Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
oja 1
ojah 6
ojamsi 1
ojasa 36
ojasah 1
ojasantan 1
ojasavinashayan 1
Frequency    [«  »]
36 janam
36 mahah
36 mahina
36 ojasa
36 pavamano
36 sumatim
36 visha

Rig Veda (Sanskrit)

IntraText - Concordances

ojasa

   Book, Hymn
1 1, 19 | ugrA arkamAnRcuranAdhRSTAsa ojasA ~ma... ~ye shubhrA ghoravarpasaH 2 1, 39 | vi taM yuyota shavasA vy ojasA vi yuSmAkAbhir UtibhiH || ~ 3 1, 55 | vRSAyate sanAt sa yudhma ojasA panasyate ~tvaM tamindra 4 1, 55 | samithAni majmanA kRNoti yudhma ojasA janebhyaH ~adhA cana shrad 5 1, 56 | tvaM divo dharuNaM dhiSa ojasA pRthivyA indra sadaneSu 6 1, 85 | UrdhvaM nunudre.avataM ta ojasA dadRhANaM cid bibhidurviparvatam ~ 7 1, 130| shyadahihatyAya saM shyat | saMvivyAna ojasA shavobhirindra majmanA ~ 8 1, 130| girerugroavAbharat ~maho dhanAni dayamAna ojasA vishvA dhanAnyojasA ~indraH 9 1, 130| sUrashcakraM pra vRhajjAta ojasA prapitve vAcamaruNo muSAyatIshAna 10 1, 175| suryaM kave cakramIshAna ojasA ~vaha shuSNAyavadhaM kutsaM 11 3, 49 | svayashastaraH ~sa vAvRdhAna ojasA puruSTuta bhavA naH sushravastamaH ~ ~ 12 4, 32 | chashIyAMsaM haMsi vrAdhantam ojasA | ~sakhibhir ye tve sacA || ~ 13 5, 52 | rathAnAm adrim bhindanty ojasA || ~Apathayo vipathayo ' 14 5, 52 | yoSaNA | ~divo vA dhRSNava ojasA stutA dhIbhir iSaNyata || ~ 15 5, 55 | utAntarikSam mamire vy ojasA shubhaM yAtAm anu rathA 16 5, 56 | bhImayuH || ~ni ye riNanty ojasA vRthA gAvo na durdhuraH | ~ 17 5, 81 | yayur devA devasya mahimAnam ojasA | ~yaH pArthivAni vimame 18 5, 84 | vanaspatIn kSmayA dardharSy ojasA | ~yat te abhrasya vidyuto 19 8, 6 | HYMN 6~~mahAnindro ya ojasA parjanyo vRSTimAniva ~stomairvatsasya 20 8, 6 | prarAjasi kSitIH ~mahAnapAra ojasA ~taM tvA haviSmatIrvisha 21 8, 6 | RSirhi pUrvajA asyeka IshAna ojasA ~indra coSkUyase vasu ~asmAkaM 22 8, 12 | pUtamadrivaH ~yenA nusadya ojasA vavakSitha ~imaM juSasva 23 8, 17 | purastvaM vishvasyeshAna ojasA ~vRtrANi vRtrahañ jahi ~ 24 8, 40 | jihmabAramaporNuta indra IshAna ojasA nabhantAmanyake same ~api 25 8, 40 | satvAnaM Rgmiyam ~uto nucid ya ojasA shuSNasyANDAni bhedati jeSat 26 8, 76 | diviSTiSu ~vajraM shishAna ojasA ~uttiSThannojasA saha pItvI 27 8, 88 | ajIjanan ~pra hi ririkSa ojasA divo antebhyas pari ~na 28 8, 99 | bhakSata ~vasUni jAte janamAna ojasA prati bhAgaM na dIdhima ~ 29 9, 2 | sUryeNa rocate ~girasta inda ojasA marmRjyante apasyuvaH ~yAbhirmadAya 30 9, 15 | yUthyo vRSA ~nRmNA dadhAna ojasA ~eSa rukmibhirIyate vAji 31 9, 35 | vishvamejaya ~rAyo dhartA na ojasA ~tvayA vIreNa vIravo.abhi 32 9, 39 | pavitra A tviSiM dadhAna ojasA ~vicakSANo virocayan ~ayaM 33 9, 65 | matsaraH ~vishvA dadhAna ojasA ~taM tvA dhartAramoNyoH 34 9, 101| patirmakhasyate vishvasyeshAna ojasA ~sahasradhAraH pavate samudro 35 10, 153| vyantarikSamatiraH ~ud dyAmastabhnA ojasA ~tvamindra sajoSasamarkaM 36 10, 153| bibharSi bAhvoH ~vajraMshishAna ojasA ~tvamindrAbhibhUrasi vishvA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License