Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
janadanu 1
janadusriyasu 1
janah 14
janam 36
janama 1
janamagne 1
janamamitrayantamurum 1
Frequency    [«  »]
36 duto
36 havisa
36 ittha
36 janam
36 mahah
36 mahina
36 ojasa

Rig Veda (Sanskrit)

IntraText - Concordances

janam

   Book, Hymn
1 1, 37 | yAmeSu rejate || ~sthiraM hi jAnam eSAM vayo mAtur niretave | ~ 2 1, 37 | maruto yad dha vo balaM janAM acucyavItana | ~girIMr acucyavItana || ~ 3 1, 44 | pratirannAyurjIvase namasyA daivyaM janam ~hotAraM vishvavedasaM saM 4 1, 45 | rudrAnAdityAnuta ~yajA svadhvaraM janaM manujAtaM ghRtapruSam ~shruSTIvAno 5 1, 49 | uSastvam ~tenA sushravasaM janaM prAvAdya duhitardivaH ~vayashcit 6 1, 166| rakSatA maruto yamAvata ~janaM yamugrAstavaso virapshinaH 7 2, 24 | sunItibhirnayasi trAyase janaM yastubhyaM dAshAn na tamaMho 8 2, 33 | sumnayurgiropa bruve namasA daivyaM janam ~yathA rayiM sarvavIraM 9 3, 58 | vishvAmitrasyarakSati brahmedaM bhArataM janam ~vishvAmitrA arAsata brahmendrAya 10 4, 9 | mahAM asi ya Im A devayuM janam | ~iyetha barhir Asadam || ~ 11 5, 13 | mAnuSeSv A | ~sa yakSad daivyaM janam || ~tvam agne saprathA asi 12 5, 15 | mAteva yad bharase paprathAno janaM-janaM dhAyase cakSase ca | ~ 13 5, 15 | bharase paprathAno janaM-janaM dhAyase cakSase ca | ~vayo- 14 5, 53 | HYMN 53~~ko veda jAnam eSAM ko vA purA sumneSv 15 5, 65 | varuNasheSasaH || ~yuvam mitremaM janaM yatathaH saM ca nayathaH | ~ 16 5, 80 | matibhir jarante || ~eSA janaM darshatA bodhayantI sugAn 17 6, 17 | dUto amartya A vahA daivyaM janam ~shRNvan viprasya suSTutim ~ 18 6, 21 | marutvantaM vRSabhaM ... ~janaM vajrin mahi cin manyamAnamebhyo 19 6, 24 | sa kuha svidindraH kamA janaM carati kAsu vikSu ~kaste 20 6, 38 | mimikSa indre nyayAmi somaH ~janaM na dhanvannabhi saM yadApaH 21 6, 54 | HYMN 54~~stuSe janaM suvrataM navyasIbhirgIrbhirmitrAvaruNA 22 6, 58 | hotarvayunasho yaja ~cikitvAn daivyaM janam ~vishve devAH shRNutemaM 23 7, 36 | vAmanyaH padavIradabdho janaM ca mitro yatati bruvANaH ~ 24 8, 5 | parNinaH ~achA svadhvaraM janam ~rathaM vAmanugAyasaM ya 25 8, 6 | divamuSTrAñcaturyujo dadat ~shravasA yAdvaM janam ~ ~ 26 8, 44 | ihA vaha ~cikitvAn daivyaM janam ~vipraM hotAramadruhaM dhUmaketuM 27 9, 63 | matsaraH ~nudasvAdevayuM janam ~pavamAnA asRkSata somAH 28 9, 71 | apsA yAti svadhayA daivyaM janaM saM suSTutI nasate saM goagrayA ~ 29 9, 80 | indraM soma mAdayan daivyaM janaM sindhorivormiH pavamAno 30 9, 84 | svastimadurukSitau gRNIhi daivyaM janam ~A yastasthau bhuvanAnyamartyo 31 9, 84 | indraM somo mAdayan daivyaM janam ~eSa sya somaH pavate sahasrajid 32 10, 53 | manurbhava janayA daivyaM janam ~akSAnaho nahyatanota somyA 33 10, 60 | HYMN 60~~A janaM tveSasandRshaM mAhInAnAmupastutam ~ 34 10, 63 | aMhomucaM sukRtandaivyaM janam ~agniM mitraM varuNaM sAtaye 35 10, 91 | vane shishriyetakvavIriva ~janaM\-janaM janyo nAti manyate 36 10, 91 | shishriyetakvavIriva ~janaM\-janaM janyo nAti manyate visha


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License