyaH ~tvaM soma pavamAno vishvAni duritA tara ~kaviH 16 9, 60 | vAramapAviSuH ~ati vArAn pavamAno asiSyadat kalashAnabhi dhAvati ~ 17 9, 61 | vardhA samudramukthyam ~pavamAno ajIjanad divashcitraM na 18 9, 62 | bRhat ~eSa vRSA vRSavrataH pavamAno ashastihA ~karad vasUni 19 9, 63 | mAnuSIrapaH ~ayukta sUra etashaM pavamAno manAvadhi ~antarikSeNa yAtave ~ 20 9, 65 | pavasvAbhimAtihA ~rAjA medhAbhirIyate pavamAno manAvadhi ~antarikSeNa yAtave ~ 21 9, 66 | dadhad rayiM mayi poSam ~pavamAno ati sridho.abhyarSati suSTutim ~ 22 9, 66 | asRkSata ~jIrA ajirashociSaH ~pavamAno rathItamaH shubhrebhiH shubhrashastamaH ~ 23 9, 66 | harishcandro marudgaNaH ~pavamAno vyashnavad rashmibhirvAjasAtamaH ~ 24 9, 78 | drapsamaruNaM mayobhuvam ~etAni soma pavamAno asmayuH satyAni kRNvan draviNAnyarSasi ~ 25 9, 80 | daivyaM janaM sindhorivormiH pavamAno arSasi ~ ~ 26 9, 85 | vishantimadirAsa indavaH ~pavamAno abhyarSA suvIryamurvIM gavyUtiM 27 9, 86 | shritaH ~adhyasthAt sAnu pavamAno avyayaM nAbhA pRthivyA dharuNo 28 9, 86 | avibhiHsindhubhirvRSA ~agre sindhUnAM pavamAno arSatyagre vAco agriyo goSu 29 9, 91 | vRSne roruvadaMshurasmai pavamAno rushadIrte payogoH ~sahasraM 30 9, 96 | abhi vAjamarSa ~indrAyendo pavamAno manISyaMshorUrmimIraya gA 31 9, 96 | kanikradaccamvorAvivesha ~pavasvendo pavamAno mahobhiH kanikradat pari 32 9, 97 | rashmibhirdashabhirbhAri bhUma ~pavitrebhiH pavamAno nRcakSA rAjA devAnAmuta 33 9, 103| devebhyaH sutaH ~vyAnashiH pavamAno vi dhAvati ~ ~ 34 9, 107| saptirna vajayuH ~anumAdyaH pavamAno manISibhiH somo viprebhir{ 35 9, 107| pavamAnAbhyarSasi ~mRjAno vAre pavamano avyaye vRSAva cakrado vane ~ 36 9, 110| avyaye vAre shishurna krILan pavamAno akSAH ~sahasradhAraH shatavAja


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License