Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
mahadindravisnu 1
mahadindrayendo 1
mahagramo 1
mahah 36
mahahasti 1
mahahprthupaksasa 1
mahahsamvaranasya 1
Frequency    [«  »]
36 havisa
36 ittha
36 janam
36 mahah
36 mahina
36 ojasa
36 pavamano

Rig Veda (Sanskrit)

IntraText - Concordances

mahah

   Book, Hymn
1 1, 22 | vaha ~abhI no devIravasA mahaH sharmaNA nRpatnIH ~achinnapatrAH 2 1, 61 | asyedu mAtuH savaneSu sadyo mahaH pituM papivAñcArvannA ~muSAyad 3 1, 117| shyAvAya rushatImadattaM mahaH kSoNasyAshvinA kaNvAya ~ 4 1, 149| HYMN 149~~mahaH sa rAya eSate patirdannina 5 1, 153| HYMN 153~~yajAmahe vAM mahaH sajoSA havyebhirmitrAvaruNA 6 1, 169| pra yAhIndra mILhuSo nR^In mahaH pArthive sadane yatasva ~ 7 1, 175| HYMN 175~~matsyapAyi te mahaH pAtrasyeva harivo matsaro 8 1, 182| supaptanIpetathuH kSodaso mahaH ~avaviddhaM taugryamapsvantaranArambhaNe 9 3, 17 | ayamagniH suvIryasyeshe mahaH saubhagasya ~rAya Ishe svapatyasya 10 3, 52 | te mAtA pari yoSA janitrI mahaH piturdama Asiñcadagre ~upasthAya 11 3, 59 | sanA purANamadhyemyArAn mahaH piturjaniturjAmi tan naH ~ 12 4, 55 | agnir Ishe vasavyasyAgnir mahaH saubhagasya | ~tAny asmabhyaM 13 5, 41 | mitrAvaruNAv RtAyan divo vA mahaH pArthivasya vA de | ~Rtasya 14 5, 87 | pArthivaM yeSAm ajmeSv A mahaH shardhAMsy adbhutainasAm || ~ 15 5, 87 | jaritur evayAmarut | ~viSNor mahaH samanyavo yuyotana smad 16 6, 17 | mandrAbhiradhvare jihvAbhiryajA mahaH ~A devAn vakSi yakSi ca ~ 17 6, 62 | kapardinamIshAnaM rAdhaso mahaH ~rAyaH sakhAyamImahe ~rAyo 18 7, 3 | prothadashvo na yavase.aviSyan yadA mahaH saMvaraNAd vyasthAt ~Adasya 19 7, 16 | dadatyashvyA maghA kAmena shravaso mahaH ~tAnaMhasaH pipRhi partRbhiS 20 8, 25 | ghoSato bRhat ~napAtA shavaso mahaH sUnU dakSasya sukratu ~sRpradAnU 21 8, 46 | kRpayato nUnamatyatha ~mahaH su vo aramiSe stavAmahe 22 8, 50 | dhanaspRtaM vibhUtiM rAdhaso mahaH ~udrIva vajrinnavato vasutvanA 23 8, 61 | tvaM hi rAdhaspate rAdhaso mahaH kSayasyAsi vidhataH ~taM 24 8, 65 | mahimAnaM harayo deva te mahaH ~rathe vahantu bibhrataH ~ 25 8, 68 | mahitvanA || ~yasya te mahinA mahaH pari jmAyantam IyatuH | ~ 26 8, 90 | vRNImahe putrasya shavaso mahaH ~brahmA ta indra girvaNaH 27 8, 98 | hindra girvaNa upa tvA kAmAn mahaH sasRjmahe ~udevayanta udabhiH ~ 28 9, 31 | sindhavaH ~soma vardhanti te mahaH ~A pyAyasva sametu te vishvataH 29 9, 46 | dhanaMjaya prayantA rAdhaso mahaH ~asmabhyaM soma gAtuvit ~ 30 9, 73 | pratno abhi rakSati vratam ~mahaH samudraM varuNastiro dadhe 31 9, 81 | vasvindo bhava maghavA rAdhaso mahaH ~shikSA vayodho vasave su 32 9, 88 | ratho na bhuriSAL ayoji mahaH purUNi sAtaye vasUni ~AdIM 33 9, 89 | vRtrahA pavasva ~shagdhi mahaH purushcandrasya rAyaH suvIryasya 34 10, 55 | shAko aruNaH suparNa A yo mahaH shUraHsanAdanILaH ~yacciketa 35 10, 93 | dhAmabhirmitrAvaruNAuruSyatAm ~mahaH sa rAya eSate.ati dhanveva 36 10, 140| pracetasaM kSayantaM rAdhaso mahaH ~rAtiM vAmasya subhagAM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License