Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
itsyama 1
itta 1
itte 5
ittha 36
itthadhi 1
itthadhiye 2
ittham 1
Frequency    [«  »]
36 bhadram
36 duto
36 havisa
36 ittha
36 janam
36 mahah
36 mahina

Rig Veda (Sanskrit)

IntraText - Concordances

ittha

   Book, Hymn
1 1, 24 | bhAgamImahe ~yashcid dhi ta itthA bhagaH shashamAnaH purA 2 1, 39 | HYMN 39~~pra yad itthA parAvataH shocir na mAnam 3 1, 80 | HYMN 80~~itthA hi soma in made brahmA cakAra 4 1, 84 | goramanvata nAma tvaSTurapIcyam ~itthA candramaso gRhe ~ko adya 5 1, 132| bandhukSidbhyo gaveSaNaH ~nU itthA te pUrvathA ca pravAcyaM 6 1, 141| HYMN 141~~baL itthA tad vapuSe dhAyi darshataM 7 1, 165| sanneko yAsi satpate kiM ta itthA ~saM pRchase samarANaH shubhAnairvocestan 8 3, 28 | havyavAT ~taM sabAdho yatasruca itthA dhiyA yajñavantaH ~A cakruragnimUtaye ~ 9 3, 35 | sindhurnAdrayaH pari Santo varanta ~itthA sakhibhya iSito yadindrA 10 4, 10 | dveSo 'gna inoSi martAt | ~itthA yajamAnAd RtAvaH || ~shivA 11 4, 16 | sekaM vipipAno arcAt | ~diva itthA jIjanat sapta kArUn ahnA 12 4, 29 | yo gantA nAdhamAnam UtI itthA vipraM havamAnaM gRNantam | ~ 13 5, 17 | 17~~A yajñair deva martya itthA tavyAMsam Utaye | ~agniM 14 5, 20 | prayasvanto havAmahe || ~itthA yathA ta Utaye sahasAvan 15 5, 32 | harmye dhAH || ~tyaM cid itthA katpayaM shayAnam asUrye 16 5, 33 | vRSan yoktram ashreH | ~yA itthA maghavann anu joSaM vakSo 17 5, 61 | martaM vipanyavaH praNetAra itthA dhiyA | ~shrotAro yAmahUtiSu || ~ 18 5, 67 | HYMN 67~~baL itthA deva niSkRtam AdityA yajatam 19 5, 84 | HYMN 84~~baL itthA parvatAnAM khidram bibharSi 20 6, 20 | pratnaM sakhyamastu yuSme itthA vadadbhirvalamaN^girobhiH ~ 21 6, 36 | indro dakSiNatasturASAT ~itthA sRjAnA anapAvRdarthaM dive\- 22 6, 37 | mRLIka uta no abhiSTau ~itthA gRNanto mahinasya sharman 23 6, 54 | cid dhi jinvathA vRdhanta itthA nakSanto naro aN^girasvat ~ 24 6, 66 | indrAgnI jIvatho yuvam ~baL itthA mahimA vAmindrAgnI paniSTha 25 6, 76 | rayiM saushravasAya devA ~itthA gRNanto mahinasya shardho. 26 7, 94 | tA hi shashvanta ILata itthA viprAsa Utaye ~sabAdho vAjasAtaye ~ 27 8, 2 | yeasmin kAmamashriyan ~itthA dhIvantamadrivaH kANvaM 28 8, 7 | naraH ~kadA gachAtha maruta itthA vipraM havamAnam ~mArDIkebhirnAdhamAnam ~ 29 8, 25 | pratighnanti bhUrNayaH ~ayameka itthA purUru caSTe vi viSpatiH ~ 30 8, 28 | no gopA apAcyAsta udak ta itthA nyak ~purastAt sarvayA vishA ~ 31 8, 69 | svastigAm anehasam || ~taM ghem itthA namasvina upa svarAjam Asate | ~ 32 9, 83 | garbhamA dadhuH ~gandharva itthA padamasya rakSati pAti devAnAM 33 10, 28 | vRSabhaMshUshuvAnaH ~suparNa itthA nakhamA siSAyAvaruddhaH 34 10, 44 | ashvA yeSAM duryujaAyuyujre ~itthA ye prAgupare santi dAvane 35 10, 95 | tirata dIrghamAyuH ~jajñiSa itthA gopIthyAya hi dadhAtha tat 36 10, 152| HYMN 152~~shAsa itthA mahAnasyamitrakhAdo adbhutaH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License