Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
haviryajñah 1
haviryena 1
havis 7
havisa 36
havisabhi 1
havisah 3
havisaharsamenam 1
Frequency    [«  »]
36 apah
36 bhadram
36 duto
36 havisa
36 ittha
36 janam
36 mahah

Rig Veda (Sanskrit)

IntraText - Concordances

havisa

   Book, Hymn
1 1, 46 | yad vAMratho vibhiS patAt ~haviSA jAro apAM piparti papurirnarA ~ 2 1, 84 | ko janAya ~ko agnimITTe haviSA ghRtena srucA yajAtA RtubhirdhruvebhiH ~ 3 1, 91 | shravAMsyuttamAni dhiSva ~yA te dhAmAni haviSA yajanti tA te vishvA paribhUrastuyajñam ~ 4 1, 93 | yajamAnAya shaM yoH ~yo agnISomA haviSA saparyAd devadrIcA manasA 5 1, 166| amRtA arAsata rAyas poSaM ca haviSA dadAshuSe ~ukSantyasmai 6 2, 2 | jAtavedasamagniM yajadhvaM haviSA tanA girA ~samidhAnaM suprayasaM 7 2, 9 | juhuresamiddhe ~agne yajasva haviSA yajIyAñchruSTI deSNamabhi 8 2, 10 | pracetAH ~jigharmyagniM haviSA ghRtena pratikSiyantaM bhuvanAni 9 2, 16 | vRSabhAya sashcate ~vRSA yajasva haviSA viduSTaraH pibendra somaM 10 2, 28 | pitaramAvivAsati shraddhAmanA haviSA brahmaNas patim ~yo asmai 11 3, 18 | jAtavedashcikitvAn ~evAnena haviSA yakSi devAn manuSvad yajñaM 12 3, 31 | sukRtasya yonau ~devAvIrdevAn haviSA yajAsyagne bRhad yajamAne 13 4, 4 | sudAnur yas tvA nityena haviSA ya ukthaiH | ~piprISati 14 5, 3 | vanuyAma tvotA vasUyavo haviSA budhyamAnAH | ~vayaM samarye 15 5, 28 | vishvavArA namobhir devAM ILAnA haviSA ghRtAcI || ~samidhyamAno 16 6, 52 | gobhirAvRtamindrasya vajraM haviSA rathaM yaja ~indrasya vajro 17 6, 77 | jIvase no rajAMsi ~indrAviSNU haviSA vAvRdhAnAgrAdvAnA namasA 18 7, 2 | ghRtapRSThaM pRSadvadadhvaryavo haviSA marjayadhvam ~svAdhyo vi 19 7, 14 | ghRtenAdhvarasya hotarvayaM deva haviSA bhadrashoce ~A no devebhirupa 20 7, 17 | devAnushata A vaheha ~agne vIhi haviSA vakSi devAn svadhvarA kRNuhi 21 8, 48 | martyAnAvivesha ~tasmai somAya haviSA vidhema mRLIke asya sumatau 22 8, 48 | tatantha ~tasmai ta indo haviSA vidhema vayaM syAma patayo 23 8, 96 | bhAgadheyaM shuSmaM ta enA haviSA vidhema ~tigmamAyudhaM marutAmanIkaM 24 10, 14 | saMgamanaM janAnAM yamaMrAjAnaM haviSA duvasya ~yamo no gAtuM prathamo 25 10, 30 | itA samudramapAM napAtaM haviSA yajadhvam ~sa vo dadadUrmimadyA 26 10, 81 | tanvaM vRdhAnaH ~vishvakarman haviSA vAvRdhAnaH svayaM yajasva 27 10, 90 | bhUmimatho puraH ~yat puruSeNa haviSA devA yajñamatanvata ~vasantoasyAsIdAjyaM 28 10, 95 | bhavasimRtyubandhuH ~prajA te devAn haviSA yajAti svarga u tvamapi 29 10, 121| samavartatAsurekaHkasmai devAya haviSA vidhema ~yashcidApo mahinA 30 10, 121| deva eka AsIt kasmaidevAya haviSA vidhema ~mA no hiMsIjjanitA 31 10, 121| bRhatIrjajAnakasmai devAya haviSA vidhema ~prajApate na tvadetAnyanyo 32 10, 159| shloka uttamaH ~yenendro haviSA kRtvyabhavad dyumnyuttamaH ~ 33 10, 161| HYMN 161~~muñcAmi tvA haviSA jIvanAya kamajñAtayakSmAdutarAjayakSmAt ~ 34 10, 173| adIdharad dhruvaM dhruveNa haviSA ~tasmai somoadhi bravat 35 10, 174| HYMN 174~~abhIvartena haviSA yenendro abhivAvRte ~tenAsmAnbrahmaNas 36 10, 174| vishvAbhUtAnyabhIvarto yathAsasi ~yenendro haviSA kRtvyabhavad dyumnyuttamaH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License