Book, Hymn
1 1, 32 | yantyApaH ~yAshcid vRtro mahinA paryatiSThat tAsAmahiH patsutaHshIrbabhUva ~
2 1, 151| yuñjAthe apaH ~mahI atra mahinA vAraM RNvatho.areNavastuja
3 1, 173| tamaso vihantA ~pra yaditthA mahinA nRbhyo astyaraM rodasI kakSye
4 1, 180| jivriH ~apaH kSoNI sacate mAhinA vAM jUrNo vAmakSuraMhaso
5 1, 180| sahasraiH ~pra yad vahethe mahinA rathasya pra syandrA yAtho
6 1, 186| na devAH ~pra nu yadeSAM mahinA cikitre pra yuñjate prayujaste
7 2, 1 | devaricyase ~pRkSo yadatra mahinA vi te bhuvadanu dyAvApRthivI
8 2, 17 | parivyata shIrSaNi dyAM mahinA pratyamuñcata ~adhAkRNoH
9 2, 20 | ca nadInAM cakramanta ~sa mAhina indro arNo apAM prairayadahihAchA
10 3, 6 | prayajyo ~divashcidagne mahinA pRthivyA vacyantAM te vahnayaH
11 3, 7 | rocamAnA iLA yeSAM gaNyA mAhinA gIH ~uto pitRbhyAM pravidAnu
12 3, 7 | uSaso revadUSuH ~uto cidagne mahinA pRthivyAH kRtaM cidenaH
13 3, 32 | citramanIkam ~vishve jAnanti mahinA yadAgAdindrasya karma sukRtApurUNi ~
14 3, 65 | citrashravastamam ~abhi yo mahinA divaM mitro babhUva saprathAH ~
15 5, 57 | aruNAshvA arepasaH pratvakSaso mahinA dyaur ivoravaH || ~purudrapsA
16 5, 87 | shavase || pra ye jAtA mahinA ye ca nu svayam pra vidmanA
17 6, 8 | vyantarikSamamimIta sukraturvaishvAnaro mahinA nAkamaspRshat ~vyastabhnAd
18 6, 15 | TvaM hi yajvA ~RtA yajAsi mahinA vi yad bhUrhavyA vaha yaviSTha
19 6, 30 | dyumnahUtau sakhAyaH syAma mahina preSThAH ~prAtardaniH kSatrashrIrastu
20 6, 76 | saprathaH ~ayaM ya urvI mahinA mahivrataH kratvA vibhAtyajaro
21 7, 21 | vishvaha syAma namovRdhAso mahinA tarutra ~vanvantu smA te.
22 7, 60 | vRSaNo rejamAnA dakSasya cin mahinA mRLatA naH ~yo brahmaNe
23 7, 86 | HYMN 86~~dhIrA tvasya mahinA janUMSi vi yastastambha
24 7, 95 | rathyeva yAti vishvA apo mahinA sindhuranyAH ~ekAcetat sarasvatI
25 7, 96 | stomairvasiSTha rodasI ~ubhe yat te mahinA shubhre andhasI adhikSiyanti
26 8, 12 | vANIranUSatA samojase ~mahAntaM mahinA vayaM stomebhirhavanashrutam ~
27 8, 68 | paprAtha mahitvanA || ~yasya te mahinA mahaH pari jmAyantam IyatuH | ~
28 8, 70 | aSTa rodasI || ~A paprAtha mahinA vRSNyA vRSan vishvA shaviSTha
29 8, 92 | tvAmindrAti ricyate ~vivyaktha mahinA vRSan bhakSaM somasya jAgRve ~
30 10, 70 | vishrayadhvam ~ushatIrdvAro mahinA mahadbhirdevaM rathaMrathayurdhArayadhvam ~
31 10, 81 | vishvakarma vi dyAmaurNon mahinA vishvacakSAH ~vishvatashcakSuruta
32 10, 88 | yattUrNishcarati prajAnan ~dRshenyo yo mahinA samiddho.arocata diviyonirvibhAvA ~
33 10, 119| prati ~kuvit ... ~abhi dyAM mahinA bhuvamabhImAM pRthivIM mahIm ~
34 10, 121| haviSA vidhema ~yashcidApo mahinA paryapashyad dakSaM dadhAnAjanayantIryajñam ~
35 10, 125| para enA pRthivyaitAvatI mahinA saM babhUva ~ ~
36 10, 147| dhanA nRbhiH ~tvaM shardhAya mahinA gRNAna uru kRdhi maghavañchagdhirAyaH ~
|