Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
mahimna 4
mahimnah 1
mahimne 1
mahina 36
mahinah 4
mahinaikadasha 1
mahinajaghana 1
Frequency    [«  »]
36 ittha
36 janam
36 mahah
36 mahina
36 ojasa
36 pavamano
36 sumatim

Rig Veda (Sanskrit)

IntraText - Concordances

mahina

   Book, Hymn
1 1, 32 | yantyApaH ~yAshcid vRtro mahinA paryatiSThat tAsAmahiH patsutaHshIrbabhUva ~ 2 1, 151| yuñjAthe apaH ~mahI atra mahinA vAraM RNvatho.areNavastuja 3 1, 173| tamaso vihantA ~pra yaditthA mahinA nRbhyo astyaraM rodasI kakSye 4 1, 180| jivriH ~apaH kSoNI sacate mAhinA vAM jUrNo vAmakSuraMhaso 5 1, 180| sahasraiH ~pra yad vahethe mahinA rathasya pra syandrA yAtho 6 1, 186| na devAH ~pra nu yadeSAM mahinA cikitre pra yuñjate prayujaste 7 2, 1 | devaricyase ~pRkSo yadatra mahinA vi te bhuvadanu dyAvApRthivI 8 2, 17 | parivyata shIrSaNi dyAM mahinA pratyamuñcata ~adhAkRNoH 9 2, 20 | ca nadInAM cakramanta ~sa mAhina indro arNo apAM prairayadahihAchA 10 3, 6 | prayajyo ~divashcidagne mahinA pRthivyA vacyantAM te vahnayaH 11 3, 7 | rocamAnA iLA yeSAM gaNyA mAhinA gIH ~uto pitRbhyAM pravidAnu 12 3, 7 | uSaso revadUSuH ~uto cidagne mahinA pRthivyAH kRtaM cidenaH 13 3, 32 | citramanIkam ~vishve jAnanti mahinA yadAgAdindrasya karma sukRtApurUNi ~ 14 3, 65 | citrashravastamam ~abhi yo mahinA divaM mitro babhUva saprathAH ~ 15 5, 57 | aruNAshvA arepasaH pratvakSaso mahinA dyaur ivoravaH || ~purudrapsA 16 5, 87 | shavase || pra ye jAtA mahinA ye ca nu svayam pra vidmanA 17 6, 8 | vyantarikSamamimIta sukraturvaishvAnaro mahinA nAkamaspRshat ~vyastabhnAd 18 6, 15 | TvaM hi yajvA ~RtA yajAsi mahinA vi yad bhUrhavyA vaha yaviSTha 19 6, 30 | dyumnahUtau sakhAyaH syAma mahina preSThAH ~prAtardaniH kSatrashrIrastu 20 6, 76 | saprathaH ~ayaM ya urvI mahinA mahivrataH kratvA vibhAtyajaro 21 7, 21 | vishvaha syAma namovRdhAso mahinA tarutra ~vanvantu smA te. 22 7, 60 | vRSaNo rejamAnA dakSasya cin mahinA mRLatA naH ~yo brahmaNe 23 7, 86 | HYMN 86~~dhIrA tvasya mahinA janUMSi vi yastastambha 24 7, 95 | rathyeva yAti vishvA apo mahinA sindhuranyAH ~ekAcetat sarasvatI 25 7, 96 | stomairvasiSTha rodasI ~ubhe yat te mahinA shubhre andhasI adhikSiyanti 26 8, 12 | vANIranUSatA samojase ~mahAntaM mahinA vayaM stomebhirhavanashrutam ~ 27 8, 68 | paprAtha mahitvanA || ~yasya te mahinA mahaH pari jmAyantam IyatuH | ~ 28 8, 70 | aSTa rodasI || ~A paprAtha mahinA vRSNyA vRSan vishvA shaviSTha 29 8, 92 | tvAmindrAti ricyate ~vivyaktha mahinA vRSan bhakSaM somasya jAgRve ~ 30 10, 70 | vishrayadhvam ~ushatIrdvAro mahinA mahadbhirdevaM rathaMrathayurdhArayadhvam ~ 31 10, 81 | vishvakarma vi dyAmaurNon mahinA vishvacakSAH ~vishvatashcakSuruta 32 10, 88 | yattUrNishcarati prajAnan ~dRshenyo yo mahinA samiddho.arocata diviyonirvibhAvA ~ 33 10, 119| prati ~kuvit ... ~abhi dyAM mahinA bhuvamabhImAM pRthivIM mahIm ~ 34 10, 121| haviSA vidhema ~yashcidApo mahinA paryapashyad dakSaM dadhAnAjanayantIryajñam ~ 35 10, 125| para enA pRthivyaitAvatI mahinA saM babhUva ~ ~ 36 10, 147| dhanA nRbhiH ~tvaM shardhAya mahinA gRNAna uru kRdhi maghavañchagdhirAyaH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License