Book, Hymn
1 8, 101| dha tasthau bhuvaneSvantaH pavamAno harita A vivesha ~mAtA rudrANAM
2 9, 3 | kRto.ati hvarAMsi dhAvati ~pavamAno adAbhyaH ~eSa devo vipanyubhiH
3 9, 3 | pavamAnaHsiSAsati ~eSa devo ratharyati pavamAno dashasyati ~AviS kRNoti
4 9, 5 | samiddho vishvatas patiH pavamAno vi rAjati ~prINan vRSA kanikradat ~
5 9, 5 | antarikSeNa rArajat ~ILenyaH pavamAno rayirvi rAjati dyumAn ~madhordhArAbhirojasA ~
6 9, 5 | suSTutAH ~sushilpe bRhatI mahI pavamAno vRSaNyati ~naktoSAsA nadarshate ~
7 9, 7 | svar vAjI siSAsati || ~pavamAno abhi spRdho visho rAjeva
8 9, 27 | vishvavit ~eSa gavyuracikradat pavamAno hiraNyayuH ~induH satrAjidastRtaH ~
9 9, 27 | satrAjidastRtaH ~eSa sUryeNa hAsate pavamAno adhi dyavi ~pavitre matsaro
10 9, 28 | dhAvati ~eSa sUryamarocayat pavamAno vicarSaNiH ~vishvA dhAmAni
11 9, 30 | dhArayA ~pra somo ati dhArayA pavamAno asiSyadat ~abhi droNAnyAsadam ~
12 9, 37 | yoniMkanikradat ~sa vAjI rocanA divaH pavamAno vi dhAvati ~rakSohA vAramavyayam ~
13 9, 37 | vAramavyayam ~sa tritasyAdhi sAnavi pavamAno arocayat ~jAmibhiH sUryaM
14 9, 49 | devAsaH shRNavan hi kam ~pavamAno asiSyadad rakSAMsyapajaN^ghanat ~
15 9, 59 | dhiSaNAbhyaH ~tvaM soma pavamAno vishvAni duritA tara ~kaviH
16 9, 60 | vAramapAviSuH ~ati vArAn pavamAno asiSyadat kalashAnabhi dhAvati ~
17 9, 61 | vardhA samudramukthyam ~pavamAno ajIjanad divashcitraM na
18 9, 62 | bRhat ~eSa vRSA vRSavrataH pavamAno ashastihA ~karad vasUni
19 9, 63 | mAnuSIrapaH ~ayukta sUra etashaM pavamAno manAvadhi ~antarikSeNa yAtave ~
20 9, 65 | pavasvAbhimAtihA ~rAjA medhAbhirIyate pavamAno manAvadhi ~antarikSeNa yAtave ~
21 9, 66 | dadhad rayiM mayi poSam ~pavamAno ati sridho.abhyarSati suSTutim ~
22 9, 66 | asRkSata ~jIrA ajirashociSaH ~pavamAno rathItamaH shubhrebhiH shubhrashastamaH ~
23 9, 66 | harishcandro marudgaNaH ~pavamAno vyashnavad rashmibhirvAjasAtamaH ~
24 9, 78 | drapsamaruNaM mayobhuvam ~etAni soma pavamAno asmayuH satyAni kRNvan draviNAnyarSasi ~
25 9, 80 | daivyaM janaM sindhorivormiH pavamAno arSasi ~ ~
26 9, 85 | vishantimadirAsa indavaH ~pavamAno abhyarSA suvIryamurvIM gavyUtiM
27 9, 86 | shritaH ~adhyasthAt sAnu pavamAno avyayaM nAbhA pRthivyA dharuNo
28 9, 86 | avibhiHsindhubhirvRSA ~agre sindhUnAM pavamAno arSatyagre vAco agriyo goSu
29 9, 91 | vRSne roruvadaMshurasmai pavamAno rushadIrte payogoH ~sahasraM
30 9, 96 | abhi vAjamarSa ~indrAyendo pavamAno manISyaMshorUrmimIraya gA
31 9, 96 | kanikradaccamvorAvivesha ~pavasvendo pavamAno mahobhiH kanikradat pari
32 9, 97 | rashmibhirdashabhirbhAri bhUma ~pavitrebhiH pavamAno nRcakSA rAjA devAnAmuta
33 9, 103| devebhyaH sutaH ~vyAnashiH pavamAno vi dhAvati ~ ~
34 9, 107| saptirna vajayuH ~anumAdyaH pavamAno manISibhiH somo viprebhir{
35 9, 107| pavamAnAbhyarSasi ~mRjAno vAre pavamano avyaye vRSAva cakrado vane ~
36 9, 110| avyaye vAre shishurna krILan pavamAno akSAH ~sahasradhAraH shatavAja
|